पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ न दद्यादुत्तरं यावत्प्रत्यर्थी सभ्यसन्निधौ || ऊनाधिकमिति वचनात् पूर्वोक्तादविरुद्धं न्यूनं पूर- णीयं अधिकमपनेयं, न तु विरोधि । परस्परविरोधादेव भाषाया अनादेयत्वेन तस्य भनत्वात् । तदेवमुत्तरानन्तरं भाषाशोधन निषेधात् । व्यमा २९५ एक प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः # || अप्रगल्भवादिने कालो देयः

व्यवहारकाण्डम् अभियोक्ताऽप्रगल्भत्वाद्वक्तुं नोत्सहते यदि । तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥ (१) अभियोक्ताऽग्रवादी । अप. २/६ (२) यदा त्वर्थी सपदि प्रतिज्ञां कर्तुमसमर्थस्तदा बृहस्पतिराह-अभियोक्तेति । स्मृच.४० (३) अपवादमाह अभियोक्तेति । व्यत. २०३ अप्रगल्भवादिनः प्रतिज्ञा सभ्यैः शोध्या अभियोक्ताऽप्रगल्भत्वात् वक्तुं नोत्सहते यदा । सभ्यैस्तु शोधनं तस्य कार्यमर्थानुरूपतः ॥ यस्त्वर्थी अप्रगल्भत्वात् पक्षदोपगुणहानादानाभ्यां शोधयितुमशक्तस्तस्य वक्तव्यार्थी निर्धार्य सभ्यैरेव संशो- धनीयः । यथाह बृहस्पतिः - अभियोक्तेति । यदि भाषा- मशोधयित्वैवोत्तरं दापयन्ति सभ्यास्तदा 'रागालोभाद्भ- याद्वा' इत्यायुक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञा लेखनपूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति तात्पर्यम् । व्यप्र.५३

  • 'इति पठितमनाकरम्' इति व्यवहारमातृकायाम् ।

(ऊना) क्षे (क्षं) ताव (याव) रं या (रं ता); व्यक. २६ क्षे (क्षं); पमा.६५ न्यूना (ऊना) ; व्यचि. १४ क्षे (); व्यत. २०४ क्षे (क्ष); व्यसौ. २१क्षे (क्षं); राकौ. ३८८ क्षे (क्षं); सेतु.१०४ क्षे (क्षं); समु.१९ विशो (विरो); विषय. ५ क्षे (क्षं) नारदः. (१) व्यमा. २९५. (२) ब्यमा.२९० प्रगल्भ (प्रणन्त) दि (दा) तस्य (तदा); अप. २१६ दि (दा) कार्य (काल) ; व्यक. २६ दि (दा); स्मृच. ४०; पमा.६ ६ दि (दा); व्यचि. ११ तस्य (तदा); व्यनि. रूप (रोत्र); व्यत. २०३ स्य (दा); सवि. ९० दि (दा); चन्द्र. ११२; ब्यसौ.२१; वीमि. २।७ स्य (दा); राकौ. ३८८; सेतु. १०२ योक्ता (युक्तो) स्य (दा); प्रका. २५ २६ क्त्यनु (क्तिस्व); समु. १९. (३) व्यप्र. ५३; व्यउ ३६ कात्यायनः . वादे कालो देयः म॑तिर्नोत्सहते यत्र विवादं कर्तुमिच्छतोः । दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि* || पक्षप्रतिपक्षनिर्णयप्रकाराः चेतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च । चतुर्धा निर्णयः प्रोक्तः कैश्चिदष्टविधः स्मृतः ॥ शैकामियोगस्तत्त्वं च लब्धेऽर्थेऽभ्यर्थनं तथा । वृत्ते वादे पुनर्न्यायः पक्षो ज्ञेयश्चतुर्विधः ॥

  • भ्रान्तिः शङ्का समुद्दिष्टा तत्त्वं नष्टार्थदर्शनम् |

लब्धेऽर्थेऽभ्यर्थनं मोहस्तथावृत्ते पुनः क्रिया || प्रतिज्ञादोषाः देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते + || अप्रसिद्धं सदोषं च निरर्थ निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ।। नँ केनचित्कृतो यस्तु सोऽप्रसिद्ध उदाहृतः ।

  • व्याख्यासंग्रहः नारदे उत्तरप्रकरणे द्रष्टव्यः । + व्याख्यासंग्रहः

कात्यायने द्रष्टव्यः । (१) चन्द्र. ११२ ; व्यसौ. २१; राकौ. ३८८. (२) अप. २१६ कै (क); व्यक. २४-२५; स्मृच. ४३ पू.; पमा.६६; ब्यसौ.२ ० ; व्यप्र. ५३ ; व्यउ.३ ७ प्रति (पर) पू.; राकौ. ३८६ स्मृतः ( पुनः ) ; प्रका. २४; समु. १९. ( ३ ) अप. २१६ त्वं ( थ्यं ) ब्धे (क्ष्ये); व्यक. २५ तत्त्वं च (तथ्यं वै); स्मृच. ४० त्वं ( थ्यं ) ब्ध (भ्ये); पमा ६६ (थिं); स्मृचि.३७ त्वं च (थ्यं वा) भ्यर्थ (प्रार्थ); व्यसौ. २० त्त्वं (थ्यं) र्थ (थिं); व्यप्र. ५३ब्धे (भ्ये); व्यउ.३ ७ व्यप्रवत् ; राकौ. ३८६ त्वं ( ध्यं); प्रका. २४ स्मृचवत् ; समु.१९ व्यसौवत्. ( वश्यं) थं (थिं) या (याः); स्मृचि.३७ व्यकवत् ; व्यसौ. (४) व्यक. २५ त्त्वं ( थ्यं ) नष्टा ( दृष्टा ); पमा ६६ तत्त्वं २० त्वं ( थ्यं) नष्टार्थ (दृष्टान्त ) ; व्यप्र. ५३ नष्टा ( तत्वा) ब् (भ्ये); राकौ. ३८६ त्वं न ( थ्यं इ); प्रका २४ र्थनं (र्थना ) शेष व्यसौवत्; समु. १९ त्त्वं (थ्यं) र्थनं (र्थना). (५) व्यनि.; व्यसौ २१ कात्यायनबृहस्पती. (६) व्यमा. २९५; व्यक. १४; व्यचि. १४; स्मृचि. ५ जनम् ( जकम् ); ब्यसौ. १५; वीमि. २१६ पू.; विष्य. ५. (७) शुनी. ४१६२८ कृतो यस्तु (श्रुतो दृष्ट:) पू.; ब्यमा. २९६; व्यक.२०; स्मृच. ३७ पू.; व्यचि. १४; व्यनि.(=)