पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः १२३ (४) पूर्वः पित्रादिः । उत्तरः पुत्रादिः । अन्योऽर्थ- ! नृपेणैव नियुक्तो यः परदोषमवेक्षितुम् । वान् धुरीण इत्यर्थः । धनलाभश्च प्रधानः । नृपस्य सूचयेत् ज्ञात्वा सूचकः स उदाहृतः (१) अर्थमुख्यः अर्थप्रधान इत्यर्थः । स्मृच. २८ (२) शास्त्रेण निन्दितं छलादिकमर्थम् । मुख्यो पमा ४५ (३) शास्त्रेण निन्दितं छलादिकम् | अर्था मुख्यः प्रयोजनं यस्य धनलाभप्रयोजनक इति यावत् । राज | नियोगानपेक्ष एव यः परापराधं राज्ञो निवेदयति स स्तोभकः । यस्तु तन्नियोगेन निवेदयति स सूचक इत्य- नयोर्भेदः । व्यप्र. ३८ व्यउ. २५ 'ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तितौ । यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथवा जयम् पूर्वोत्तरेऽभिलिखिते यत्र वादी प्रमीयते । प्रत्यर्थी वा सुतस्तस्य व्यवहारं विशोधयेत् || अनिर्णीते विवादे तु विप्रलब्धो भवेन्नरः जयदानं समं न स्यात् तस्मात्कार्याणि निर्णयेत् ॥ योऽदत्तव्यवहारत्वादनियुक्तः प्रवततं । वचनं तस्य न ग्राह्यं लिखितप्रेषिताते || अर्थवादेऽपि विशेषमाह बृहस्पतिः- योऽदत्तेति । लिखितं सम्यनिरूपितं, प्रेषितं मध्यस्थजनसन्निधौ । व्यमा. २८८ कात्यायनः राशा स्वयं नोत्पाद्यो व्यवहारः ने राजा तु वशित्वेन धनलोभेन वा पुनः । स्वयं कर्माणि कुर्वीत नराणामविवादिनाम् || परेणाऽत्र पराजयावधारणात् राज्ञा च स्वयं विवादो नोत्थापनीयः । यदाह कात्यायनः-न राजेति । व्यमा. २८५ स्तो भकसूचकयो भेद : शास्त्रेण निन्दितं त्वर्थमुख्यो राज्ञाऽप्रचोदितः । आवेदयति यः पूर्व स्तोभकः स उदाहृतः (१) व्यमा. २८७; व्यक. ३२ स्वाम्या (स्वमा ) हानिं (हीन); व्यत. २००; व्यसौ ३० कीर्ति (कल्पि); सेतु. ९७; विष्य.४ (२) व्यक. ३२ सुतस्तस्य (स्वतस्ताभ्यां ); स्मृचि. ४१; व्यसौ. ३१ ऽभिलिखित (अभिहिते) तस्य ( ताभ्याम्); विता.४९ थ वा (थिंना). (३) व्यक. ३२ समं (दमो) कार्याणि । नि (कार्य विनि); व्यसौ.३१ नरः (नृपः); स्मृचि. ४१ ( नदा जनपदं गत्वा तस्मात्कार्यं विनिर्णयेत्). (४) व्यमा. २८८. ! (५) व्यमा. २८५ लो (ला) नराणा (नवाग); व्यक. १९ वशित्वे (विशिष्टे) दिना (दता); ममु. ८।४३; स्मृचि. ५ वशित्वे (विशिष्टे); व्यसौ. १४ वशित्वे (विशिष्टे). (६) शुनी. ४/५६७-५६८ तं... ख्यो (तस्त्वर्थी नापि )ऽप्र (प्र) य: (यत्); स्मृच. २८ मुख्यो राशा (मुख्यश्चार्थ); पमा. ४५ त्वर्थमुख्यो राज्ञा (त्वर्थमुख्यश्चार्थ :); व्यप्र. ३८ यः (यत्); ब्यड़. २३ स्तोभ (लोभ); प्रका. १७ स्मृचवत्; समु. १३ गृहीतग्रहणो न्यायो न प्रवर्तते गृहीतग्रहणो न्यायो न प्रवर्त्यो महीभृता । तस्य वा तत्समर्प्य स्यात्स्थापयेद्वा परस्य तत् || (१) वादिनश्च गृहीतबन्धके राज्ञः कर्तव्यमाह कात्यायन: - गृहीतेति । ग्रहणं बन्धकं तत् तस्मिन्नेव समर्पणीयम् । यद्यमौ प्रत्यथितः । असत्यत्वे तु मध्यस्थे स्थापनीयम् । स्वयमेव चार्थिनः समुपस्थितत्वात् प्रत्य- थिंविषयत्वं गृहीतग्रहणो न्यायो न प्रवर्तत इत्यस्य वचनस्य । यदा तु प्रतिवादी समयं कृत्वा रजतं बन्धकीकृत्य पञ्चकार्षापणीं गृहीतवान्, तस्मिन्नेव समये पञ्चकापणीं दत्वा रजतं पुनर्गृहीतवान्, तस्मिन्नेव रजते प्रत्यक्षीकृते एवंविधो विवादो न प्रवर्तनीयो राज्ञेति वचनार्थः । व्यमा. २८७ (२) गृहीतग्रहण इत्यत्र अर्थिना यत्स्वकार्य सिध्यर्थ प्रत्यर्थिनो धनमाहृतं तद्ग्रहणमभिप्रेतम् । व्यक. २४ x रमृसा व्यकवत् । स्मृचवत् (१) शुनी. ४१५६८-५६९ (नृपेण विनियुक्तो यः परदोषानुवीक्षणे ) पस्य (पंसं ); स्मृच. २८; पमा. ४५ सूचयेत् (समयं); व्यप्र. ३८ णैव (ण वि) पमवेक्षितुम् (पानवेक्षणे); व्यउ. २३ णैव (जावि) पगवेश्चितुम् (पान्ववेक्षणे); प्रका. १६; समु. १३. (२) व्यमा २८ ७ वयें। (वृत्या) भृता ( भुना ) रय वा (स्यैव) रस्य (रत्र); व्यक. २४ भृता (भुजा); स्मृच. ३५ न्यायो (s न्याये); स्मृसा.८८ भृता ( भुजा) स्यं वा (स्यैव ) ; व्यचि. ९ व्यकवत् ; व्यसौ. १९ स्मृसावत्; वीमि. २१६ व्यचि वत्; चन्द्र. १०७ भृता ( भुजा) स्थापयेद्वा (स्थाप्यं वापि); प्रका. २१ स्मृचवत्; समु. १६ स्मृचवत्.