पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ व्यवहारकाण्डम् यथास्थाननिवेशेन नैव पक्षार्थकल्पना | शस्यते न स पक्षस्तु भिन्नक्रम उदाहृतः ॥ व्यत्यस्ताक्षरसंस्थानो भिन्नक्रम इत्यर्थः । व्युत्क्रमार्थो व्यवहितान्वयेनार्थबोधकः, प्रकीणीर्थ: संकलितार्थः । स्मृच. ३८ मेलमथ परित्यज्य तद्गुणो यत्र लिख्यते । निरर्थकः स वै पक्षो भूतसाधनवर्जितः ॥ भूतकालमतिक्रान्तं द्रव्यं यत्र विलिख्यते । अतीतकालः पक्षोऽसौ प्रमाणे सत्यपि स्मृतः ॥ यस्मिन्पक्षे द्विधा साध्यं भिन्नकालविमर्शनम् । विमृश्यते क्रियाभेदात्स पक्षोद्दिष्ट उच्यते ॥ (१) भूतसाधनं मूलभूतघनसाधनम् । भूतकालो - वधिभूतः कालः । क्रियाभेदात् प्रमाणभेदात् । स्मृच. ३९ (२) भूतकालः साध्यकालः । बृहस्पतिः व्यप्र. ५१ प्रतिज्ञालेखविधि: उपस्थिते ततस्तस्मिन्वादी पक्षं प्रकल्पयेत् । निरव सप्रतिज्ञं प्रमाणागमसंयुतम् ॥ "देशस्थानसमामासपक्षाहोनामजातिभिः । द्रव्यसंख्योदयं पीडां क्षमालिङ्गं च लेखयेत् ॥ (१) आगम: ऋणग्रहणादिप्रमाणं साक्षिपत्रादिकम् ।

  • शेषं स्मृचवत् ।

२३; समु. १८. (१) स्मृच. ३८; पमा.६४ व (वं); व्य. ५१ ( = ) स्थान (स्थाना) न स पक्षस्तु (तेन पक्षः स ) ; व्यउ. ३५ ( = ) व्यप्रवत् ; प्रका. २३ स्मृचव ; समु. १८ स्मृचवत. (२) स्मृच. ३८; पमा ६४; व्यप्र. ५१ ( ); प्रका. २३; समु. १८. (३) स्मृच.३८; पमा.६४ वि (हि); व्यप्र. ५१ ( =) पभाव ; प्रका. २३; समु. १८. (४) स्मृच. ३८; पमा. ६५ क्षोद्दि (क्षो दि); व्यप्र. ५१ (= ) द्दिष्ट (द्विष्ट); व्यउ. ३५ ( = ) व्यप्रवत्; प्रका. २३; समु. १८. (५) व्यमा. २९४ सप्र (सत्प्र); स्मृच. ३६; पमा.६१; प्रचि १३; प्रका. २१ उत्त.; समु. १७. (६) व्यमा. २९४ होनामजातिभि: ( हर्जातिनाम च); स्मृच.३६ उत्त.; पमा.६ १; व्यचि. १३ ( = ) (देशं कालं समां मासं पक्षाहोजातिनाम च); प्रका. २२ उत्त; समु. १७ होनामजातिभि: ( हर्नामजातिमत्). यद्यपि तृतीयपादे पत्रादिकीर्तनं तथाऽपि पक्षस्य संभा वनार्थमस्मिन्नर्थे मम पत्रादिकमस्तीति सामान्येन निर्दे- श्यम् | उदयः पणिकादिवृद्धिः, प्रत्यासत्तौ कुतो मां न पीडयति इति तदर्थे पीडितो मयेति वक्तव्यम्, अपीडि तत्वेऽपि क्षमाकारणं लेखनीयमिति । +व्यमा. २९४ (२) समीपस्थे प्रत्यार्थनि पक्षं लेखयेदित्यर्थः। स्मृच.३६ (३) ततः प्रत्यर्थ्याह्नानानन्तरं, निरवद्यं पक्षदोष- रहितम् । पमा.६१ सत्प्रतिशास्वरूपम् प्रतिज्ञा दोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ अल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ।। (१) ननु तदयुक्तं साध्यं हि ज्ञाप्यमुच्यते । तद्वि- शिष्टश्च धर्मी पक्षः तन्निर्देशवचनं च प्रतिज्ञा । तदु- क्तम् – 'वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता । असंकरेण वक्तव्ये व्यवहारेषु वादिभिः' |॥ अतो मीमांस्यपरस्परभेदात् । कथं साध्यमेव पक्षं विदुरित्यभि धानं कथं च प्रतिज्ञादोपनिर्मुक्तत्वं साध्यस्योच्यते ? + व्यचि. व्यमागतम् । (१) शुनी. ४/६२५; व्यमा. २९१ कात्यायनवृहस्पती; अप. २१६; व्यक. २५ व्यमावत्; स्मृच.४० व्यं सत् (ध्यतत् ) ; पमा ६१; दीक. ३१ तिज्ञा (तिभा); स्मृसा. ८६ च (तु); व्यचि. ११; व्यत.२०३ व्यमावत्; सवि. ९ ० ( = ) निश्चि (लिखि); व्यसौ. २० व्यमावत् ; व्यप्र. ५२; व्यउ.३६ पक्षं (सिद्धं); सेतु. १०३ सत्का ( यत्का) कात्यायनबृहस्पती; प्रका. २२,२४ स्मृचवत् ; समु. १७ स्मृचवत; विव्य. ४ सत् (तत्) पू. ● (२) व्यमा २९१ अल्पा (स्वल्पा) कात्यायनगृहस्पती; व्यक. २५ ग्धो नि (ग्धस्त्व) (ह्युक्तो विरोधिकरणैर्विरोधप्रतिषे धकः) कात्यायनबृहस्पती; स्मृच. ३६ ग्धो निरा (ग्धस्त्वना ) विरोधिकारणैर्मुक्तो (युक्तो विरोधिकरण:); पमा ६१ (अल्पा- क्षरस्त्वसन्द्रिग्धो बह्वर्थश्चाप्यनाकुलः युक्तो विरोधिकरण विरोधिप्रतिषेधकः ॥); दीक. ३१; स्मृसा. ८६ (= ); व्यचि. ११ पेध (बन्ध); स्मृचि. ३८; व्यत. २०३ षेध (रोध) कात्यायनगृहस्पती; व्यसौ. २०; सेतु. १०३ कात्यायनबृह- स्पती; प्रका.२२ स्मृचवन्; समु. १७ स्मृचवत्; विव्य.४ (अल्पाक्षरं प्रभूतार्थं निःसन्दिग्धं निराकुलम् ) पू.