पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० व्यवहारकाण्डम् धर्माधिकारिणि प्राड्विवाके प्रतिपन्नः प्रतिवादित्वेन स्वयं वादिनाऽङ्गीकृतः । अप. २।३२ (२) इतरस्यानभियुक्तस्य तस्मिन् विवादे संबन्धा- भावान्नास्त्युत्तरदानेऽधिकार इत्यर्थः । अतः इतरस्यो- त्तरवादित्वं न स्वतः । किन्तु अभियुक्तेन प्रतिवादित्व- करणात् प्राविवाके वा स्वकार्यकरत्वेन समर्पणादर्थिना वा स्वरुच्या प्रतिवादित्वाङ्गीकारान्नान्यथा । तदाह स एव-इतरोऽप्यभियुक्तेनेत्यादि । अयमर्थः । इतरोऽपि विवादासंबद्धोऽपि अभियुक्तेन प्रतिरोधीकृतः प्रतिवादी- कृतः मन्वादीनामुत्तरवादित्वेन संमतः । तथाऽन्यो द्वितीयः प्रतिवादी स विज्ञेयः, यः परो विवादासंबन्धी धर्मा- धिकारिणि प्राड्विवाकेऽभियुक्तेन समर्पितः । अर्थिना वा स्वयमेव यः प्रतिपन्नः प्रतिवादित्वेनाङ्गीकृत इति । एतच्चानधिकारिणः प्रतिवादित्वमकल्पाद्यधिकारिविषये वेदितव्यम् । तत्राधिकारिणः साक्षात्कर्तृत्वस्य दुष्करत्वात् ।

  • स्मृन्त्र. ३२ ३३

(३) इतरस्य अभियुक्ततदेकार्थभिन्नस्य । असंगतेः असंबन्धात् । व्यप्र. ३९ स्मृच. ३२ (२) अर्थिनः प्रतिनिधिमभ्युपगच्छति कात्यायनः - अर्थिनेति । पमा ५३ दोसाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा । वादिनो न च दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् ।। अनियुक्तपरार्थवादी दण्ड्यः यो 'न भ्राता न च पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् । इदमभियुक्तपरम् । व्यम. ६ असभ्यवाद प्रतिनिधिर्न ग्राय: ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे । अन्येष्वसभ्यवादेषु प्रतिवादी न दीयते ।। (१) प्रतिनिधीभूय वदति प्रतिवादी । स ब्रह्महत्यादिषु न दाप्यः । (२) वादिप्रतिवादिनोः प्रतिनिधिः प्रतिवादी । अप. २१३२ (३) यदा तु गुरुतरकार्येष्वभियोगः तदाऽभि- युक्तस्यैवाह्वानमावश्यकं तत्र प्रतिनिधेर्निषेधात् । तथा च कात्यायन: - ब्रह्महत्येत्यादि । स्मृच. ३३ प्रतिनिधिजयपराजयौ नियोजकस्यैव अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥ मनुष्यमारणे स्तेये परदाराभिमर्शने अभक्ष्यभक्षणे चैव कन्याहरणदूषणे | पौरुष्यकूटकरणे नृपद्रोद्दे तथैव च । प्रतिवादी न दातव्यः कर्ता च विवदेत्स्वयम् ॥ (१) व्यक.३२ नारदकात्यायनौ; स्मृचि. ४१; चन्द्र. १०३ (); व्यसौ. ३१ दण्ड्य: (दाप्य:); यम. ६ व्यसौवत्. (२) व्यमा. २८७ अन्येष्वसभ्य (अन्योऽन्यसङ्घ); अप. २ १ ३२ सभ्य (सहा); व्यक. ३१ अपवत्; स्मृच.३४ ने स्तेये (नस्तेयं); व्यचि.९, सभ्यवादेषु (प्यभिशापेपु); दवि. ३३६ पू.; चन्द्र.१०२ ने रतेये (नस्तेय ) ; ष्वसभ्य (षु लघु); व्यसौ. ३० स्मृचवत् ; वीमि. २१६ व्यचिवत् ; (१) कात्यायनेन विवादे नियुक्तस्यापि कर्तृत्वा- भिधानान्नियुक्तग्रहणं तदीयानामपि उपलक्षणार्थम् | | व्यप्र.

  • सवि. स्मृचवत् ।

(१) व्यमा २८७ नारदकात्यायनौ; अप. २१३२; व्यक. ३२ नारदकात्यायनौ; स्मृच. ३१; पमा ५३; सवि. ७६; ब्यसौ.३०; व्यप्र.३६; व्यउ. २४ जयौ (जयम् ); प्रका. २०१ समु. १५. (२) अप. २३२; व्यक. ३२; स्मृच.३२ ततो (त्वतो); पमा. ५४; स्मृचि ४१ दासाः (दास) वादिनो न च ( विवादिनो न); दवि ३३६ नो न च ( नस्ते न); सवि. ७६ दासाः (दान); व्यसौ.३ १ र्यस्ततोऽन्यः (स्ततोऽन्यो यः); विता. ७६ नच (नैव); प्रका. २० स्ततो (स्त्वतो ); समु. १५ प्रकावत्. व्यमा. २८८ ४० ष्वसभ्यवादेषु (पु चातिपातेषु ) ; व्यउ २५ वसभ्यवादेषु (पु चाभिशापेषु); व्यम.६ पू.; विता०४८ सभ्य (शक्य); प्रका २० स्मृचवत् ; समु. १५ स्मृचवत्. (३) शुनी. ४/६१६-६१७ ; व्यमा. २८७ र्शने (र्षणे); अप. २ । ३२; व्यक. ३१; स्मृच. ३४; व्यचि. १० व्यमावत् ; दवि. ३३६; व्यत. २०० व्यमावत् ; व्यसौ. ३०; वीमि. २१६ मार (मर) र्शने (र्षणे); व्यप्र. ४० ; व्यउ. २५; व्यम.६; विता. ४८; सेतु. ९७; प्रका. २०; समु. १५. (४) शुनी. ४।६१७ ६१८ तथैव च (साइसे) वादी (निधि:) चवि (तु वि); व्यमा. २८८ च वि (तु वि); अप.२१३१ घ्य (ध्ये) न दातव्यः (न दाप्य: स्यात् ) च वि (तु वि); व्यक. ३१ अपवत्; स्मृच.३४ ष्य (ध्ये ) ( प्रतिवादी न दाप्यः स्यादर्थिप्रत्यर्थिनोरपि ॥ ); व्यचि. १० कर (हर) र्ता च