पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ (३) तथा परित्याजितगृहीतद्रव्य एव वादी न्याये प्रवर्त्य इत्याह स एव - गृहीतेति । परस्य मध्यस्थस्य समीप इति शेषः । व्यवहारकाण्डम् स्मृच. ३५ (४) ग्रहणं विवादपदं वस्तुतः प्रतीतिपक्षे प्रत्यर्थिनि । अन्यथा मध्यस्थे यावद्विचार (रं) धार्यम् । व्यचि.९ (५) अर्थिना प्रत्यर्थिसकाशाद्विवादपदमानीयते, तदा यावत्तत्प्रत्यर्थिनि मध्यस्थे वा न समर्पते तावद्वि- वादो न द्रष्टव्यः । गृहीतेति कात्यायनवचनात् । गृह्यत इति ग्रहणं विवादपदं, तद्गृहीतं यत्र स गृहीतग्रहणः । तस्य प्रत्यर्थिनः कृते तत्सम परस्य मध्यस्थस्य स्थाने वा स्थायमित्यर्थः । चन्द्र. १०७ वादे स्थितानामुक्तिक्रमः तंत्राभियोक्ता प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् । तयोरुक्तौ सदस्यास्तु प्राडूड्विवाकस्त्वतः परम् ॥ (१) भाषोत्तरक्रियानिर्णया एत्राभियोक्त्रादिविषय- विशिष्टा अत्रोक्ताः | अप. २६ (२) प्राग् ब्रूयात् प्रतिज्ञां कुर्यादित्यर्थः । स्मृच.३५ (३) सभ्यप्राविवाकयोरिदं पश्चादभिधानमनु योगादिव्यतिरिक्तप्रत्याकलितादिविषयकचच नपरम् । अनु योगादीनां प्रागेव तत्कर्तव्यत्वादित्यवधेयम् । प्राग् यात् प्रतिज्ञां बदे दित्यर्थः । अभियुक्तस्त्वनन्तरमुत्तरं ब्रूयादिति । Xव्यप्र. ४३ अनेककार्ययोगपद्ये वादक्रमः यस्य स्यादधिका पीडा कार्य वाऽभ्यधिकं भवेत् । पूर्वपक्षो भवेत्तस्य न यः पूर्व निवेदयत् ||

  • पमा स्मृचवत् ।

x व्यउ. व्यप्रवत् । (१) शुनी. ४/६३५ ब्रूयाद (पृष्टो ह्य) (प्राविवाकसदस्या- धैर्दाप्यते ह्युत्तरं ततः); व्यमा २८ ९ तः परम् ( नन्तरम् ); अप. २१६ क्तौ (क्ते); व्यक.२४ क्तौ (क्ते) स्त्वत: (स्तत:); स्मृच. ३५ रुक्तौ (रन्ते) स्त्वतः (स्ततः); पमा ५८ स्मृचवत् ; व्यचि. १० व्यकवत् ; सवि. ८३ ( अभियोक्ता वदेत्पूर्वमभियुक्तस्त्व- नन्तरम् ) शेषं व्यकवत्; व्यसौ. १९ व्यकवत् ; व्यप्र. ४३ स्मृचवत्; व्यउ.२७ स्मृचवत्; व्यम. ६ प्राग् (प्र), शेपं स्मृचवत् ; विता.४९ प्राग् (प्र) तयोरुक्तौ ( अनन्तरं ) स्त्वतः (स्ततः); प्रका. २१ स्मृचवत्; समु. १६ स्मृचवत् ; विव्य.४४ स्मृचवत्. (२) व्यमा २९० स्याद (चाप्य) भ्यधि (प्यधि) : २९१ (१) द्विविधश्चाभियोक्ता धनार्थी समानार्थी च । यथा मदीयं धनं गृहीत्वा तिष्ठतीति लगुडादिना हत- वानिति द्वावप्यभ्यर्थ्यमान... स्वधनसंमानाभ्यामर्थिनौ प्रथमं वाचयितव्यौ, न तु राशि पूर्वे निवेदनमात्रात्, यथा नाहं तस्यैवं धारयामि, न च तस्याऽहं दासः, न मया ब्रह्मवधादिकं कृतं, तथापि मामयमन्यायेन क्षिपतीति । पूर्वे निवेदकत्वेन नाऽस्यार्थिवादः, किन्तु तन्निवेदनाहानात् तस्यैव स हि प्रष्टव्यः कथं तव धारयतीति । कथं तत्र भृत्यः । कथं वाऽस्याऽभिशापं कुरुपे इति ब्रूहीति । तदाह कात्यायनः – यस्येति । नारदेन तस्यार्थिभावो दातव्य इति तृतीयपादे विशेषः । तथा शूद्रेणापि प्रथमं निवेदिते ब्राह्मणस्याऽग्रतो विवादो निरूपणीयः । कार्याणां वा गुरुलघुभावमा- लोक्य व्यवहारदर्शनं कार्यम् । व्यमा. २८९.९० (२) एवंविधविषये अर्थिप्रत्यर्थिभावस्य वैपरीत्यं परीक्षकैः कार्यमित्यर्थः । अत्रोभयोरपि परस्परमर्थित्वं च साध्यभेदायुगपद्भवति । तत्रोत्कृष्टजातेर्बहुपीडस्य वाऽ- र्थिवादः पूर्व द्रष्टव्यः ।

  • स्मृच. ३५

अविनीतवादिदण्डः संशस्त्रोऽनुत्तरीयो वा मुक्त केशः सहासनः । वामहस्तेन वा स्रग्वी वदन् दण्डमवाप्नुयात् ॥ (१) प्रणत एव ब्रूयात्, अन्यथाऽभिधाने दोपमाह- सशस्त्र इति । व्यमा. २८६ (२) स पृष्टः सन्यदि सशस्त्र उत्तरीयवस्त्रहीनो मुक्त- केश आसनोपविष्टो वामहस्तेन किञ्चिचालयन् शिरसा स्रजं वा धारयन्नत्तरं वदति तदा दण्ड्य इति । अप-२१५

  • पमा, सवि. स्मृचगतम् ।

(यस्य चाऽर्थगता पीडा शारीरी वाऽधिका भवेत् । तस्याऽर्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥); स्मृच. ३५ भ्य (प्य); पमा. ५९; सवि. ८३ (यस्य वाऽप्यधिका पीडा अकार्ये वाऽधिकं भवेत् । तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥); सेतु. ९६ स्याद (चाप्य) वाऽभ्य (चाप्य) पूर्वपक्षो भवेत्तस्य (तस्यार्थि भावो दातव्यो); प्रका.२१; समु. १६; विव्य.४ स्याद ( वाप्य ) र्वप (र्व: प) न (स). (१) व्यमा २८६ केश: (कच्छ :) स्रग्वी ( वादं); अप. २।५ यो वा (यश्च); विष्य. ३ केशः (कच्छः). .३