पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ स्वैल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः | विरोधिकारणैर्युक्तो विरोधिप्रतिषेधकः ॥ यंदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना । दद्यात्तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् * ॥

वादिभ्यः कालदानविचारः यैस्मात्कार्यसमारम्भश्चिरात्तेन विनिश्चितः । तस्मान्न लभते कालमभियुक्तस्तु कालभाक् ॥ मैतिर्नोत्सहते यत्र विवादे वक्तुमिच्छतोः । दातव्यस्तत्र कालः स्यार्थिप्रत्यर्थिनोरपि || वो लेखनं वा लभते व्यहं सप्ताहमेव वा । मतिरुत्पद्यते यावद्विवादे वक्तुमिच्छतः || अनादेयपक्षः पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः+ । अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ।। प्रतिज्ञा

  • प्रतिशेत्यादिश्लोकव्याख्यानानि बृहस्पतौं द्रष्टव्यानि ।

+ अत्रोद्घृताः सर्वे ग्रन्थाः विहायापराकं मिताक्षरातात्पर्य मेवानुसरन्ति । तथापि वैशयार्थमत्रोद्घृताः । ( १ ) व्यमा २९१ र्यु (मुं); व्यक. २५ स्त्र (अ) निरा (त्वना) (ह्युक्तो विरोधिकरणै: विरोधप्रतिषेधकः) कात्यायनबृह- स्पती; व्यत. २०३ र्यु (मुं) षेधकः (रोधकः) कात्यायनबृहस्पती; चन्द्र.१०८ षेधकः (रोधकः); राकौ.३८८ स्व (अ) विरोधिका (निरोधिक); सेतु. १०३ कात्यायनबृहस्पती. रम्भश्चि (२) व्यक.२५; व्यत. २०४; राकौ. ३८८ तदो (तथो); सेतु.१०३ संबन्धं ( संबद्धं ) . ( ३ ) व्यमा. २९० (रम्भाच्चि) श्चित: (श्चयः); व्यचि. १०; व्यत. २०३; र्वामि. २।७ राते (रं ते); सेतु. १०२. (४) व्यमा २९० वक्तु (कार्य); व्यक. २६; विव्य.४ व्यमावत्. (५) व्यक. २६ धो ले (सोले) पू., नारदम पमा. ६६ व्यकवत् ; व्यनि.; राकौ.३८८ पू., बृहस्पति: ; प्रका. २६; समु. १९ बृहस्पति: (६) विश्व.२।५ पुर (यश्च); मिता. २१६; व्यमा. १९६ पुरराष्ट्र (पुरुषाष्टा) ति ( ते ); अप. २१६;व्यक. २० शा (ज); स्मृच. ३९; पमा ६५; स्मृसा. ८७ (=) (अनेकपद संकीर्ण: पक्षो यः सन सिध्यति) उत्त.; व्यचि. १४ व्यकवत् : व्यनि. () उत्त; सवि.८९ उत्त, पितामहः; व्यसो. १५ यश्च राशा (राजा कार्य); व्यप्र. ५१ स्मरणम्; व्यउ.३६ (7) उत्त. ; विता. २० (=) उत्त, ६० उत्त. नारदः; समु. १९. ब्य. का. २० १५३ बेहुप्रतिज्ञं यत्कार्य व्यवहारे सुनिश्चितम् । कामं तदपि गृह्णीयाद्राजा तत्वबुभुत्सया || (१) यत्तु अनेकेति, तत्र यद्यनेकवस्तुसंकीर्ण इत्यु- च्यते तदा न दोपः । मदीयमनेन हिरण्यं वासो रूप कादि वाऽपहृतमित्येवंविधस्यादुष्टत्वात् । ऋगादानादि- पदसङ्करे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्धया गृहीताः, सुवर्ण चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिष्यत एव । किन्तु क्रियाभेदात्क्रमेण व्यवहारो, न युगपदित्येतावत् । यथाह कात्यायन: 'बहुप्रतिज्ञं यत्कार्य व्यवहारे मु निश्चितम् । कामं तदपि गृह्णीयाद् राजा तत्वबुभुत्सया' इति ॥ तस्मादनेकपदसंकीर्ण: पूर्वपक्षो युगपन्न सिध्य तीति तस्यार्थः ।

  • मिता.२/६

(२) प्रतिज्ञा यत्र भूयसी यथा चतुर्थे वत्सरे शत- मृणत्वेन मत्तोऽनेन गृहीतं, तृतीयवत्सरे उद्धारतया पञ्चाशत्पुराणा गृहीताः । द्वितीयवत्सरे रजतपलद्वयं मया निक्षिप्तं, परवर्षं च मदीया भूमिरनेन बलाद् भुक्तेति तत्र विभिन्नकालयात विभिन्न क्रियात्वात् क्रियानिर्देशानां भेदात् एकस्मिंश्च विवादे अनेक क्रिया- निषेधात् । यथा कात्यायनः 'न चैकस्मिन् विवादे तु क्रिया स्यावादिनोईयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम्' || तस्मादनेको युगपत् पूर्वपक्षो निषिध्यते । न तु नानापक्षनिर्देशात्तस्य हानिरेव स्यात् । किन्तु तत्वप्रतिपत्तये लिखेत् । क्रमशो विलेखयितुं यत्र नानाद्रव्याण्येक हेतुसाध्यानि, यथा मम अनेन सुवर्णरजत- धान्यानि बलाद्गृहीतानि, तत्र युगपदेव निर्णयः कार्यः । एकप्रमाणसाध्यतयैकत्वात् । Xव्यमा. २९७ (३) पुरराष्ट्रविरुद्धः पुरराष्ट्राचारविरुद्धः राज्ञा

  • स्मृसा., सवि., चन्द्र, व्यप्र., विना. मिनागतम् ।

X व्यक. व्यमागतम् । (१) मिता. २१६; व्यमा. २९६ मुनि ( ध्वनि) तत्व (कार्य); अप. २१६ रेसु (पु); व्यक. २० अपवत्; स्मृच ३९; पमा. ६५ अपवत्; स्मृसा.८७ अपवतु; व्यचि. १४ अपवत्; व्यनि. (--); सवि.८९ अपवत् ; व्यसौ. १५ अपवत् व्यप्र. ५१ अपवन व्यउ ३६ अपवत् ; व्यम. ७; प्रका. २४ तत्व (तत्र) हारीतः; समु.१९.