पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा एव अन्यस्य दोषविरहेऽन्यस्य निर्दोषत्वानुपपत्तेः । कीदृग- ल्पाक्षरत्वं कियत्तदल्पमिति विशेषस्यानिर्देशात् कथं चाल्पीयसामक्षराणां प्रभूतार्थत्वं प्रभूतानां पदानामेव घरं तत्संभवात् । कियांश्च प्रभूतोऽर्थो भवतीति चाऽनि- र्देशात् । उच्यते-अर्थिना च तावदर्थ्यमानं साध्य मवश्यं निर्देष्टव्यं अन्यथा आर्थित्वानुपपत्या व्यवहा राऽप्रसक्तेः । तन्निर्देशकमेव वचनं प्रतिज्ञा, तस्यैव विवक्षितार्थप्रतिपादकत्वेन प्रधानत्वात् अत एव यत्र हेत्वभिधानं न भवति, तत्राऽपि प्रतिज्ञापुरस्कारेणैव पक्षः । प्रकृतमनुसरामः । तस्मात् – 'प्रतिज्ञा दोषनिर्मुक्तं व्यवहारो भवति, अतस्तत्र परस्परविरुद्धार्थप्रतिपादक- साध्यं पक्षं विदुरिति' युक्तमुक्तम् । प्रतिज्ञादूषणानि पदप्रयोगादिदूषणेन साध्यस्यैवानवगतेः तन्निर्मुक्तौ तु च परस्परविरुद्धार्थपदप्रयोगप्रतिज्ञान्तरकरणप्रतिज्ञाहानि- सम्यक् साध्यमवगम्यते इति तथोक्तं, धर्मविशेषविशिष्ट प्रतिज्ञासन्यासाश्रया सिद्धिधर्मिग्राहकप्रमाणविरोधविरोधि तया च धर्मिण एव साध्यत्वात् साध्यपक्षयोरप्यभेदा- धर्मान्तरग्राहकप्रमाण बाधितत्वादीनि । 'प्रतिज्ञाहानि- भिधानं, न ह्यमित्वतद्व्यक्तितद्वर्णानां सामान्यतः सन्यासतद्विरोधान्तराणि च । प्रतिज्ञादोषमध्ये किं वस साध्यत्वं, सर्वेषां संबन्धश्रवणकाल एवावगतत्वात् । न्त्येतानि नोऽचिरम्' इति ॥ एतेहींनं साध्यं निर्दे- किन्तु स्वरूपसिद्धयोरेव धर्मधर्मिणोरवगतो धर्मधर्मि- श्यम् । अन्यथा तु हीयते, तदाह नारदः -- भावः साध्यते ज्ञाप्यते । तत्प्रतिपादकनान्तरीयकतया 'सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता | तमानौ च पर्वतसंबन्धिनोऽग्नित्वस्य तद्व्यक्तिविशेषस्य तद्वर्ण हीयते वादी तरंस्तामुत्तरो भवेत् ॥ तथा बृहस्पतिः- विशेषस्य च प्रतिपादकमपि साध्यमुच्यते । धर्मिविशेषश्च 'यञ्चार्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । न च पूर्वावगत एव साध्यधर्मविशिष्टतया च ज्ञाप्य: पक्षधर्म (?) पक्षान्तरं गच्छेत् गच्छन् पूर्वात्स हीयते ॥ प्रतिज्ञा इत्युच्यते । अत एव -- 'सिद्धधर्मिणमुद्दिश्य साध्यो ! धर्मविशेषे साध्यनिर्देशः । तदत्र को धर्मी फिञ्च साध्यं, धर्मोऽभिधीयते' । एतेन यत्तार्किकंमन्येन योग्लोकेना- भिहितं न च प्रतिपिपादयिषितधर्मा धर्मी पक्षः । स्वार्थानुमानविशेषे असुरभिगन्धानुमेये कुत्सितरसामु- माने प्रतिपित्साया अनुपपत्तेः । न चानवधारितेऽप्यनि- मत्वे पर्वतस्य बहुतरधर्मान्तरानवधारणात् धूमं प्रति पक्षताऽप्रसक्तेः । तस्मादनवधारितहेतुविषयधर्मा धर्मा पक्षः स्वयमेवांस्य दोषस्य पूर्वदत्तस्यापत्तेः । नापि द्वितीयः इतरेतराश्रयापत्तेः । हेतुप्रयोगे सति तद्विषय परिशानात् पक्षनिर्देशः पक्षहेतुप्रयोगस्ततः सिद्ध इति सुव्यक्त मन्योऽन्याश्रयत्वम् । स्वार्थानुमाने च हेतोरहेतो- श्वाप्रयोगात् पक्षस्याभावः स्यात् । किञ्च शब्दो नित्यः कृतकत्वादिति प्रयुक्तहेतुविषयत्वाभावात् शब्दो नित्यः इति पक्षाभावान स्यात् । न चैवं हेतोरेव हि तत्र साध्यविरुद्धंसाधकतया विरुद्धभासता न तु पक्षस्य, किञ्च हेतुविषयता तदधीनसिद्धता साध्यतैव नामान्त तत्र शतं मे धारयसीत्यादिधनविवादे धारणाविशिष्टं साध्यमिति शतमेव धर्मि; धार्यमाणत्वं तत्र साध्यमिति श्रीकरस्तदसंगतं, धान्यहिरण्यादेर्धर्मिणो गृहीतस्य व्यया- दिना नाशात् आश्रयासिद्धत्वापत्तेः । अथान्यदेव दि प्रतिज्ञादेयतया यत् श्रुतं प्रतिज्ञातं, तदेव धर्मि भविष्य- तीति चेन्न, तस्मिन्काले प्रतिज्ञादेयस्याऽध्यभावात् । अधमर्णस्य निर्धनत्वे निराश्रयसाध्य निर्देशाभावेन तस्यानृण्यापत्तेर्गृहीतत्वात् इति हेतोच तदनाश्रय- त्वात् अपक्षधर्मतापत्तेः । तस्मात् प्रतिवाद्येव धारयसी- त्यर्थविशिष्ट पक्षः । अयममुकनामा मह्यमेतावद्धनं धारयति मत्तो वृद्धयादिना गृहीतघनत्वे सति अद्य- यावदकृतशोधनत्वात् । यत्तु तार्किकं मन्यस्याऽनुमानं प्रतिबादिनं धर्मितया निर्देश्य शतं मे धारयसि प्रतिदानादि निबन्धनपरिशोधन- प्रकारासंभवे सति मत्तस्त्वया शतस्य गृहीतत्वादिति म. का. १९ १४५ रेणेति, तदा च साध्यपदं विहाय उन्नेयार्थाऽप्रसिद्ध- पदप्रयोगग्रहो निग्रह एव तस्य, तन्मास्तु तार्किकंमन्य- निरुक्तसाध्यपर्यालोचनं, किन्तु स्वपरार्थानुमानसाधा- रणं साध्यधर्मविशिष्टो धर्मी पक्षः, साध्यता च ज्ञाप्यता, सा च ज्ञातेऽपि धारावाहिकवदविरुद्धा, परार्थानुमानेषु तु अष्टादशविवादेषु प्रयोजन सिद्धये सिपाधयिपितधर्म विशिष्टधर्मी एव पक्षः । पराधीनुमानाभिप्रायेणैव चोक्त- पक्षपदेन सिपाधयिषितधर्मविशिष्ट धर्मी