पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१) स्वयमेव कर्ता विवदेत् भाषोत्तरं वदेत् । व्यमा. २८८ दर्शनोपक्रमः (२) असभ्यवादानपि स एवाह मनुष्येत्या- दिना । वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी | स सर्वदा गुरुकार्ये वेवमादिषु न ग्राह्यः । स्मृच. ३४ ( ३ ) पुन: स्तेयग्रहणं सर्वथा तत्र प्रतिनिधिप्रति पेधार्थमिति मदनरत्नाकरः । पूर्व ( ब्रह्महत्यादि- श्लोकस्थं ) स्तेयग्रहणं ब्रह्महत्यादिसन्दंशात् मुवर्णस्तेय- परमिति तु वयम् । व्यप्र. ४० (४) स्तेयान्येषु प्रतिनिध्यनुज्ञानार्था वीप्सेति कल्प- + व्यउ.२५ तरुः । पितामहः राज्ञा व्यवहारः स्वयं नोत्पाद्यः नं तु पश्येत्समुत्प्रेक्ष्य स्वयं वा पुरुषेण वा || (१) पुणवेत राजप्रेरितपुरुषोत्प्रेक्षितस्य प्रति- पेधोऽयं न पुनः पुरुषमात्रोत्प्रेक्षितस्य । तथात्वे अर्थि- तत्संबन्धिपुरुषोत्प्रेक्षितस्यापि प्रतिषेधे व्यवहारदर्शन- मेव प्रतिपिद्धं स्यात् । अत एव मनुना पुरुषो विशे- पितः 'नोत्पादयेत्स्त्रयं कार्य राजा नाप्यस्य पूरुषः (मस्मृ. ८।४३ ) इति । , स्मृच.२७ व्यउ.२२ (२) समुत्प्रेक्ष्य कार्यमुत्पाद्येत्यर्थः । ने रागेण न लोभेन न क्रोधेन प्रसेन्नृपः । परैरप्रापितानर्थान्न चापि स्वमनीषया || (१) परैरावेदकैः । स्मृच.२७ (२) परैः कार्यितत्संबद्धैः । कार्यिसंबद्धाः पुत्रभ्रात्रा- । व्यप्र. ३६ व्यउ.२२ दयः । (३) ग्रसेत् स्वशे कुर्यात् ।

  • शेषं स्मृचगतम् । + शेषं व्यप्रवत् ।

( र्ता तु ); दवि. ३३६ अपवत् ; व्यत. २०० णे नृ (णेऽनु) र्ता च (र्ता तु); व्यसौ ३० दातव्यः (दाप्य: स्यात् ); वीमि. २१६ य (ध्ये) र्ता च (र्ता तु); व्यप्र.४० वीमिवत् ; व्यउ. २५ वीभिवत् ; व्यम.६ अपवत्; विता. ४८ घ्य (ध्ये) न दातव्यः कर्ता च ( न दाप्य: स्यात् कर्तेंव); सेतु. ९८ ष्य (ध्ये); प्रका. २० स्मृचवत् ; समु. १५ स्मृचवत्. (१) स्मृच. २७;व्यप्र. ३५; व्यउ. २२ समुत्प्रेक्ष्य (स्वयं प्रेक्ष्य); प्रका. १६; समु. १२. (२) शुनी. ४/५६५; स्मृच. २७ ; पमा. ४२ प्रापि (प्रार्थि); सवि. ७३ () प्रसेत् (गृहे); १३१ राशा स्वयमुत्पाद्या व्यवहारा: छैलानि चापराधांश्च पदानि नृपतेस्तथा । स्वयमेतानि गृह्णीयान्नृपस्त्वावेदकैविना || (१) अत्रापवादमाह छलानीति । स्मृच.२७ (२) अनिवेदितान्यपि छलादीनि राजा लोभक सूच कादिद्वारा ज्ञातव्यानीत्याह कात्यायन: (१) छलानीति । व्यउ.२२ पंथिभङ्गी कराक्षेपी प्राकारोपरिलङ्घकः । निपानस्य विनाशी च तथा चायतनस्य च ॥ पॅरिखापूरकञ्चैव राजच्छिद्रप्रकाशकः । अन्तःपुरं वासगृहं भाण्डागारं महानसम् || प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते । विमूत्रश्लेष्मवातानां क्षेप्तुकामो नृपाग्रतः || पर्यङ्कासनवन्धी चाप्यग्रस्थाननिरोधकः । राज्ञोऽतिरिक्तवेषश्च विवृतः प्रविशेत्तु यः || र्यापचारेण विशेदवेलायां तथैव च । शय्यासने पादुकयोः शयनासनरोहणम् ॥ व्यप्र. ३६; व्यउ. २२; प्रका. १६; समु. १२. ( १ ) शुनी. ४१५६६; स्मृच. २७; पमा ४२ चा (वा) मेतानि (मेव नि ) स्त्वा (स्त्री); सवि. ७३ छलानि ( पदानि) पदानि (छलानि); व्यप्र. ३६; व्य. २२ कात्यायन:; प्रका. १६; समु. १२. (२) शुनी. ४/५६९ ५७० करा (परा); स्मृच. २७; पमा. ४३; व्यप्र. ३६ भङ्गी करा ( भग्नोपला ); व्यउ. २२ करा ( परा); प्रका. १६; समु. १२. (३) शुनी. ४५७०-५७१; स्मृच. २७ खा (घा); मा. ४३; व्यप्र. ३६; व्यउ. २२; प्रका १६ खा (घा); समु. १२ खा (घा). (४) शुनी. ४।५७१- ५७२ तुकामो (प्ता कामान् ); स्मृच. २७; पमा.४३ त्यनि (त्यनु) वा (घा); व्यप्र. ३६ क्षेप्नुकामो ( क्षेप्ता कामान् ); ब्यउ. २२ क्षेप्नुकामो ( क्षेप्ता कामी) क्रमेण कात्यायनः; प्रका. १६. शत्यनि (इय ह्यनि); समु. १२. (५) शुनी. ४।५७२-५७३ नि (वि) राशो (नृपा); स्मृच. २७ न्धी (न्धा); पमा ४३ न्धी (न्ध:) विधृतः (ववृत्तः); व्यप्र. ३६ पश्च (पंच); व्यउ. २३ धृतः (भृतः) क्रमेण कात्या- यनः; प्रका. १६ रमृचवत्; समु. १२. रमृचवत्. (६) शुनी. ४/५७३-५७४ श्वापचा ( चोपद्वा) कयोः (के च) णम् (णे); स्मृच.२७; पमा ४३ चारे (द्वारे) विशे ( प्रविशे) कयो: (के च) हणम् (हणे); व्यप्र. ३७ चारे (द्वारे) कयो: ( के च) हणम् (हणे); व्यउ.२३ यश्चापचारेण (पश्चा-