पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ व्यवहारकाण्डम् पूर्वपक्षमशोधयित्वैत्र यदोत्तरं दापयन्ति सभ्यास्तदा रागाल्लोभादित्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञा पूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति । +मिता.२।६ (२) शोधनं चोत्तरयोग्यतावधि विधेयम् । न ततः परम् । अनवस्थापत्तेरदृष्टार्थतापाताच्च । अवष्टब्धस्य उत्तर | इति चतुर्थः । हीनाधिकमुच्यते । योग्यस्य । तंतस्तद्वचनं सर्व फलकादौ विलेखयेत् ॥ प्रतिशाहोपाः व्यप्र. ५३ अन्यार्थमर्थहीनं च प्रमाणागमवर्जितम् । लेख्यं हीनाधिकं भ्रष्टं भापादोषा ह्युदाहृताः || (१) अत्र अन्यार्थादयो भाषादोषाः प्रोक्ताः । ते च प्रत्येकं प्रकाशार्थाः क्रियन्ते । अभा. २१ (२) लेख्यमिति विशेष्यपदं, भ्रष्टं पूर्वनिवेदितात् व्यक. २५ च्युतम् । लब्धव्यं येन यद्यस्मात् स तत् तस्माद्यानुयात् । न त्वन्योन्यमथान्यस्मादित्यन्यार्थमिदं त्रिधा ॥ इत्यन्यार्थदोपस्वरूपं प्रथमम् । अथार्थहीनम् । अभा. २१ मनसाऽहमपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् । अतोऽन्यथा महाक्षान्त्या त्वमिहावेदितो मया ॥ इत्यर्थहीनदोषो द्वितीयः । प्रमाणवर्जितमुच्यते । अभा. २१ द्रव्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् । अभा. २१ प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ॥ इति तृतीयम् । आगमवर्जितमुच्यते । 'आगमे वर्जितं दोषं पूर्ववादे विवर्जयेत् । एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ।। + व्यनि, विता, मितागतम् । कात्यायनः; व्यनि; स्मृाचे २८; व्यत. २०४ स्मृसावत्, कात्यायनः; सवि. ९० (=) पू.; चन्द्र. ११२ वादं (पक्षं); व्यसौ. २२ पूर्व (प्रति); व्यप्र. ५३; व्यउ. ३६; वीमि. २१५ शोध (लेख) उत्त.; व्यम. ७; विता. ६१; सेतु. १०४ वादं (पक्षं) अव ...ण (उत्तरेणावबद्धस्य); राकौ. ३८९ पू., कात्या- यनः; प्रका. २४; समु. १९. (१) सवि. ७९. (२) नास्ट. २१८ धु (स्तू.) ; शुनी. ४/६२६ ख्यं (ख्य); अभा.२१ कं भ्र (कभ्र); व्यक. २५; स्मृच.३८ ख्यं ही (खही) ह्यु (उ); पमा. ६३ लेख्यं हीनाधिकं (लेख्यस्थाना- दिभिः) ह्य (उ); व्यसौ. २१ अन्या (अल्पा) ख्यं (ख्य); व्यप्र.४८ ह्यु (उ); व्यउ.३४ स्मृचवत् ; राकौ. ३८८ अन्या (अल्पा) भ्रष्टं (दुष्टं) ह्यद्राहृताः (दुदाहृतम्); प्रका. २३ ख्यं ही (ख्यही ) कं भ्र ( क ) ह्यु (3); समु. १७ स्मृचवत्. (३) नास्मृ. २१९; अभा. २१. (४) नास्मृ. २११०; अभा. २१. (५) नास्मृ. २ | ११ फलोपा (पुलाका); अभा. २१ नाम (नामा). अभा. २१ विन्दुमात्रविहीना वा पदवर्णविदुष्टा वा । हीनाधिका भवेयर्था तां यत्नेन विवर्जयेत् || अत्र दोषद्वयमुक्तम् । अभा. २१ ३ अभा. २१

  • भ्रष्टं तु दुःस्थितं यत्स्याजलतैलादिभिर्हतम् ।

भाषायां तदपि स्पष्टं विस्पष्टार्थ विवर्जयेत् || इत्येते सत भाषादोषाः । अष्टम उच्यते । अभा.२१ सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता। बहिश्चेवश्यते धर्मान्नियताव्यावहारिकात् || विवरणोदाहरणमिदम् । गन्धमादनसंस्थस्य मयाऽस्यासीत्तदर्पितम् । व्यावहारिकधर्मस्य बाह्यमेतन्न सिध्यति || इत्यष्टमोऽयं भाषादोषः । एवमेतैरष्टभिरपि दोषैर्विव- जिंता भाषा आदेया भवतीति । अभा. २१ अन्याक्षरनिवेशेन अन्यार्थगमनेन च । आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥ (१) नास्मृ.२।१२ गमे (गम); अभा.२१ वादे (पादे). (२) नास्ट २०१३; अभा. २१ (विन्दुमात्रा पदवर्णपूनाधिका तु या ?). (३) नास्ट २०१४ स्थि (खि); अभा. २१ अभा. २१; (र्थो). (४) नास्मृ. २११५; व्यक. १०३ अश्य (भाष्य) मनुनारदौ; स्मृसा. १२३ भाषा न (न भाषा) भ्रश्य (भाष) ब्या (ब्य) मनुनारदौ; व्यचि. १०१ ताब्या (तान्व्य ) कात् (का:) शेषं स्मृसावत् ; चन्द्र. १७० स्मृसावत् ; व्यसौ. ९३ भाषा न (न भाषा) अश्य ( भाप ) ; व्यप्र. ९३ भाषा न ( न भाषा ) भ्रश्य (भाष्य) मनुनारदौ. (५) नास्मृ. २११६ व्याव (व्यव); अभा. २१. (६) नास्मृ. २११७; अभा. २१ थंग (थीग); व्यक. २५- २६ न्याक्ष (ल्पाक्ष) अन्यार्थ (नान्यार्थ); स्मृच. ३९ थंग (र्थान ) च क्रियादानं (तु भवेल्लेख्यं); व्यसौ. २१ न्याक्ष (ल्पाक्ष) अन्यार्थ (चाल्पार्थ) चै (वै); व्यप्र. ५१ ( =) च कियादानं (तु भवेल्लेख्यं ); व्यउ.३५ () न्याक्ष (ल्पाक्ष) शेषं व्यप्रवद; प्रका. २३ न्याक्ष (ल्पाक्ष) न्यार्थ (न्यार्था) शेषं व्यप्रवत् ; समु. १८ अन्यार्थ (ह्यन्यार्थ), शेषं न्यप्रवत्.