पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा अन्यार्थ: स्वार्थहीनश्च सदोषः परिकीर्तितः ॥ अल्पापराधचाल्पार्थो निरर्थक इति स्मृतः । कार्यबाधाविहीनश्च विज्ञेयो निष्प्रयोजनः || मैमानेन प्रदातव्यं शशशृङ्गकृतं धनुः । असंभाव्यमसाध्यं च पक्षमाहुर्मनीषिणः ॥ कुँसीदाद्यैः पदैर्हीनो व्यवहारो निरर्थकः । वाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः ॥ यस्मिन्ना वेदिते पक्षे प्राविवाकेऽथ राजनि । पुरे राष्ट्र विरोधः स्याद्विरुद्धः सोऽभिधीयते ॥ (१) अप्रसिद्धनिराबाधमिति कात्यायने विशेषः । शेषं समानम् । तदेव स्वयमेव मुनिना अप्रसिद्धादे हृतत्वात् यदन्यैः कल्पितं अप्रसिद्धमिति मदीयं शशविप्राणमनेन गृहीतम् । निराबाधमस्मदीयगृहस्थितो दीपः प्रकाशमेतद्गृहे करोति । निरर्थकमनेन सस्मितं वीक्षितम् । निष्प्रयोजनमनेन देवदत्ताय प्रहृतम् । असाध्य महमनेनाक्षि निकोच्य चोपहसितः | विरुद्ध मह (अन्यार्थतश्च हीनश्च निराबाधः प्रकीर्तितः); स्मृचि.५; सवि. ८७ कृतो (स्मृतो) उदाहृतः (इति स्मृतः); व्यसौ. १५ अन्यार्थ: स्वार्थ (अल्पार्थश्चार्थ); व्यप्र. ४९ पू.; व्यउ. ३५; प्रका.२२ पृ.; समु. १७ स्वार्थ (चार्थ) सदोप: परि (निरावांध: प्र). ( १ ) व्यमा २९६ इति स्मृतः ( उदाहृतः); व्यक. २० नश्च (नस्तु); स्मृच.१४ अ (स्व) धश्चा (ध: स्व) नश्च (नरतु); व्यचि. १४; व्याने. (=) व्यकवत् : स्मृचि. ५ पृ.; सवि. ८७ स्मृचवत् ; व्यसौ. १५; व्यप्र. ५० स्मृचवत्; व्यउ. ३५ स्मृतवत् ; प्रका. २३ स्मृचवत् ; समु. १७ स्मृचवत्. ( २ ) व्यमा २९६;व्यक. २० [ध्यं च (ध्यं तं); स्मृच. ३८ व्यकवत् ; व्यचि. १४ कृतं ( मयं ) च ( तु); व्यनि. (==) च (तत् ) उत्त.;. स्मृचि. ५ व्यकवत् ; सवि.८८ भ्यं च ( ध्यन्तु ) ; व्यसौ. १५ सविवत् ; व्यप्र. ५० व्यकवत् ; व्यउ. ३५ व्यकवत्, लोकार्थों व्यत्यासेन पठितौ; प्रका. २३ व्यकवत् : समु. १७ व्यकवत्. (३) व्यमा. २९६; व्यक. २०; स्मृच. ३८; व्यचि. १४; व्यसौ. १५; व्यप्र. ५०; प्रका. २३; समु. १७. १४९ मनेन मूक्रेन शस्त इति । तत्रास्तां दूपणान्तरं किं तु शास्त्राद्यन्यथाकल्पनमशास्त्रदर्शित्वमेव तेषां कल्पयति । अप्रसिद्धमिति प्रतिपौर्णमास्याममावास्यायां च दक्षिणा- वृद्धिद्विगुणोक्ता काशदीनां च क्षयवृद्धिस्तद्विवादो न केनचित् कृत इत्याद्यप्रसिद्धम् । कुसीदादिव्यवहारा श्रुतुर्दशार्थविषयास्तैनो निरर्थकः । वाक्पाप्यादिभिट्टी नाहींनो निष्प्रयोजन: | व्यक्तार्थपरमपरम । तेन अ- प्रसिद्धादिकं विहायाऽप्रादशविधो विवादोऽर्थिना निर्देश्यो नान्यः | +व्यमा २९६ (२) तत्राप्रसिद्धो बृहस्पतिना निरूपितः-न केनचित् इत्यादिना | तत्रोदाहरणं पलसहस्रकृतं स्थालं गृहीत मिति । निगवाधी निरुपद्रवः यथा अस्मद्भवनस्थप्रदीप- प्रभया स्वगृहे व्यवहरतीति । निरर्थनिष्प्रयोजनौ तु बृहस्पतिना दर्शितौ स्वल्पापराध इत्यादिना । नत्र निर- र्थकस्त्रोदाहरणम- अहमनेन सस्मितं निरीक्षतः, मामकी लाक्षाऽनेनापहृतेति वा । निष्प्रयोजनस्य तु यथा - यज्ञदत्तोऽस्मद्गृहसमीपे लाध्यमानः पटतीति । प्रका- रान्तरेणाऽप्येती तेनैव दर्शितौ कुसीदाद्यैः इत्यादिना । ऋणादानाद्यष्टादशपदानन्तर्भूतो निरर्थकः | वाक्पारुण्या- दिभिः साध्यसिध्यनुपयुक्तः सहितः पक्षो निष्प्रयोजन इत्यर्थः । असाध्यविरुद्धावपि तेनैव दर्शिनौ ममानेने त्यादिना स्मृच. ३७-३८ (३) न केनचित्कृतो मदीयमिदं वस्त्रमनेन भनित- मिति | अल्पापराधोऽहमनेन क्षण सस्मितं निरीक्षितः । अल्पार्थी मदीयं ब्रीहिवीजं अनेनापनमिति । कार्य- बाधाविहीनो मदीययज्ञावमृषे अनेन स्नातमिति । असंभाव्यं खपुष्पं अनेनापत मिति एवंभूतप्रतिपादकं वाक्यम् । असाध्यं साधनासंभवादनादेयमिति । व्यनि (3) अप्रसिद्ध माह वृहस्पतिः न केनचिदिति । यथा फालसहस्रप्रक्षेत्रमपहृतमिति | 'मदीयं शश- विषाणं गृहीत्वा न प्रयच्छतीत्यादि अप्रसिद्धम्' इत्याह त्रिज्ञानेश्ररः । बृहस्पतिना विदममाथ्योदाहरणमुक्तं तत्र वक्ष्यते । निराबाधं निरुपद्रवम्, अस्मन्मन्दिरे दीप्यमान (४) व्यमा २९६; व्यक. २०; स्मृच. ३८; व्यचि. १४ : व्यनि. थ (च) पुरे राष्ट्रे विरोध: (पुरग्रामे विरुद्ध :); स्मृचि. । दीपकप्रकाशनायं स्वमन्दिरे व्यवहरतीति प्रभृति । निरर्थ ५ न्ना (न्नि); सवि.८८ पुरे राष्ट्रे विरोध: (पुरराष्ट्रविरुद्धः); अभिधेयहीनं मदीयं कचटतपं जबगडदशं गृहीत्वा व्यसौ. १५ पक्षे (चर्थे); ब्यप्र. ५० पुरे (पुर ) ; डउ.३५ रोधः (रुद्धः); प्रका.२६; समु.१७. + व्यक. व्यमागतम् | * सवि. स्मृचवत् |