पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ (१) उत्तरदाने तस्यैवाधिकारादित्यभिप्रायः । व्यवहारकाण्डम् वापे तत्संग्रहे चेत्यर्थः । स्त्रियः सनाथाश्चेत्ययमपि स्मृच.३२ द्वन्द्वः । स्त्रियः कुलस्त्रियः । अन्यासामाह्वानवदासेधे - प्यविरोधात् । सनाथाः परतन्त्राः भृत्यादयः स्वाभ्याद्य. नुमतिमन्तरेण नासेध्याः । स्त्रिया सह रहसि स्थिताः स्त्रीसनाथास्तत्काले नासेध्या इति तु पौरस्त्याः । आसे धस्य कालान्तरेऽपि संभवादनुचित देशकालावस्थास्वा से धकृतासेध्यपीडातिशयप्रसक्तौ वा नासेधः कार्यस्तादृशा- सेधे चासेद्धा दण्ड्यो नासेध्यस्तदनतिक्रमकरणात् । यथोचितासेधे तदतिक्रमे स दण्ड्य इति सकलवचन- तात्पर्यम् । अत एवार्थसिद्धानामपि के पाञ्चिदासेधा- नासेधनिमित्तानां प्रपञ्चनम् । व्यप्र. ४२ विता. ४० (३) आसेधः आह्वानपरोऽपि । वैणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवल: । सत्रोद्वाहोद्यताश्चैव दापनीयाः कृतक्रियाः || कदा तर्हि द्रव्यं दापनीय मित्याकाङ्क्षायां बृहस्पति- राह-वणिगिति । पमा ५० असमर्थानां वादप्रतिनिधिग्रह्यः (२) तौ शङ्किताभियुक्तनिश्चिताभियुक्तावित्यर्थः । एवकारेण तत्प्रेषितपुरुपान्तरनिवृत्तिः । 'अधिकारोऽभि युक्तस्य नेतरस्यास्त्यसंगतेः' इति कात्यायनेन तस्यैवो- त्तरदानेऽधिकारोक्तेः । व्यउ.२४ आह्वानातिक्रमदोषः आहूतो यस्तु नागच्छेद दर्पाद्वन्धुबलान्वितः । अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ।। आह्वानासेधान: सँत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः । मत्तो वृद्धोऽभियुक्तश्च नृपकार्योद्यतो व्रती ॥ आसन्ने सैनिकाः संख्ये कर्षको वापसंग्रहे । विषमस्थाच नासेध्याः स्त्रीसनाथास्तथैव च ॥ (१) संख्ये संग्रामे । वापसंग्रहे अन्नादिशस्यसंबन्धे । व्यक. २३ (२) वापसंग्रह इत्येकवद्भावो द्वन्द्वे । तथा च बीज- ३३२ तत्वे (तथ्ये) थवा (पि वा ) ह्वान (सेध); नृप्र. ७ तत्वे (सत्ये) ह्रान (नाय) ; सवि. ७९ गं (गे) तत्वे (तथ्ये) थवा (पि वा ) ह्रान (कार) ; व्यसौ. १६ अपवत् ; ब्यउ.२४ तमेवा (तावेवा); विता. ३९ अपवत् ; प्रका. १९ इथवा (तथा) शेषं पमावत्; समु.१५ पूर्वार्ध अपवत्, ह्वान (ह्वाय). व्यप्र. ३९; व्यमा. २८६ (१) शुनी. ४।६१८-६१९ यस्तु (यत्र); दर्पाद्वन्धु (गच्छेदर्प) रूपे (पूवें); स्मृच. ३४; पमा ५१; नृप्र. ७ दर्पाद्वन्धु ( दण्ड्यो बहु) पू.; सवि.८१; व्यप्र. ४० यस्तु ( यत्र ) ; व्यम. ५ यस्तु (यत्र) बला (कुला); प्रका. २०; समु. १५. (२) व्यक. २३ सत्रो (शास्त्रो) वृद्धोऽभियुक्तश्च (युक्तोऽतिवृद्धश्च); स्मृच. ३० सत्रो (समु ) ; पमा. ४९ भि (ऽनु); व्यसौ. १७ सत्रो ( शास्त्रो) ; व्यप्र. ४२ व्यसौवत्; व्यउ. २६ व्यसौवत् ; विता. ४० सत्रो (शाखो ) ; प्रका. १९ स्मृचवत् ; समु.१४ काः (क:) अभि (अनि). (३) व्यक. २३ सन्ने सैनिकाः (सन्नसैनिक:) सेध्या: (सेध्य:); स्मृच. ३१ का: (क:) वाप (वाइप) ध्याः (ध्या) स्त्रीसनाथा: (स्त्री सनाथा); पमा.४९ का: (क:) ; व्यसौ १७-१८ सन्ने ( सन्ना: ) ; का: (कः) व्यप्र. ४२ पमावत् ; व्यउ. २६ वा (ता); विता.४० न्ने (न) का: (क:) र्प (पुं); प्रका. १९ का: (क:) समु. १४ स्मृचवन्. अंप्रगल्भजडोन्मत्तवृद्धस्त्रीबालरोगिणाम् । पूर्वोत्तरं वदेद्वन्धुर्नियुक्तोऽन्योऽथवा नरः ॥ (१) पूर्वे चोत्तरं च पूर्वोत्तरं तेन नियुक्तोऽनियुक्तो वा तद्धितैषी सभायामुत्तरं वा ब्रूयात् । 'यो यस्यार्थे' इति तद्वचनात् अर्थवादविषयं चैतत् अन्यत्र प्रति- निध्यपवादः । व्यमा.२८७ (२) एतेषां भाषामुत्तरं च अनियुक्तो नियुक्तो वा हितो ब्रूयादित्यर्थः । व्यचि. ९ , (३) बन्धुः पुत्रादिः, तस्य परार्थवादित्वाभावात् । नियुक्तश्च तत्त्वादेव । व्यप्र. ४० (१) व्यक. २३ २४ सत्रोद्वाहोद्यताश्चैव (शस्त्रोद्यताथास्तु तथा ) नीयाः (नीयौ); स्मृच. ३१ द्वाहोयता श्चैव(चताश्चापि तथा ); पमा. ५० स्मृचवत् ; स्मृचि. १४ स्मृचव; व्यसौ. १८ चैव (श्ते) दाप (पाल); प्रका. १९ स्मृचवत्. (२) शुनी. ४।६०८-६०९; व्यमा. २८७ नरः (पर:); अप. २ ३२; व्यक. ३१; स्मृच. ३३; व्य९ि बन्धुर्नियुक्तो इन्यो (तद्वद नियुक्तो) ; दवि. ३३६; व्यसौ. ३०; वीमि. २१६ व्यचिवत्; व्यप्र. ४०; व्यउ.२५ त्तरं (त्तरो) अन्योऽथवा.. नरः (वार्थवान्नर :); व्यम. ६; विता. ४७; प्रका. २०; समु.: १५; विव्य.४.