पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ (४) मिता. टीका- उन्मत्तः उन्मादेन पञ्चविधेन ! वातपित्तश्लेष्मसंनिपात ग्रहसंभवेनोपसृष्टः । वाल. २१५ धर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि । अस्वस्थमत्तोन्मत्तार्तस्त्रियो नाह्वाययेन्नृपः ॥ स्त्रियोऽत्र परतन्त्रा विवक्षिताः । व्यवहारकाण्डम् स्मृच. ३३ नं हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥ (१) अत एव आसां ज्ञातय एवाह्वातव्या इत्यर्थः । अप. २।५ (२) हीनपक्षा मदाकुला । युवतिमिति तस्या एव विशेषणम् । कुले जाता सत्कुले जाता। सर्ववर्णोत्तमा वाद्यपेक्षयोत्तमवर्णा । ताः पूर्वोक्ताः । पञ्च ज्ञातिप्रभुकाः परतन्त्राः नेतराः । स्मृच.३३ (३) मिता. टीका - हीनपक्षामिति, अनाथां सर्वजन- शोच्यामिति यावत् । सुत्रो. २।५ (४) हीनपक्षां भर्तृपितृपक्षहीनां कन्यां अनूढाम्, ज्ञातिप्रभुका इति ज्ञातेराह्वानम् । विता. ४१ (५) मिता. टीका –सर्वेति । ब्राह्मणीम् । ताः हीन- पक्षादयः ज्ञातिस्वामिका इत्यर्थः । बाल. २१५ आह्वाना नर्हापवादः तैदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाञ्च याः । निष्कुला याश्च पतितास्ता सामाह्वानमिष्यते || (१) स्मृच.३३ यये (पये); पमा. ५१; नृप्र. ७; प्रका. २० स्मृचवत् ; समु. १५ स्मृचवत्. (२) शुनी. ४ | ६००-६०१ ता... ता : (नाशातिप्रमुखा: स्त्रियः); मिता. २१५ स्मृत्यन्तरम्; अप. २१५ (=) (हीनपक्षा च युवतिः कुलजाता प्रसूतिका । सर्ववर्णोत्तमा कन्या ता शातिप्रभुका: स्मृताः ॥ ) ; व्यक. २३; स्मृच. ३३ भुका: ( मुखा:); पमा. ५१ उत्तराधे (स्वजातिप्रभुकां चैव तथा नाह्वानयेन्नृपः); व्यनि. काः स्मृताः (काः स्त्रियः) स्मृत्यन्तरम् ; स्मृचि.५ ले जा (लोपे); नृप्र. ७; व्यसौ. १८ मां (मा) न्यां (न्या) स्मृताः (स्त्रियः) ; व्यप्र. ३९; व्यउ. २५ तिं (तीं) नारदः; व्यम. ५३ नारदः; विता.४१ तिं (तीं ); राकौ.३८५; प्रका.१९ वितावत् ; समु.१५. (३) शुनी. ४१६१४-६१५; मिता. २१५ स्मृत्यन्तरम् ; अप. २।५ (==) मिष्यते (मर्हति); व्यक. २३ अपवत् ; स्मृच. ३३; पमा. ५१ मरीचिः; व्यनि. नारदः; स्मृचि५; नृप्र. ७; (१) राजा कर्तुमिति शेषः । एतच्चोपलक्षणम् । तेन गोपशौण्डिकादिस्त्रीणामपि परिग्रहः । तासामपि व्यवहारप्रणेतृत्वात् । अप. २।५ (२) तदधीनकुटुम्चिन्यः गोपालशौण्डिकादिस्त्रियः । व्यक.२३ (३) तेन तदधीनकुटुम्बिन्यादीनामाह्वानम भीष्टमि- त्यर्थः । स्मृच.३३ (४) मिता. टीका-स्त्रीणामाहाने निषिद्धे प्रतिप्रसव- माह - तदधीनेति । सुबो. २।५ (५) मिता. टीका–तस्या अधीनं तादृशं यत्कुटुम्बं तद् यासामस्तीति इनिः । एकदेशीतिवत् प्रयोगः । स्वैरिण्यो व्यभिचाररताः । गणिका वेश्याः । निष्कुला हीनकुलाः । बाल. २५ काळं देशं च विज्ञाय कार्याणां च बलाबलम् । अकल्पादीनपि शनैर्यानैराह्वानयेन्नृपः ॥ ज्ञात्वाऽभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वाययेद्राजा गुरुकार्येष्वकोपयन् ॥ (१) वनस्थादिव्य तिरेकेण यत्र न सिद्धिस्तत्र तान- प्याह्वाययेत् । अप. २।५ (२) गुरुकार्येषु आह्वाययेदिति संबन्धः । निमित्त- सप्तमी चेयम् । गुरुकार्यनिमित्तमाह्वाययेदित्यर्थः । अको- यन् सान्त्वयन् । व्यप्र. ४० (३) मिता. टीका - वेषमाहात्म्यात् तत्रापि विशेषमाह अकोपेति । बाल. २।५ व्यसौ. १८ बिन्य: (बाश्च ) याश्च (श्चैव) मिष्यते (मर्हति); उयप्र. ३९; व्यड.२५ याश्च (श्चैव) नारद:; व्यम. ५ नारदः; विता. ४२ () नारदः; राकौ. ३८५श्च याः (स्तस्था); प्रका. १९ हारीतः; समु. १५. (१) शुनी.४।६०५-६०६; व्यक. २३ नैर्या (नै: श); व्यसौ. १८ नैर्या (नै: श) नये ( यये); विता.४२ (=); राकौ. ३८६ लं देशं (लदेशौ) र्यानैराह्वा (र्य: पौरान् इ). (२) शुनी.४।६ ०६-६०७; मिता. २१५ यये ( नये) स्मृत्यन्तरम् ; अप. २१५ () ध्वको ( षु गो); व्यक. २३ मितावत् ; स्मृचि. ६ यये (पये); व्यसौ. १८ व्वकोपयन् (षु कोपन:); व्यप्र. ४० यये (पये) बृहस्पति: ; व्यउ. २५ बृह- स्पतिः; व्यम. ५ मितावत्, नारद:; विता. ४२ (=) मिता- वत्; राकौ.३८६ ह्वा (वा) र्येष्वको (र्यैश्च गो).