पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ व्यवहारकाण्डम् राजन्यासन्नशयने यस्तिष्ठति समीपतः । राज्ञो विद्विष्टसेवी चाप्यदत्त विहितासनः || वस्त्राभरणयोश्चैव सुवर्णपरिधायकः । स्वयं ग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ॥ अनियुक्तप्रभाषी च नृपाक्रोशक एव च । एकवासास्तथाऽभुक्तो मुक्तकेशोऽवकुण्ठितः ॥ विचित्रिताङ्गः स्रग्वी च परिधानविधूनकः । शिरः प्रच्छादनश्चैव छिद्रान्वेषणतत्परः || आंसगी मुक्तकेशश्च यश्च कर्णाक्षिकर्शकः ॥ दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः । छलान्येतानि पञ्चाशद्भवन्ति नृपसन्निधौ || (१) राज्ञः शय्यायां शयनं, तदीयासने चोपत्रेशनं, तत्पादुकारोहणमिति त्रीणि छलानि | वस्त्राभरणयोश्चेवे- त्यत्रादत्तग्राहक इति शेपो विज्ञेयः । मुक्तकेश इति द्विः पाठो मुण्डस्यापि संग्रहार्थ: । अवशिष्टं व्यक्तार्थम् । । स्मृच. २८ (२) वस्त्राभरणयोश्चैवेत्यत्रापि स्वयंग्राहेण परिधायक इति योज्यम् । परिधायकपदं समासान्तर्गतमपि बुद्धया द्वारे यो न) कयो: (के च) हणम् (हणे) क्रमेण कात्यायन:; प्रका. १६ विशेद (विवशेद); समु. १२० (१) सुनी. ४५७४-५७५; स्मृच. २७; पमा ४३; व्यप्र. ३७ दत्त (दत्ते); व्य. २३ क्रमेण कात्यायनः; प्रका. १६; समु १२. (२) शुनी ४/५७५ - ५७६ (अन्यवस्त्राभरणयोः स्वर्णस्य परिधायक:); स्मृच. २७; पमा ४३; व्यप्र. ३७; व्यउ. २३; प्रका. १६; समु. १२. (३) शुनी ४१५७६-५७७ भु (भ्य); स्मृच. २७; पमा. ४३ भुक्तो (भ्यक्तो) कुण्ठि (गुण्ठि); व्यप्र. ३७ क्तप्र (क्त: प्र) शेषं पमावत् ; व्यउ. २३ पमावत् ; प्रका. १६ भुक्तो (भ्यक्तो); समु. १२. (४) शुनी. ४/५७७-५७८; स्मृच. २७; पमा. ४४; व्यप्र. ३७दन (दक); व्यउ २३ दन ( दक) छिद्रान्वेषणतत्परः (कर्णनासाविशोधक:) क्रमेण कात्यायनः; प्रका. १६; समु. १२. (५) शुनी. ४१५७८ यश्च (घ्राण) कर्श (दर्श); स्मृच.२८; पमा.४४ यश्च कर्णा (पक्षिपर्णा ) ; व्यप्र. ३७ शुनीवत् : प्रका. १६ कर्श (दर्श ) ; समु.१२. (६) शुनी. ४।५७९ (राश: समीपे सन्ति हि); स्मृच. २८; पमा ४४; उत्त.; प्रका. १६; समु. १२. पञ्चाशत् छलान्येतानि प्र. ३७; ब्यउ. २३ निष्कर्षणीयम् | स्मृतिचन्द्रिकाकारस्तु वस्त्राभरण यो श्रे त्यत्रादत्तग्राहक इति शेषमाह । तद्धेयम् । पूर्वव्याख्या- नेनोपपत्तौ शेषाध्याहारस्यायुक्तत्वात् । मुक्तकेश इति द्वि: पाठोऽसंगतकेशमुण्डितकेशयोः समावेशार्थः ।

  • व्यप्र. ३७

उत्कृत्ती शस्यघाती चाप्यग्निदश्च तथैव तु । विध्वंसकः कुमार्याश्च विधानस्योपभोजकः ॥ सेतुंकण्टकभेत्ता च क्षेत्रसंचारकस्तथा । आरामच्छेदकश्चैव गरदश्च तथैव च ॥ राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा । तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ॥ भोगेंदण्डौ च गृह्णाति दानं विक्रयमेव च । पटहाघोषणाच्छादी द्रव्यमस्वामिकं च यत् ॥ राजावलीढं द्रव्यं च यच्चैवागविनाशनम् | द्वाविंशतिपदान्याहुर्नृपज्ञेयानि पण्डिताः ॥ (१) एवं छलादीनि साक्षाद्वा स्तोभक सूचकवचनाद्वा ज्ञात्वा राज्ञा द्रष्टव्यानि | अन्यानि पुनः कार्याणि कार्यिणां तत्संबन्धिनां वा सकाशात् ज्ञात्वा नान्यथेत्य- +स्मृच.२८ (२) यत्र छलादीनि राजा स्वयं द्रष्टुमशक्तः तत्र स्तोभकात् सूचकाच्च वोद्धव्यम् । वगन्तव्यम् । पमा ४४

  • शेषं स्मृचगतम् |

+ व्यप्र. स्मृचगतम् । (१) शुनी. ४।५८२ त्ती (ती) पू. ; स्मृच. २८ तकृत्ती (कर्ती) भोज (गोप); पमा.४५ त्कृती (त्कृती) चाप्यग्नि (च अग्नि) तु (च) विध्वं (विवे) भोज (गोप); व्यप्र. ३७; व्यउ. २३; प्रका. १७ तु (च) भोज (गोप) संवर्त: ; समु. १२. (२) स्मृच. २८; पमा ४५ त्ता च (त्तार:) संचा (संसा) च्छेदक (छन्दस); व्यप्र. ३७ चार (चर); व्यउ. २३; प्रका. १७ संवर्त: ; समु. १२. (३) शुनी. ४।५८२-५८३; स्मृच. २८ स्य च वि (स्यैव च); व्यप्र. ३७; व्यउ. २३; प्रका. १७ स्मृचवत्, संवर्त:; समु. १२ स्य च (स्यैव). (४) शुनी. ४।५८३-५८४ (अस्वामिविक्रयं दानं भागं दण्डं विचिन्वति ?); स्मृच. २८ विक्रय (उत्सेक); पमा. ४५ उत्त; व्यप्र. ३७; व्यउ. २३; प्रका. १७ स्मृचवत, संवर्त: ; समु. १३ पणा (पिता) शेषं स्मृचवत्. (५) शुनी. ४ । ५८४-५८५; स्मृच. २८ च (यव) ; पमा. ४५ लीढं (लीढ);