पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः (३) एवं पञ्चाशत् छलानि, दशापराधाः, द्वाविंशति पदानि च । लोभक सूचकादिना शाला विचारयेत् । व्यउ.२३ राजाज्ञा लङ्घिता येन तरणीया विशेषतः । सप्ताङ्गस्य तु राज्यस्य द्रौह्यं तेन कृतं भवेत् || पिता माता सुहृद्वाऽपि बन्धुः संबन्धिनोऽपि वा। यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत् || यैः कश्चित्कारयेत् किश्चिन्नियोगाद्येन केनचित् । तत्तेनैव कृतं ज्ञेयं अनिवर्त्य हि तत्स्मृतम् || (१) एवं चार्थिना वा तदीयेन वा पुरुषेणावेदनं कार्य न त्वन्येनेत्यनुसंधेयम् । स्मृच.३२ (२) अन्तरेणापि नियोगं पित्रादयो विवादं कुर्यु रित्याह पितामहः-- पितेत्यादि । पमा ५३ संभायाः पुरतः स्थाप्योऽभियोगी वादिना तथा । ईप्सितेऽन्यत्र वा स्थाने प्रमाणं सोऽन्यथा न तु ॥ (१) एवं येन केनापि उपायेनानीतमभियुक्तं अभि योक्त्रा सह सभायाः पुरतोऽन्यत्र वाऽपेक्षितस्थाने स्थापयेत् । तथा च पितामहः सभाया इति । यत्र स्थिते दुष्टलक्षणप्रच्छादन मशक्यं तत्रावस्थाप्य इत्यर्थः । ततो राज्ञा पृष्टोऽभियोगी स्वोपयोगिवृत्तान्तमावेदयेत् । अभियोक्तृकृतावेदनमात्रतो भूतान्वेषणानुपपत्तेः । अत एव भूतान्वेषणविधायुक्तं मनुना 'स्वरवर्णङ्गिताकारैश्च क्षुषा भाषितेन च' इति (८-२५) । छलव्यवहारेऽपि पूर्वपक्षलेखनादर्वाक् छलवादित्वावधारणायाभियुक्तस्य वृत्तान्तस्तन्मुखेनावगन्तव्यः । द्वयोः छलवादित्वे निश्चिते व्यप्र. ३९; व्यउ.२३; प्रका. १७ च ( यत् ) संवर्तः; समु. १३ च (यत्). (१) स्मृच. ३० पत: (पितः); प्रका. १८; समु. १४ तर (कर). (२) शुनी. ४६०९-६१० वापि बन्धुः ( बन्धुभ्रता) पि वा (sपि च); स्मृच. ३२ माता (भ्राता) द्वापि (च्चापि); पमा. ५३; सवि. ७६ स्मृचवत् ; व्यप्र. ३६;व्य. २२; प्रका. २० स्मृचवत्; समु. १५ स्मृचवत्. (३) शुनी. ४/६१०-६११; स्मृच.३२; पमा.५४; सवि. ७६; व्यप्र.३६; व्यउ. २२ ज्ञेयं (सर्व); प्रका. २० नैव (नेव); समु. १५. (x) स्मृच. ३५; पमा. ५५ ईप्सि (शंसि) न तु (तु न); व्यम. ६ योगी (युक्तो) पू.; प्रका. २१; समु.१६. पश्चाच्छलानुसारेण दर्शनविधिः । तस्मादभियुक्तस्यापि वृत्तान्ता वेदनमस्तीत्यवगन्तव्यम् । १३३ स्मृच. ३४ (२) स्थापितस्य छलवादित्वं भूतवादित्वं वा लिङ्गै- निश्चेयम् । पमा.५५ व्यम.६ (३) तृतीया सहार्थे । उशना अविनीतवादिदण्ड: संशस्त्रोऽनुत्तरीयश्च मुक्तकेश: सहासनः । वामहस्तेन च स्रग्वी वदन् दण्डमवाप्नुयात् ॥ (१) आवेदनकर्ताऽपि आवेदनसमये अविनीतो वदन् दण्डय इत्याह उशना - सशस्त्र इति । अतो नैवम्भूतो वदेदित्यभिप्रायः । स्मृच. ३२ व्यप्र. ३८ (२) विनीत वेषो बदेदिति तात्पर्यम् । हारीतः वर्णिनां सङ्करो यत्र ब्राह्मणादिक्रमेण तु । व्यवहारस्तु निर्णेयो गौरवापेक्षया भवेत् ॥ यत्र पुनः वादिप्रतिवादिनां त्रैवर्णिकत्वं तत्र वर्णा- नुक्रमेण गौरवापेक्षया व्यवहारो निर्णेतव्यः । तथा च हारीत:- वर्णिनामिति । गौरवापेक्षया ब्राह्मणादिक्रमेण, ब्राह्मणक्षत्रिययोर्विवादे ब्राह्मणस्याल्पतरं साध्यम्, क्षत्रि- यस्य बहुतरम्, तथाऽपि वर्णगौरवापेक्षया अल्पीयः साध्यमेव ग्राह्यमिति वचनार्थः । सवि. ९७ आह्वानान: अँकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् * ॥ मत्तोन्मत्त प्रमत्तार्तभृत्यान्नाह्वाययेन्नृपः ॥

  • व्याख्यासंग्रहः कात्यायने (पृ. १२५ १२६) द्रष्टव्यः ।

(१) व्यक. १९ च (वा); स्मृच. ३२ हास (साध); पमा. ५३ शत्रो (सखो) च (वा) केश: ( कच्छ :) दन् (देत्); स्मृचि. ४; सवि. ७६ (-) न च ( न वा); व्यसौ. १४ च (वा) केशः (कच्छः); व्यप्र. ३८ वा... च ( वाहनस्थोऽथवा); व्यउ. २४ व्यप्रवत् ; विता. ३७ व्यसौवत् ; प्रका. १९ स्मृच. वत्; समु. १५ स्मृचवत्. (२) सवि. ९७. (३) अप. २१५; स्मृच. ३३; पमा ५०; सवि.८ ०; प्रका. १९; समु. १५. (४) स्मृच. ३३ यये (पये); पमा.५० (मत्तोन्मत्तप्रमत्तांश्च स्वजातिप्रभुकां स्त्रियम् । धर्मोत्सुकान् जडा-