पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः अप. २।१० स्मृच. ३५ (२) स पराजितो वादी । (३) दूताय साध्यपालाय । (४) प्रतिभुवोरभावे द्वौ रक्षणीयौ । यदाह - अथेति । व्यचि. १० (५) प्रतिभवति तत्कार्ये तद्वद्भवतीति प्रतिभूलनकः । वादयोग्यः विवादफलस्य साधितधनादिदानस्य दण्ड- दानस्य च क्षमः । वादिनोर्भाषावादिनः उत्तरवादिनश्च । व्यत. २०२ (६) दूतः साध्यपाल: । वेतनं भृतिः । सार्थद्वयं कोटिद्वयम् । एवं गृहीत्वा वादी न्याये प्रवर्त्यः । सवि.८३ (७) भृत्याय राजपुरुषाय रक्षकाय साध्यपालाख्याय । अत्रैकत्वमविवक्षितम् । वादिन इत्युपलक्षणं प्रतिवादि- नोऽपि । व्यप्र. ४४ द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्वाह्यचारिभिः । शूद्रादीन् प्रतिभूहीनान् बन्धयेन्निगडेन तु || प्रतिभूहीनस्थ पराजये स एवाह - द्विजातिरिति । विता. ९५ अंतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् । नित्यकर्मोपरोधस्तु न कार्यः सर्ववर्णिनाम् || प्रातिभाव्यान: नै स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । विरुद्धो दण्डितश्चैव संशयस्थो न च क्वचित् ।। नै रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः । राजकार्यनियुक्तञ्च ये च प्रव्रजिता नराः ।।

  • सेतु. व्यतवत् ।

(१) मा. ५८; व्यनि.; व्यम. १०; विता. ९५; प्रका. २१; समु. १६. (२)ममा. ५८; व्यनि. ते(ने) मोंपरो (मीवबो); विता.९५ ते (ने) त्त (तु); प्रका. २१ पयाते (च याने) त्तं (त्तु); समु. १६ ते (ने) . (३) मिता. २१५७ वि (नि) संशयरथो न च (संदिग्धश्चैव न); स्मृच. ३५वि (नि) स्थो न च (स्थाश्च न); पमा. '९७ वि (नि) स्थो न च (स्थश्च न); व्यप्र.४३ च क (कुत्र); व्यउ.२७ वि (नि) च क ( कुत्र); व्यम. १० वि (नि); प्रका. २१ वि (नि) स्थो न च (स्थाश्चैव न); समु. १६ पमावत् (४) मिता. २१५७ रिक्त: ( मित्रं ); स्मृच. ३५; मा. ५७ रिक्त (रिक्थ) युक्त (युक्ता); व्यप्र.४३ युक्त(युक्ता); उयउ. २७ व्यप्रवत् ; व्यम. १० त्यन्तवासिनः (न्यत्र वासित:); प्रका. २१; समु. १६ मितावत्, व्य. का. १७ १२९ नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् || जीवन्वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः ॥ नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ (१) संदिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिक- ब्रह्मचारिणः । मिता. २१५७ (२) संशयस्था अभिशस्ताः । तत्समं विवादास्पदी- भूतद्रव्यसमम् । विहितदण्डोपलक्षणार्थमेतत् । स्मृच. ३५ (३) रिक्थी भ्रात्रादिः । रिक्तो निर्धनः । अत्यन्त वासिनो नैष्ठिकब्रह्मचारिण इति मिताक्षरादिषु । अन्यत्र वासिन इति पठित्वा देशान्तरवासिन इति मदनरत्ने व्याख्यातम् । अविज्ञातो विशेषतोऽपरिचितः । व्यप्र. ४४ (४) निरुद्धो निगडादिबद्धः | संशयस्थो व्यसनी । रिक्थी पुत्रपौत्रादिर्द्रव्यग्रहणाधिकारी | अन्यत्र वासितो देशाद्वहिष्कृतः । व्यम. १० वादे प्रतिनिधिः अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसंगतेः । इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ॥ समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि । प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ॥ (१) इतरोऽप्यसंबद्धोऽप्यभियुक्तेनोत्तरवादिना प्रहि- तोऽधिकृत उत्तरवादी कृतो मत उत्तरवादित्वेन संमतो मन्वादीनाम् । (१) मिता. २१५७ नाश (न श); स्मृच. ३५; पमा. ५७ नाश (नाशा); व्यप्र. ४३; व्यउ. २७; व्यम. १०; प्रका. २१; समु. १६. (२) मिता. २०५७; व्यउ. २७. (३) मिता. २१५७; स्मृच. ३५; पमा ५७ भूत्व (मुतत्); व्यप्र. ४३; व्यउ. २७ ज्ञातो (शाते ) मृत्व ( भु: ख); व्यम. १०; प्रका. २१; समु. १६. (४) अप. २१३ २ रत्य (प्य) प्रतिरोधी (प्रहितोऽधि); व्यक. ३१ स्त्य (स्य) व्यभि (व्यति) प्रतिरोधी (प्रेरितोऽवि); स्मृच. ३२; स्मृचि. ४१ नेतरस्यास्यसंगतेः (न स्याद्ययन्यसंभवे); सवि.८०; व्यसौ. ३० सत्य (न्य) शेपं अपवत्; व्यप्र. ३९ पू.; व्यउ.२४ पू.; विता.४७ प्रतिरोधी (प्रेरितोऽधि) उत्त; प्रका. २०; समु. १५. (५) अप. २३२ न्यः प (न्योप); व्यक. ३१ परी धर्माधिकारिणि (विवादित्वेन नामतः) पू. स्मृच.३२; स्मृचि.४१; सवि.८०; व्यसौ.३० परो (पुरो); विता.४७ अपनत्; प्रका. २०; समु. १५.