पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ संभूते च य आसिद्धः प्रत्यासेधयते च तम् । शास्यो भवेत्तदा दण्डपो ह्यसंभूते स एव तु || आसेधयेतां यदि वै सन्दिग्धेऽर्थे परस्परम् । तयोरतिक्रमे धर्म्य तत्र दण्डं प्रदापयेत् ॥ संभूते यथाभूते । व्यक. २३ व्यवहारकाण्डम् अनासेध्याः वृक्षपर्वतमारूढा हस्त्यश्वरथनौस्थिताः । विषमस्थाच ते सर्वे नासेध्याः कार्यसाधकैः ॥ व्याध्यात व्यसनस्थाश्च यजमानास्तथैव च । अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ॥ नै कषको बीजकाले सेनाकाले तु सैनिकः । प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥ उद्युक्तः कर्षक: सस्ये तोयस्यागमने तथा । आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् || अनासंघकालत्वादित्यभिप्रायः । स्मृच.३० अभियुक्तञ्चावरुद्धश्च तिष्ठेद्यश्च नृपाज्ञया । न तस्यान्येन कर्तव्यमभियोगं विदुर्बुधाः ॥ आहायकवेतनविधिः ऍकद्वित्र्यहसापेक्षं देशकालाद्यपेक्षया । ( १ ) व्यक. २२ २३ च तम् (मतम्). (२) व्यक. २२ नासेध्याः (न साध्या:); स्मृच. ३०; मा. ४८ स्थिता: (गताः); व्यनि.; स्मृचि. ६ मावत् ; व्यसौ १७; व्यप्र. ४२; व्यड. २६; व्यम.५; विता. ४४ थनौ (थतः); प्रका. १८ मारूढा (संकाशा); समु. १४. (३) स्मृच. ३० नुत्ती (नुती); मा. ४९; प्र.४२ पृ.; व्यउ. २६ नास्त (नस्त) पू.; व्यम. ५ व्यउवत्, पृ.; विता. ४४. ध्यउवत्, पू.; प्रका. १८; समु. १४. (४) व्यक. २३ ज्ञाय ( छाभि ) उत्त; स्मृच. ३०; पमा ४९ तु (च) निकः (निकाः) तश्च (ताश्च); व्यसौ. १८ तश्च (ताश्च) उत्त.; प्रका. १८; समु. १४ तु (च). लं (५) व्यक. २३स्या (स्य); स्मृच. ३०; पमा ४९ तोय ( वाप) तथा (सदा); दवि ३३४ उद्यु (तथु) लं (ले) ; व्यसौ. १८ तथा (सदा) तत्कालं न वि (तावत्कालं न); प्रका. १९; समु. १४. (६) व्यक.२३ अभियुक्तश्चाव (अनियुक्तश्च ). योगं (युक्तं ) ; व्यसौ. १८. = (७) अप. ( = ) २१५ उत्त; व्यक. २४ (एकाहादिब्यहा- स्पक्षं देशकालाद्यपेक्षतः) नेता (तेन); व्यनि. एकद्वित्र्यहसापेक्षं दूताय साधिते कार्य नेता भक्तं प्रदापयेत् || देर्शकालवयः शक्त्याद्यपेक्षं भोजनं स्मृतम् । आकारकस्य सर्वत्र त्विति तत्त्वविदो विदुः || (१) नेता अह्नायकः । यावत्कार्यसिद्धिस्तावन्तं कालं दूताय वेत दद्यादिति व्यनि. (२) राजपुरुषाय च साध्यपालनामकायाहृताह्वायक- द्वारा भृतिर्दापनीया देशकालाग्रनुसारेणेत्याह कात्यायनः -एकाहेति । आकारकस्य आह्वानकर्तुः । #व्यप्र.४२-४३ वादे प्रतिभूर्ग्राह्यः प्रतिभूश्च ग्रहीतव्यः प्राड्विवाकेन कार्यिणः । प्रत्यर्थिनि समायाते समुपस्थापनक्षमः ॥ प्रतिभुवोऽलाभ बन्धविधिः अँथ चेत्प्रतिभूर्नास्ति कार्ययोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥ (१) राजवर्जितरक्षकाय रक्षितो वेतनं दद्यात् । व्यमा. २८९

  • व्यउ. व्यप्रगतम् ।

(एकाहं व्यहं व्यहं वा) नेता (तेन) प्रदापयेत् (प्रकल्पयेत्); दवि. १३ एकद्विव्यहसापेक्षं (एकाहव्यहाद्यपेक्षं) नेता ( तेन); व्यसौ. १९ (एकाहबहाद्यपेक्षं देशकालाद्यपेक्षकम् ) नेता (तेन); व्यप्र. ४३ दविवत् ; व्यउ. २६ नेता (तेन); समु. १६ एकद्वित्र्यह- सापेक्षं (एकाहं व्यहं व्यहं वा) प्रदापयेत् (प्रकल्पयेत् ) स्मृत्यन्तरम्. (१) अप. २१५ (देश: कालो वयः शक्तिरपेक्ष्या भोजने तथा) तत्व (धर्म); व्यक. २४ स्विति (गतिः); व्यसौ. १९ स्विति (इति); व्यप्र.४ ३ व्यसौवत्. (२) अप. २।५ ( =). (३) मिता. २११०; व्यमा २८९ कार्ययोग्यस्तु ( वादयो - ग्यश्च) भृया (दूता); अप. २११० दिन: ( दिनो:); व्यक. २४ कार्य (वा) स्तु (स्थ) भृत्या (दूता); स्मृच. ३५ व्यकवत् ; पमा ५८ स्तु (स्य); दकि. ३२ कार्य (वाद); व्यचि. १० व्यकवत् ; व्यनि कार्य (वाद) स्तु (स्य); दवि . १३ स्तु (स्य) भृत्या (दृता); नृप्र.७ स रक्षितो (रक्षितोऽसौ ) ; व्यत. २०२ व्यनिवत् ; सवि.८ ३ कार्ययोग्यस्तु (सार्थयोर्यस्य ) भृत्या (दूता); व्यसौ. १९ व्यकवत्; वीमि. २।१० व्यकवत् ; व्यप्र. ४४; व्यड. ३१; व्यम. १० स्तु (स्य); विता. ९४-९५; सेतु. ९७ ( = ) कार्य (वाद) स्तु (श्च) नः (नो: ) ; प्रका. २१ व्यकवत् ; समु. १६ व्यकवत् ; विव्य.८ कार्य (वाद ) स्तु (स्य ) बेतनम (जीवनम् ), भृत्या (भृता).