पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्शनोपक्रम: आह्वानावमाने दण्ड: ' आहूतस्त्ववमन्येत यः शक्तो राजशासनम् । तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ 'हीने कर्मणि पञ्चाशनमध्यमे तु शतावरः । गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः || (१) ताम्रिकपणाभिप्रायैषा संख्या । अप. २१५ (२) पणानां संख्येयम् । शक्त इति वचनादापदादि विषये न दण्डप्रकल्पनम् । किन्तु तन्निवृत्तौ पुनराह्णानं कार्यम् । स्मृच. ३४ (३) एवं व्याख्यातृभिरुक्तम् । इदमुपलक्षणं दण्ड- पणतारतम्यस्य । तत्र सकृदनागमे तृतीयांशदण्डः । द्विरनागमेऽर्धम् । त्रिरनागमे पूर्णम् । एवमादिभित्र शद्राज्ञे । तदूर्ध्वं त्रिपक्षाद्वा दशबन्धार्थ गृहीत्वा हानि- निमित्तं जयपत्रं दद्यात् । एवं कृते प्रतिवादी यद्या- गच्छति पुनरपि व्यवहारदर्शनं कर्तव्यमिति । सूत्रविशेषे त्रिरनागमे चतुरो दण्डा: पलायने चैवम् । पराजयश्च- तुरः । कार्यापणादि दमपरद्रव्यावेदनविषयम् । व्यनि. ९ (४) गुरुकार्येषु नित्यं पञ्चशतावर इति विशेषणा- दापन्नानागमने दण्डो नास्तीति कथितम् । व्यप्र. ४१ आसेधविधिः उत्पादयति यो हिंसां दयं वा न प्रयच्छति । याचमानाय दौः शील्यादाकृष्योऽसौ नृपाज्ञया ॥

  • आवेद्य तु नृपे कार्यमसंदिग्धे प्रतिश्रुते ।

तदासेधं प्रयुञ्जीत यावदाह्वानदर्शनम् ।। (१) असंदिग्धे प्रतिश्रुते निवेदिते कार्ये राज्ञा निश्चिते (१) अप. २१५; व्यक. २४; स्मृच. ३४; पमा. ५१; व्यनि. उत्तरार्धे (अभियोगानुसारेण तस्य दण्डं समर्पयेत् ) ; दवि. ३३५; व्यसौ. १८; व्यप्र.४०; व्यउ. २५; त्रिता. ३९; प्रका. २०; समु.१५. (२) अप. २।५ मे तु (मेन) वरः (वरम् ) ड : (ड्य:) वरः (वरम् ); व्यक. २४ मध्यमे तु (तन्मध्ये द्वि); स्मृच. ३४ तु(द्वि); पमा.५१; व्याने. तु (द्वि) येंषु (र्ये च); दवि.३३५ ध्यमे तु (ध्येऽपि स्थात्): ३४४; नृप्र. ७ ; सवि.८१ (=) ने (न); ब्यसौ.१८-१९ मध्यमे तु (तन्मध्येऽपि ) ; व्यप्र. ४०; व्य. २५१ यम.६; विता. ३९; प्रका. २०; समु. १५. (३) ग्यमा. २८५; अप. २१५; व्यक. २२; स्मृचि.५; व्यसौ.१६; ब्यप्र.४१; ब्यउ. २६. (४) व्यक. २२; व्यसौ. १७; व्यप्र. ४ १; व्यड. २६. १२७ तदासेधः तस्या- व्यक.२२ विचार्यत्वेन प्रतिज्ञाते इत्यर्थः । सेधः । (२) आवेदनाय जिगमिपता कृतावेदनेन वा कार्यान्तरवैयग्न्यादिना राजाह्वान विलम्बे राजशपथादिना प्रतिवादिनः प्रतिरोधश्च आसेधापरपर्यायः कार्य इत्याह - उत्पादयतीति । व्यप्र. ४१ ' क्रियार्थिनाऽवरुद्धः सन्नासेधं चेद्विलङ्घयेत् । स्वहस्तेनाऽपि रोद्धव्यो यद्यसौ न विभावयेत् ॥ स्वहस्तेनापीति । यदाऽसावर्थिनो विवाद निमित्तां क्रियां लोके विभावयितुं न शक्नुयात्तदा स्वहस्तस्य व्यापारेणाऽपि उपारुन्ध्यादित्यर्थः । व्यक.२२ आसेथोत्क्रमे अनासेध्यासेधे च दण्डः असेधयोग्य आसिद्ध उत्क्रामन् दण्डमर्हति । आसेधयंस्त्वनासेध्यं राजा शास्य इति स्थितिः ॥ आहूतस्याऽनागच्छत आह्वात्रा आसेधयोग्यस्या से धो भोजनादिकार्यान्तरनिषेधः कार्यः । अप. २/५ यँस्त्विन्द्रियनिरोधेन व्याहारश्वसनादिभिः । आसेधयेदनासेध्यैः स दण्डयो न त्वतिक्रमी || (१) अनासेधैः आसेधानरुच्छ्वासादिभिः । व्यक. २३ (२) इन्द्रियनिरोधादेः संकटत्वान्न तत्र राजाज्ञाति- क्रमोऽपराधमावहतीत्यर्थः । स्मृच. ३० (३) एवमावश्यकशरीरव्यापारैः कुर्वन्न दण्ड्यः | व्यनि. (१) व्यक. २२; व्यसौ. १७. ( २ ) अप. २१५ ( = ) सिद्ध (सेधं ) स्त्व (स्तु ) नासे (नाssसे); व्यक. २२ (आसेधयोग्य उत्क्रामन् दण्डमईति चोत्तमम् ।) स्य इ (स्यमि); व्यसौ. १ ७ क्रामन् (क्रोशन् ); व्यप्र. ४१उत्त, ४२ पू. ; ब्यम. ५; विता.४४ घयंस्त्व(धेद्यस्त्व) उत्त.. (३) शुनी. ४/५९५ रथ (रोच्छा ) ध्यै: (धै:); व्यक. २२ रश्व (रोच्छ्व) सैध्यैः (सधैः); स्मृच. ३०; मा. ४८ व्याहार- श्वसन । ( व्यवहारोत्सवा ) क्रमी (क्रमात ); व्यनि. व्याहा (जाग) सध्धैः (सेधै :); व्यप्र. ४२ रश्व (रोच्छ्वा) ध्ये: (ध्यं) क्रमी ( क्रमन्) नारदः) व्यम. ५ रश्व ( रोच्छ्व) क्रमी (क्रमात् ) नारदः; त्रिता. ४४ व्याहारश्व ( विहारोद्व) ध्यै: (धै :) क्रमी (क्रमात ); राकाँ. ३३३ रव (रोच्छ्व) नारदकात्यायनौ; प्रका. १८; समु.१४ रश्व (रोच्छ्व).