पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ व्यवहारकाण्डम् आह्वानानो अपि कदाचिदाह्वयनीयाः ' देशं कालं च विज्ञाय कार्याणां च बलाबलम् । अकल्पादीनपि शनैर्यानैराह्वाययेन्नृपः ।। ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वाययेद्राजा गुरुकार्येष्वकोपयन् || अत्राकोपयन्निति वदन् प्राकृतजने निठुरगिराऽप्या- ह्वानं कार्यमिति ज्ञापयति । स्मृच. ३४ . शैजिकं दैविकं कार्यमभियुक्तस्य तत्त्वतः । स्वस्थाने वाऽन्तराले वा यात्येवं तु न दोषभाक् ॥ तत्त्वतः परमार्थतः । अपरमार्थ चेद्दण्डयित्वा पश्चा- न्याये प्रवर्तयेत् । स्मृच. ३४ प्रतिष्ठाप्यतु यत्नेन सोऽन्यथा दण्डभाग्भवेत् । दण्डयित्वा पुनः पश्चाद्राजन्याये प्रवर्तयेत् || व्यासः अनेककार्ययौगपद्ये वादक्रमः यस्य चाप्यधिका पीडा कार्य चाप्यधिकं भवेत् । तस्यार्थिभावो दातव्यो न यः पूर्व निवेदयेत् || अर्थित्वं चाधिक पीडावशात् । सा च द्रव्यापचाराद्वा प्रारीप्सितकार्यभङ्गप्रसङ्गाद्वा न तु प्रथमनिवेदन मात्रेण तदाह व्यासः – यस्य चेति । व्यचि.८ शूद्रविक्षत्रविप्राश्चेदहं पूर्वमिति स्थिताः । वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य च ॥ आमेधविधिः उत्पादयति यो हिंसां देयं वा न प्रयच्छति । •याचमानाय दौः शील्यादाकृष्योऽसौ नृपाज्ञया || यदा त्वकल्पादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः, तदा अकल्पादीनामप्याह्वानं कार्यम् । महाभियोगेषु

  • व्याख्यासंग्रहः नारदे (पृ. १२०) द्रष्टव्यः ।

नार्तभृत्यान् नाव्हानयेन्नृपः ॥ ) ; प्रका. १९ ते (श्च); समु. १५. (१) स्मृच.३३ यये (पये). र्त (२) स्मृच.३४ यये (पये); प्रका. २०; समु. १५. (३) स्मृच. ३४; प्रका. २१; समु. १६. (४) स्मृच. ३४; सवि.८२ ( = ) जन्याये ( जा न्याय्ये); प्रका. २१ ज (जा) समु. १६ ज ( जा ) . (५) स्मृसा.८५; व्यचि.८ ; स्मृचि. ३७ चाप्य ( वाप्य); सेतु . ९६. (६) स्मृसा. ८.४. (७) स्मृच. ३४; सवि.८१; प्रका. २६; समु. १५. अभियुक्तस्यैवाह्वानस्यात्रश्यकत्वात् । महाभियोगास्तु मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि । असभ्य वादेप्वप्यकल्पादय आह्वातव्या एव । असभ्यवादास्तु अभक्ष्यभक्षणकन्यादूपणपारुण्यकृटकरणनृपद्रोहादीनि । एतेषु प्रतिनिधिर्न कार्यः । सवि. ८१ आसेधयोग्य आसिद्ध उत्क्रामन् दण्डमर्हति ॥ आसेवयंस्त्वनासेध्यान् राज्ञा शास्य इति स्थितिः ।। आह्वानासेधान: रोगी यियक्षुरुन्मत्तो धर्मार्थी व्यसनी व्रती । दानोन्मुखो नाभियोज्यो नासेध्यो नाव्हयेच्च तम् || उक्तापवादः पैरानीकहते देशे दुर्भिक्षे व्याधिपीडिते । कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् || (१) आपन्नस्यानागमनेऽपि दण्डो नेत्याह व्यास:- परेति । पमा. ५१ आपन्मात्रमत्रागमनासंभवहेतुभूतं विवक्षितम् । व्यप्र. ४१ वादे प्रतिनिधिग्रह्यः कुलस्त्रीबालकोन्मत्तजडार्तानां च बान्धवाः । पूर्वपक्षोत्तरे ब्रूयुर्नियुक्तो भृतकस्तथा ॥ संवर्तः राशा स्वयमुत्पाद्या व्यवहारा: आसेधं पथिभङ्गं च यश्च गर्भः पतिं विना । (१) स्मृच. ३०; व्यम. ५ नारदः; प्रका. १८; समु. १४. स्मृच. ३०; प्रका. १८; समु. १४. (३) व्यक. २३ रोगी यियक्षुः (योगी विपक्ष) ध्यो (ध्या); | स्मृच. ३१ खो (खी) : ३३; स्मृचि.५ रो (यो) थीं (र्थ); दवि.३ ३ ४रो(यो); व्यसौ.१७ रो (यो) दानोन्मुखो (दानार्थो); विता. ४६; प्रका. १९ सनी (सन) खी (खो); समु. १४. (४) व्यक. २४; स्मृच. ३४; पमा. ५१ ; दावे. ३३५ दण्डं न परि ( न तु दण्डं प्र); नृप्र. ७; व्यसौ. १९ से व्या (क्षव्या); व्यप्र.४१ व्यसौवत् ; व्यउ. २५ व्यसौवत् ; विता. ४० न परि (तत्र न); प्रका. २१; समु. १६ व्यसौवत्. (५) स्मृसा.८४ पूर्वपक्षोत्तरे ( वादे पूर्वोत्तरे ); व्यत. | २०१; चन्द्र. १०२ पक्षो (वादो) ब्रूयु (कुर्यु); सेतु. ९८. स्मृच.२८; पमा.४४ पथि (प्रति); प्रका. १७; (६) समु. १२,