पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ नामकीर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावल्लेखनीयमिति तात्पर्यार्थः । +मिता.२।६ (२) देशो जनपदः । तेन विशेषणीयं विवादास्पदं स्थावरम् । एवमुत्तरत्रापि । क्रय विक्रयप्रतिग्रहादिकालोऽत्र काल: । स्थानं ग्रामादि, संनिवेशो वृत्तत्वदीर्घत्वादिः । जातिव्रीं ह्यादिजन्म, तयोपलक्षणीयं क्षेत्रादीत्यर्थः । अथ वा दायकादेजतिर्ब्राह्मणादिः । संज्ञा नाम चिह्नं वा वृक्षादि । अधिवासः समीपवर्तिक्षेत्रस्वामिवर्ग: । प्रमाणं परिमाणं निवर्तनादि, आघटनादि वा प्रसिद्धमन्यत् । एवमुक्तरूपा भाषा लेखनीया विचारकैरुपादेया न विपरीता । तदुक्तम् देशकालविहीनश्च द्रव्यसंख्या- विवर्जितः | साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥ अनादेयस्त्याज्यः परीक्षकैः । अयमभिप्रायः - निर्णय- प्रयोजनवान् विचार: प्रेक्षात्रतामुपादेयः । ऋणादानादि- व्यवहारश्र धनप्रातिप्रयोजनः । न चोक्तविशेषेण रहितं धनं पराजितेनापि प्रतिवादिना शक्यं दातुमित रेण च ग्रहीतुम् । अप. २।६ व्यवहारकाण्डम् (३) तेषां तत्रोपयोगित्वादित्यभिप्रायः । स्मृच.३७ (४) देशादीनां स्थावरविवादेषु पुनरभिधानं यत्र यावदुपयुज्यते तत्र तावदुपादेयम् । न तु सर्वे सर्वत्रेति प्रदर्शनार्थम् । पमा.६२ न्यूनाधिकोहापोहपूर्वकं प्रथमं सम्यादौ लिखेत् अधिकांश्छेदयेदर्थान् न्यूनांश्च परिपूरयेत् । भूमौ निवेशयेत्तावद्यावदर्थो न निश्चितः || + विना मिनागतम् |

  • व्यनि. पावत् ।

(१) विश्व.२१६ छेद (शोध) परि (प्रति) अर्थो न निश्चितः (पक्ष: प्रतिष्ठितः); अप. २१६ छेद (छान) न्यू (ही) परि (प्रति) न निश्चित: (ऽभिवर्णितः); स्मृच.४०; मा.६५ न्यू (ही) परिपूर (प्रतिपूज) न निश्चित: (ऽभिवर्णित:); स्मृला.८८ छेड़ (छात) अर्थो न निश्चित: (सोऽर्थोऽभिकल्पयेत्) नारदः; व्यति. न्यूनांश्च (अन्यांश्च) परि (प्रति ) अर्थो (सोइयों); स्मृचि. ३८ छेद (छात) न निश्चित: ( न वर्तितः) बृहस्पतिः; चन्द्र. ११२ छेद (छात) अर्थो न निश्चितः (सार्थोऽभिवर्णितः) नारदः; व्यसौ.. २१ छेदये (शोधये) परि ( प्रति); व्यप्र. ५२ छेद (छात) न नि (विनि); व्यउ. ३६ छेद (छात); प्रका. २४ स्मृचवत्; समु. १९ स्मृचवत. (१) छेदयेदुद्धरेदित्यर्थः । भूमावित्युपलक्षणम् । स्मृच.४० (२) शातयेत् उद्वपेत् । भूमाविति पाण्डुलेख्ययोग्या- धारोपलक्षणम् । व्यप्र. ५२ प्रथमं फलकादौ, अनन्तरं पत्रे लिखेत् पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् || (१) स्वभावो भयानुपाधिरहितत्वम् । अप. २६ (२) विशोधितमन्यूनानतिरिक्तं अप्रसिद्धत्वादि- दूपणरहितं च | Xस्मृच. ४० व्यत. २०५ (३) स्वभावोक्तमकृत्रिमम् । लेखकप्रमादे दण्डः अन्यदुक्तं लिखेद्योन्यदर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः ॥ वायुक्तं सर्वम् राँगादिना यदेकेन कोपितः करणे वदेत् । तदोमिति लिखेत्सर्वं वादिनः फलकादिपु || सत्प्रतिशास्वरूपम् पमा.६७; प्रतिज्ञादोपनिर्मुक्तं साध्यं सत्कारणान्वितम् । X शेषं अपवत् । * व्याख्यासंग्रहः नारदे (पृ. १४० ) द्रष्टव्यः । (१) मिता. २१६ धितम् (धयेत् ) ; अप. २१६ खे (ख्ये); स्मृच. ४० धितम् (धिनम् ); दीक्र. ३२ भि (थ) खे (ख्ये); व्यनि. पत्रे (पत्र) बृहस्पतिः; स्मृचि. ३८ दीकवत्, बृहस्पतिः; व्यत. २०४ भि (थ) विशोधितम् ( ऽभि लेखयेत् ); व्यसौ.२१ भावो (भापो) भि (थ) धितम् (धयेत्); व्यप्र. ५२; व्यउ.२६ भि (हि) क्रमेण बृहस्पतिः; व्यम. ७; जिता. ६१ क्षं (क्षी) तं (क्तां); राकौ. ३८९ मि (थ) धितम (धनम् ); प्रका. २४ हारीतः; समु. १९. (२) शुनी. ४/५५९ ५६० द्यो (द) उत्तरार्धे (चौरवत्त्रास- येद्राजा लेखकं द्वागतन्द्रितः); व्यमा. २९७ द्यो (द); व्यचि.१५ दर्थि (योsर्थि); व्यत. २०४; वीमि. २१६ योन्यदर्थिप्रत्यर्थिनां (इन्यद्योऽर्थिनांXXX); व्यप्र. ५ ३ योन्यद ( दन्ययो); व्यउ.३७ व्यमावत् ; सेतु. १०४ व्यास: (३) व्यक. १९-२० दे (३) नारदकात्यायनौ; व्यनि.; व्यसौ. १४. (४) विश्व. २१६;व्यमा. २९१ कात्यायनबृहस्पती; व्यक. २५ कात्यायनबृहस्पती; व्यत. २०३ कात्यायनबृहस्पती, चन्द्र. १०८; राकौ. ३८८; सेतु.१०३ सत्का (यत्का) कात्यायन बृहस्पती; विष्य.४ सत्का (तत्का) कात्यायनबृहस्पती.