पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।। ........ प्रत्य- (१) एवं चार्थिभिरावेदिते निर्व्याजं प्रत्यर्थिनं तदै- वाहूय राज्ञाऽर्थिप्रत्यार्थिसभ्यानुमतेन लेखकेन- र्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' इत्यादि । य- थावेदितमित्यनुबन्धप्रयोजनादिविशिष्टापराश्रज्ञापनार्थम् । समा संवत्सरः । मासः स्पष्टः । तदर्धमर्धमास: । आदि- ग्रहणं स्मृत्यन्तरानुसारेण भाषाप्रपञ्चनिरूपणार्थम् | यथाह कात्यायनः- निवेद्येत्यादि । पूर्वे च भूमावालिख्य प्रतिज्ञां शोधयित्वा पश्चात् पत्रारोपणं कार्यम् । एवं पूर्ववाद्युक्तं पत्रारूढं श्रावयेत् । विव. २६ साध्यः (२) प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यत मेनानीते किं कुर्यादित्यत आह -प्रत्यर्थिन इति । अर्ध्यते इत्यर्थः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी । तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण तथाभूतयोः समर्था क्षमा उत्तमाधमर्णभावावस्था कृता । पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । याभ्यां तथाभूतयोर्वा, कृतसमस्थावस्थयोरिति पाठे अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् । ‘अन्य समस्थशब्दस्य समानस्थितिकार्थतया कृतसमान स्थिति वादी क्रियाद्वेपी नोपस्थाता निरुत्तरः । आहूतः प्रप कसंबन्धयोरित्यर्थः। देशग्रामादीनि पट् च, अभि लायी च हीनः पञ्चविधः स्मृतः' इति ॥ आवेदन- लिख्य, वादिप्रतिवादिप्रश्नान् अभियोक्त्रभियोज्यविष काल एवार्थिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थक- याणि चोद्यानि अर्थानुपूर्व्या अर्थगुरुलघुभावक्रमेण, मित्यत आह – समामासेत्यादि । संवत्सरमासपक्षतिथि- निवेशयेत् अभिलिखेत् । निविष्टांश्च, अवेक्षेत शोधयेद् | वारादिना अर्थिप्रत्यर्थिनाम ब्राह्मण जात्यादिचिन्हितम् । अधिकोद्वापार्थे न्यूनप्रतिपूरणार्थं च । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादी नि गृह्यन्ते । श्रीमू. प्रतिज्ञा कौटिलीयमर्थशास्त्रम् 'संवत्सरमृतुं मासं पक्षं दिवसं करणमधि- करणमृणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देश- ग्रामजातिगोत्रनाम कर्माणि चाभिलिख्य वादि- प्रतिवादिप्रश्नानर्थानुपूर्व्या निवेशयेत् । निविष्टांश्चा- वेक्षेत । संवत्सरमित्यादि । संवत्सरं राजवपापलक्षितं कलि शकादिवर्षम्, ऋतुं वसन्तादिं, मासं चैत्रादिं, पक्षं मासार्धे, दिवसं तिथिं, करणं बवादिकं तिथ्यर्धम् अधिकरणं स्थानीयद्रोणमुखादि, ऋणं वृद्धयर्थप्रयुक्तं धनं, वेदकावे- दकयोः, वेदकः परोत्पादितपीडानुभवितृत्वात् तन्निवेदयि- तृत्वाद् वा अभियोक्ता, अवेदको वेदक विपरीतोऽभियोज्य: तयोः, कीदृशयोः, कृतसमर्थावस्थयोः समर्थावस्था संवद्धा- वस्था अधमर्णोत्तमर्णभावलक्षणः संबन्धः स कृतो याभ्यां मनुः भाषादोपः सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । बहिश्चेद्भाष्यते धर्मान्नियता व्यावहारिकातू |॥ याज्ञवल्क्यः प्रतिशालेखविधिः प्रत्यर्थिनोऽतो लेख्यं यथावेदितमर्थिना |

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च कृतनिवर्तन द्रष्टव्यः ।

(१) कौ. ३११. (२) या २१६, अपु. २५३१३५- ३६; विश्व २९६ हर्ना (होना); मिता; अप.; व्यक. २५; ब्य. का. १८ आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समामासादिविशिष्टं लिख्यत इति विशेषः । संवत्सर्- विशेषणं यद्यपि सर्वव्यवहारेपु नोपयुज्यते तथाप्याधि- स्मृच.३६; पमा. ६०; स्मृमा.८५ विश्ववत्; व्यनि.; स्मृचि. ३७; नृप्र. ५ पू.; सवि.८४ : १०० यथा (यदा) पू.; मच. ८।१६४ वेदि (चोदि) र्धाहर (थांहो) ; चन्द्र. १०७ विश्ववत्) व्यसौ. २० यथा ( पदा) हनी (होना); वीमि.; व्यप्र.४६; व्यउ. ३२ ३३; व्यम.६; विता. ५२; राकौ. ३८६३ प्रका. २१-२२; समु. १६.