पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १३६ दृष्ट्वा राज्ञा तयोश्चिन्त्यो यथार्हप्रतिभूस्त्वतः । दास्याम्यदत्त मेतेन दर्शयामि तवान्तिके || एनमाधिं दापयिष्ये ह्यस्मात्ते न भयं क्वचित् । अकृतं च करिष्यामि ह्यनेनायं च वृत्तिवान् ॥ अस्तीति न च मिथ्यैतदङ्गीकुर्याद तन्द्रितः । प्रगल्भो बहुविश्वस्तश्चाधीनो विश्रुतो धनी ॥ प्रतिभुवस्त्वभावे वाद निर्णयपर्यन्तं वादिबन्धः 'विवादिनौ संनिरुध्य ततो वादं प्रवर्तयेत् ॥ स्वपुष्टौ राजपुष्टौ वा स्वभृत्या पुष्टरक्षकौ । ससाधनौ तत्त्वमिच्छु: कूटसाधनशङ्कया || मानसोल्लासः व्यवहारोपक्रमोद्धृतस्मृतिसारसंग्रहः सेतां मार्ग समुल्लङ्घ्य बाधितो यो बलीयसा | निवेदयेत यद् राज्ञे तद्विवादपदं स्मृतम् || स्वयं नोत्पादयेत् कार्य समर्थः पृथिवीपतिः । (१) शुनी. ४ | ६२३ - ६२४. (२) मासो. २०।२।१२६३ (३) मासो. २०।२।१२७४. नादृदीत तथोत्कोचं दत्तं कार्यार्थिना नृपः ॥ विवादायागतं पृच्छेत् सभायां पुरतः स्थितम् । किं कार्य किं च दुःखं ते व्यक्तशको निवेदय || निरूपिते पुनः पृच्छेत् केन कस्मिन् कुतः कथम् । तस्मात् तव कृतं ब्रूहि सत्यमेव सभागतः ॥ सभ्यैः सह समालोच्य पदं न्याय्यं यथा भवेत् । प्रत्यर्थिनस्तथाव्हानं लेखच कारयेत् || आहूतो यदि नागच्छेद् व्याधितो दुःखितोऽथवा । निरुद्धो विषमस्थो वा क्रियाव्यग्रो ज्वरन्नपि ॥ स्वामिकार्यप्रदो वाऽपि नृपकार्यरतोऽथवा । मत्तो वाऽथ प्रमत्तो वा तथाप्येष न दुष्यति || कुलीना परभार्या च युवतिश्च प्रसूतिका । रजस्वला पक्षहीना नाव्हातव्या सभां प्रति ॥ (१) मासो. २०।२।१२७५. मासो. २०|२|१२७६. (३) मासो. २०१२|१२७७. (४) मासो. २०।२।१२७८, (५) मासो. २०१२।१२७९. (६) मासो. २०।२।१२८०.