पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० व्यवहारकाण्डम् । . न ददातीत्यादि विज्ञानयोगी । बृहस्पतिवचनात्व- ! न लेखयति यस्त्वेवं तस्य पक्षो न सिध्यति ॥ न्यथा निरर्थकपदार्थः प्रतीयते । यथाह स्वल्पेति । एत विरुद्धं चाविरुद्धं च द्वावप्यर्थी निवेशितौ । स्योदाहरणं स्मृतिचन्द्रिकायां- 'अहमनेन सस्मित- एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ॥ मीक्षितः' । 'मामकी शिक्षा तेनापहृता' इत्यादि । निष्प्र- आदेयपक्षः योजनम् - यथा अयं देवदत्तोऽस्मद् गृहसंनिधौ सुस्वर मधीते' इत्यादि मिताक्षरास्मृतिचन्द्रिक योरुदाहृतम् । बृहस्पतिना तथैव लक्षितम् । कार्यबाधेत्यादि । स एव प्रकारान्तरेणापि निरर्थनिष्प्रयोजनौ लक्षितवान् । कुसी देति । कुसीदमृणदानं तत्प्रभृतिभिश्चतुर्दशभिरर्थविषय व्यवहारैह्रींनो निरर्थकः । वाक्पारुण्यादिभिहिंसात्मकैश्चतु र्भिहींनो निष्प्रयोजन इत्यर्थः । अष्टादशपदाविषयः पक्षो दुष्ट इत्याशयः । असाध्यविरुद्धावाह स एव । ममेति । मिताक्षरायामसाध्यविरुद्धावन्यथोक्तौ । देवदत्तेनाहं सभ्रू- भङ्गमुपहसित इत्याद्यसाध्यम् | साधनासंभवात् । अल्प- कालत्वान्न साक्ष्यादिसंभवो, लिखितं दूरतः, अल्पत्वान्न दिव्यमिति । मुकेनाहं शप्त इत्यादि विरुद्धमिति । पुर- राष्ट्रादिविरुद्धमपि विरुद्धपदेन व्याख्याय, 'राज्ञा विव- जित' इत्यादि स्मृत्यन्तरं च तदर्थतयोदाहृतम् । तच्च पूर्वमस्माभिरनादेयव्यवहारनिरूपणे लिखितम् । व्यप्र. ४९-५० अनादेयपक्षाः रांज्ञाऽपवर्जितो यस्तु यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकीर्तिताः ।। न्यायं वा नेच्छते कर्तुमन्यायं वा करोति यः । (१) व्यक. २० ऽपव (विव); पमा.६७; स्मृसा.८५ ऽपव (विव) वा (च) क्रमेण नारदः; स्मृचि. ५ व्यकवत् ; व्यसौ. १५ ऽपवर्जितो यस्तु यश्च ( विसर्जितो यश्च तथा ) ; वीमि. २१५ ऽपव (विव) यश्च (यस्तु); समु.१८ व्यकवत्, (२) मिता. २१६ (=); व्यक. २० न्ये वा ये (न्यायेन); पमा.६ ७; स्मृसा.८५ न्ये वा (न्येषां ) धकाः (धिनः) क्रमेण नारदः; स्मृचि. ५ महाजन ( प्रकृतीनां ) ; व्यसौ. १५ न्ये वा ये (न्यायेन) व्यवहारा: (विवादा :); वीमि. २१५ न्ये वा (न्येऽपि ) धकाः (धिन:); समु. १८. (३) व्यक. २१ बृहस्पतिकात्यायनौ; पमा. ६ ७; व्यसौ. १५. पेक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा । याहग्वादी यश्च पक्षो माह्यस्तत्कथयाम्यहम् ॥ 3 पीडातिशयमाश्रित्य यद्ब्रवीति विवक्षितम् । स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥ भृगुः अनादेयपक्ष: उत्सृष्टं यत्र हीनेन कल्प्यं वाऽप्येकमेकतः । तत्र पक्षो न साध्यः स्याच्छास्त्र शिष्टविवर्जितः ॥ हीनेन हीनवादिना । स्मृच. ३९ 'विरुद्धवाविरुद्धच द्वावध्यर्थी निवेशितौ । एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्यजेत् || कात्यायनः प्रतिज्ञालेख विधिः ६ निवेश्य कालं वर्ष च मासं पक्षं तिथिं तथा । वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥ (१) व्यक. २१ द्धं चा (द्धश्चा) द्धं च (द्धश्च ) बृहस्पति- कात्यायनौ; पमा.६७; व्यनि. शितौ (दितों) तं (तत्) कात्यायनः; व्यसौ. १५-१६ व्यकवत्; प्रका. २४ व्यकवत्, नारदः, स्मृतिचन्द्रिकायां भृगुः. (२) पमा.६८; प्रका. २५ दी चा ( दी वा ) ह्यस्तत् ( ह्यस्तं ); समु. १८-१९ दी चा ( दी वा ) यादृग्वादी यश्च ( यादृशो वादिनः) तत् (तं). (३) व्यमा. २९१; मा.६८; प्रका.२५; समु. १९; त्रिव्य.४ स्वार्थ (अर्थ) र्वप (र्व: प). (४) स्मृच. ३९; प्रका. २४; समु. १८. (५) स्मृच. ३९; व्यप्र. ५१ (); व्यउ. ३६ (=); समु.१८. (६) शुनी.४।६७१;विश्व. २१६ वेश्य (वेद्य ) वेलां (लेखा) नं जा (नजा) वयः (श्च याः) ; व्यमा. २९५; अप. २१६ देशं (देयं); व्यक. २५; स्मृच. ३६ देशं (देश); पमा.६ २ निवे (निर्दि) प्रदे (प्रवे); व्यचि. १३; व्यसौ. २०; व्यप्र. २ ४६; व्यउ. ३३; राकौ. ३८७; प्रका. २२ कालं व (कालव); समु. १६; विग्य. ५ नारदः.