पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा (१) दादी अन्याशार्थस्याक्षरनिवेशं कृत्वा व्यवहारकाले अन्यादृशमेव प्रभूततरार्थोत्पादक- मर्थमुपन्यस्यति, तदा क्रियादानमाकुलं भवति - किं तावत्प्रथमनिवेशिताक्षरप्रधानव्यवहारस्य क्रियाः संचा- रयन्तु सभ्याः, किं वा प्रभूततरार्थोत्पादकप्रधानस्येति । एवं क्रियाया आदानमाकुलं भवति । यदा च प्रथम- वादी द्वितीयेन द्वितीयश्च प्रथमेन सभ्याश्च द्वाभ्यामपि । व्याकुलाः, तदाऽर्थापत्या क्रियाऽपि व्याकुला भवतीति । अभा. २१ अन्या- स्मृच. ३९ (२) तथाऽपरानपि पक्षाभासानाह स एव क्षरेति । स्मृच. ३९ साधनं सह साध्येन निर्दिष्टं यत्र लेखयेत् । उक्तिक्रमविहीनत्वात्सोऽपि पक्षो न सिध्यति ।। क्रिया साध्यं, साधनं प्रमाणम् । उपेक्षा यत्र साध्यस्य विंशतिं दश वा समाः । शक्तेनापि कृता वादे तस्य पक्षो मृषा भवेत् || अर्थे साधारणेऽप्यकोऽसंबन्धोऽथाऽनियुक्तकः । लेखयेद्यस्तु भाषायामन्यार्थं तं विदुर्बुधाः ॥ एक एब गणी गणस्य कार्यमेकस्य वा कार्यमनियुक्तोऽ संबन्धी वा लेखयेद्यस्यां भाषायामित्यर्थः । स्मृच.३८

  • ब्रह्महाऽयमिति द्वेषात्क्रोधाद्वाऽपि वदेत्तु यः |

साध्यं च मोचयेत्पश्चादहीनां तु तां विदुः || उक्तं साध्यं वादिना यस्यां त्यज्यते सा च भापा अर्थहीनेत्यर्थः । गणिते तुलिते मेये तथा क्षेत्रगृहादिके । Xस्मृच. ३८ x व्यप्र. स्मृचवत् । प्रका.२४; B

  • व्यप्र., व्यउ. स्मृचवत् ।

(१) स्मृच. ३९; व्यप्र. ५१ (==) उक्ति ( उक्त); व्यउ. ३५-३६ व्यप्रवत् ; समु. १८ न सिध्यति ( मृषा भवेत् ). (२) स्मृच. ३९; प्रका. २४; समु. १८. (३) स्मृच. ३८ संबन्धोऽथा (वाद्ययें वा) थं तं (थीं तां): पमा.६३ अथें (दृष्टे) संबन्धोऽथा (यद्यर्थे वा ) र्थं तं (थ तां): व्यप्र.४९; व्यउ.३४ बन्धोऽथा ( बद्धोऽथ ) स्तु (तु ) याम न्यार्थं तं (र्थमन्यार्थी तां); प्रका. २३ स्मृचवत् ; समु. १७-१८ संबन्धो (परार्थों) थं तं ( थां तां). (४) स्मृच. ३८ द्वेष!- त्क्रोधाद्वापि (शेयो द्वेषान्मोहात् ) पश्चादर्थ (तत्र द्रव्य); व्यप्र. ४९; व्यउ. ३४; प्रका. २३ स्मृचवत् ; समु. १८ स्मृचवत् (५) स्मृच.३८ ते तुलेिते ( मे तुलिमे ); पमा ६४; १४३ यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्जिता ॥ विद्यया प्राप्तमाध्याप्तं लब्धं क्रीतं क्रमागतम् । न त्वेवं लिख्यते यत्र सा भाषा स्यादनागमा ॥ समा मासस्तथा पक्षस्तिथिर्वारस्तथैव च । यत्रैतानि न लिख्यन्ते लेख्यहीनां तु तां विदुः || अवश्यं यद्यत्र पूर्वोक्तरीत्या लेख्यं तद्रहिता लेख्य हीनेत्यर्थः । लेखयित्वा तु यो भाषामनिर्दिष्टे तथोत्तरे । निर्दिशेत् साक्षिणः पूर्वमधिकां तां विनिर्दिशेत् || साक्षिण इति प्रमाणोपलक्षणम् । व्युत्क्रमादत्राधिक्यं तेनाप्राप्तकालता फलिता । व्यप्र. ४९ व्यप्र. ४९ यत्र॒ स्यादुभयं सर्व निर्दिष्टं पूर्ववादिना । संदिग्धमिव लिख्येत भ्रष्टां भाषां तु विदुः || यत्र पक्षद्वयमखिलं प्रतिज्ञावादिनैव निर्दिष्टं स्यादि त्यर्थः । +स्मुच.३८ भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः । अतीतकालोद्दिष्टश्च पक्षोऽनादेय इष्यते || + व्यप्र. व्य. स्मृचवत् । स्मृाचे. ३८ तुलिंत मेथे (नुमिते मेयं) कात्यायन:; व्यप्र.४९ दिके (दिपु); व्यउ. ३४; प्रका. २३ उत्त.; समु. १८ रमृचवन्. (१) स्मृच. ३८; पमा.६४ उत्त.; स्मृचि. ३८ कात्या- यनः; व्यप्र. ४९] माध्याप्तं (मर्थार्थ); व्यउ.३४ मध्याप्तं ( मप्राप्तं ); प्रका. २३; समु. १८ माध्या (मध्या). (२) शुनी. ४।६७४ ले ... दुः (हीन लेख्यं तदुच्यते) उत्त.; स्मृच. ३८; पमा. ६४; स्मृचि.३८ कात्यायन; व्यप्र. ४९; व्य. ३४-३५; प्रका. २३; समु. १८. (३) स्मृच. ३८ निर्दिशत् (उद्दिशत् )ण: (णम् ); पमा. ६४ अनिर्दिष्टे (निर्दिष्टे च ) निर्दिशत् (उद्दिष्टे); व्यप्र. ४९ यो (नां); व्यउ. ३५; प्रका. २३ स्मृचचत् ; समु. १८ स्मृचवत्. (४) स्मृच. ३८: पमा. ६४ ष्टांभा (भा); व्यप्र. ४९ स्यादुमयं सर्व ( स्यात्त यथापूर्व) मित्र लिख्येन (मैव लेख्थेन); व्यउ.२५ यत्र (पत्रं) स्यादुभयं सर्वं ( स्यान्न यथापूर्व) लिख्येत (लेख्यन) नोभयमिति पाठ:; प्रका. २३ स्मृचवत् ; समु. १८ स्मृचवत्. (५) शुनी. ४।६७४-६७५ ( भिन्नक्रमं व्युत्क्रमार्थं प्रकरणार्थं निरर्थकम् । अतीतकाललिखितं न स्यात्तत्साधनक्षमम् ); स्मृच. ३८; पमा.६४; व्यप्र.५१ (= ) दिष्टश्च (विद्विष्टः); प्रका.