पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा २ ' साध्यद्रव्यप्रमाणं च संख्या नाम तथात्मनः । राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥ क्रमात् पितॄणां नामानि पीडामाहर्तृदायकौ । क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥ (१) एतानि च न्यायानुसारेणालोच्य व्यस्तानि समस्तानि वा लेखनीयानि । विश्व.२६ (२) सर्वमेतद्विरोध्युत्तरनिराकरणार्थ वाच्यम् । अन्यथा साध्यहेतुप्रमाणानामेवोपन्यासः कार्यः, देशादि कीर्तनमनुपयुक्तं भवेत् । न चैतदुत्तरानन्तरं वाच्यम् । तदानीं तत्प्रतीकारस्याऽनवसरदुःस्थत्वात् । Xव्यमा. २९५ (३) येषां मध्ये यानि साधकबाधकप्रमाणोपन्यासो- पयोगीनि यत्र भवन्ति तत्र तान्येव लेख्यानि | न सर्वाणि प्रयोजनाभावात् । तत्र समामासादीनां वृद्धि - विवादे पूर्वोत्तरकालविवादे चास्त्युपयोगः | चौर्यादि विवादे नामजात्यादेः । एवमन्येष्वप्यूहनीयम् । अप, २३६ (४) कालो धनप्रयोगादिकालो वर्तमानेन राज्ञोपल- । श्चितः । वर्षं देववर्षमित्यादि । वेला भुज्यादिक्रियोप लक्षितः कालः । प्रदेशः साध्यक्षेत्रादे: स्थलविशेषः ।! x व्यचि. व्यमावत् । (१) शुनी. ४।६७२ साध्य... णं (साध्यं प्रमाणं द्रव्यं); विश्व २१६ साध्यद्रव्यप्रमाणं (साध्यार्थमानं द्रव्यं) ; व्यमा. २९५ साध्यद्रव्यप्रमाणं (साध्यप्रमाणं द्रव्यं) शां च (ज्ञश्च) नाम च (मेव च);अप.२।६ साध्यद्रव्यप्रमाणं (साध्यं प्रमाणं द्रव्यं) ख्या (ख्यां); व्यक. २५ अपवत्; स्मृच.३६ ख्या (ख्यां); पमा. ६२ द्रव्य- प्रमाणं (प्रमाणं द्रव्यं ) वासं ( वास:) ; व्यचि. १३ अपवत् ; व्यसौ. २० .२० च (तु) शेषं अपवत् ; वीमि. २१६ साध्यद्रव्यप्रमाणं (साम्बन्ध्याप्रमाणं द्रव्यं); व्यप्र. ४६ अपवत् ; व्यउ. ३३ साध्य- द्रव्यप्रमाणं (साध्यं प्रमाणद्रव्यं); राकौ. ३८७ अपवत् ; प्रका. २२ स्मृचवत् ; समु. १६ १७ स्मृचवत् ; विव्य.५ साध्य द्रव्यप्रमाणं (साध्यं प्रमाणं द्रव्यं ) क्रमशो ( क्रमाय) नारदः. (२) शुनी. ४/६७३ पीडा... कौ (पितामहतृतीयकौ ) पक्षं (पक्षे); विश्व. २।६ डामा (डां चा) नि चान्यानि (यादिकालं): व्यमा. २९५ यकौ (पको) कल्प (लेख); अप. २१६; व्यक. २५ कीर्य कल्प ( कल्प्य कीर्त); स्मृच. ३६; पमा.६२ चान्या (वाक्या); व्यचि. १३; व्यसौ. २० व्यकवत् ; वीमि. २१६ पक्षं (पक्षे); व्यप्र. ४६ व्यकवत् ; व्यउ. ३३ क्रमात् ( तस्मात् ) गानि (गादि) शेषं व्यकवत् ; राकौ. ३८७ उत्त.; प्रका. २२; समु. १७; विष्य. ५ पक्षं (सर्व). १५१ विषयोऽन्तर्वेद्यादिदेशः । स्थानं विवादास्पदस्य गृहादेर्ग्रा - मादिः । आकृतिरवयवसंस्थान विशेषः । वयस्तारुण्यादि । प्रमाणं परिमाणं दण्डतुलाप्रस्थादिकम् । आत्मनोऽर्थिनः । राज्ञां क्षेत्रादिभुक्तिकालीनानाम् । निवासो वासस्थानं गृहगोष्ठादि । पितरोऽर्थिप्रत्यर्थिनोर्जनकादयः । पीडा प्रतिभुवि या धनिक्रेन कृता । आहती प्रतिग्रहाद्यागम कती । दायको दाता । क्षमालिङ्गानि आत्मीयधनादेः परोपभोगसहननिमित्तानि | अन्यानि प्रदर्शितेभ्योऽधि- कान्यपि वृद्धयागमादीनि । स्मृच.३६ (५) वर्षे पत्रलिखनकालीनं, मासपक्षतिथयोऽपि ।

  • व्यप्र. ४६

स्थावरवादे प्रतिज्ञालेख विशेष विधिः देशः कालस्तथा स्थानं सन्निवेशस्तथैव च । जाति: संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ॥ 'पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् || (१) देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेश- स्तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यनिविष्टो गृह- क्षेत्रादि: । जातिरर्थिप्रत्यर्थिनोः ब्राह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशे निवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुक क्षेत्रम् | कृष्णभूमिः पाण्डुभूमिः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणां राज्ञां

  • शेपं स्मृचवत् । व्यउ व्यप्रवत् ।

(१) मिता. २१६ काल: (चैव); अप. २१६; व्यक. २५ धि (नि); स्मृच.३७ काल: (चैव) इधि (नि); पमा ६२ शः (शं) ल: (लं) स्था (त्मा) वेश: (वैशं) सश्च (सांश्च); व्यनि.; स्मृचि ३८; सत्रि.८६ उत; व्यसौ. २०; व्यप्र. ४८ मिता- वत् ; व्यम ६ मितावत्, स्मृत्यन्तरम्; विता. ५६ मितावत्, स्मृल्यन्तरम्; राकौ.३८७ रमृचवत्; प्रका. २२ व्यकवत् ; समु. १७ देश: (देश). (२) मिता. २१६; अप. २१६; व्यक. २५ र्व (ई) वादे (चारे) शये (दये); स्मृच.३ ७; पमा. ६२ वेश (वेद); व्यनि.; स्मृचि. ३८; सवि.८६ पमावत् ; व्यसौ २०; उयप्र. ४८; व्यम ६ निवे (प्रवे) स्मृत्यन्तरम् ; विता. ५६ निवेश (प्रयोज) स्मृत्यन्तरम् ; राकौ.३८७; प्रका. २२ वे (वं); समु. १७.