पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः १२१ र्यात् । व्यक. २० पदं ऋणादानादि, आदद्यात् निर्णयत्वेन स्त्रीकु : सर्वस्वं वेश्याकिरातादिभ्यो दातुमिच्छति, एकपुत्र एव वा पुत्रं विक्रेतुं दातुं वा इच्छति, पतिर्वा पतिव्रतां, पर- म्परागतं विनीतं दासं वा भृत्यर्थ विक्रेतुमिच्छति । एव मादिव्यवहारो द्रष्टव्य एव, अन्यथा अनुचितक्रिया- प्रवृत्तस्य राज्ञोऽधर्मापत्तेः । अवश्यं ज्ञात्वा दण्डस्य कर्तव्य त्वात् । तथा यम: - 'भार्या पुत्रश्च दासश्च दासी शिष्यश्च पञ्चमः । प्राप्तापराधास्ताड्या: स्यू रज्वा वेणुदलेन वा ॥ अधस्तात्तु प्रहर्तव्यं नोत्तमाङ्गे कदाचन । अतोऽन्यथा प्रवृत्तस्तु यथोक्तं दण्डमर्हति ॥ तथा कात्यायन: - 'न भर्ता नैव च सुतो न पिता भ्रातरोन च । आदाने वा विसगं वा स्त्रीधने प्रभविष्णवः ॥ यदि ह्येकतरी होपां भक्षये स्त्रीधनं बलात् । सवृद्धिं प्रतिदाप्य: स्यात् दण्डं चैव समाप्नुयात् ॥ तदेवमादयो विवादा द्रष्टव्या एव । कथमन्यथा तत्र दण्डविधानम् । व्यमा. २८५ २८६ (२) गुरुशिष्यादीनां विवादो भापोत्तरश्रवणपूर्वकं राज्ञा न विचारणीय: । किन्तु केनापि प्रकारेण तमर्थ स्वयमवगम्य यथावस्तु व्यवस्थाप्य विवादमुपशमये- दित्यर्थः । व्यक. २१ (३) अनादेयवादादर्शने न पापं न वा न्यायगृहीत- ब्राह्मणादिप्राणत्यागे वधभागिता, अनादेयताप्रतिपाद- अनेककार्ययौगपद्ये वादक्रम: 'अहंपूर्विकया यातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य वा ।। (१) ब्राह्मणस्याऽप्यन्येन शूद्रस्याऽप्यन्येन विवादे वचनमिदम् । अर्थिप्रत्यर्थिनाविति अर्थिगणाविति ज्ञेयम् । अन्यथा वर्णानुपूर्व्येणेति न स्यात्, ब्राह्मणं प्रति शूद्रस्याप्युत्तमर्णस्यार्थिनः पूर्ववादावश्यम्भावात् । व्यमा. २९० (२) यत्रोभयोरर्थित्वं प्रत्यर्थित्वं च साध्यभेदाद्भवति तत्र कोऽग्रवादीत्यपेक्षिते बृहस्पतिराह-अहमिति । अप. २१६ (३) समानवर्णत्वेऽपि पीडापेक्षया ग्राह्यः । +स्मृच.३५ (४) यत्र द्वावेव वदतः, प्रभो मद्वाक्यं शृणु इति तत्र ब्राह्मणादिक्रमेणाधिक पीडादर्शनेन वा वादो ग्राह्यः । व्यत. २०० (५) ग्राह्यपीडावेक्षणं समानवर्णयोरिति ध्येयम् । सवि. ८३ अनादेयवादः

  • गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।

एतेषां समवेतानां व्यवहारो न सिध्यति ॥ (१) एतच्चाल्पापराधविषयम् । यदि पुनराचार्योऽ नुचितदण्डेन शिष्यं दण्डयति, पिता वा व्यसनाविष्टः + पमा स्मृचवत् । x अत्रत्यं व्यवहारप्रकाशव्याख्यानं 'गुरुशिष्यौ' इत्यादिनारदलोके (पृ. ११५) द्रष्टव्यम् । ( १ ) व्यमा २९० व्ये (वें) वा (च); अप. २१६ वा (च); व्यक.२४; स्मृच.२५ र्ये (वें) वे (पे); पमा. ५९; स्मृचि. ३७ याता (जाता) वादो (वादी); व्यत. २०० र्व्य (वें); सवि. ८३ याताव (तावद); चन्द्र.१०५ व्यतवत्, उत्त.; व्यसौ. १९; व्यप्र.४५ यदा (तथा) वा (च) : ६५ वा (च); व्यउ. ३२ व्यमावत् ; व्यम.६ पूर्व्ये (रूपे); विता. ५० व्यभवत्, उत्त.; प्रका. २१; समु. १६. (२) व्यमा. २८५; व्यक.२१ सिध्यति (विद्यते); दीक. ३१; चन्द्र.१०४ ती (त्यो:) कौ (यो:) तेषां (षां तु); व्यसौ. १६ व्यकवत् ; वीमि. २१५; व्यप्र. ३४ व्यकवत् ; विव्य. ३ व्यकवत्. ब्य. का. १६ नात् । चन्द्र.१०४ 9 'एकस्य बहुभिः सार्धं स्त्रीभिः प्रेष्यकरैस्तथा । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥

  • एवं परीक्षितं सभ्यैः पूर्वपक्षे तु लेखयेत् ।

अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् || आह्वानविधिः यस्याभियोगं कुरुते तत्वेनाशङ्कयाऽथवा | तमेवाह्वानयेद्राजा मुद्रया पुरुपेण वा ।।

  • व्याख्यासंग्रह: ‘एकस्य' इति नारदश्लोक (४.११४ ) द्रष्टव्यः ।

(१) व्यक. २१ बृहस्पतिनारदौ; चन्द्र. १०४ धर्मविद्भि रुदाहृतः (विद्वद्भिः संप्रकीर्तितः); व्यसौ. १६; वीमि. २२५ तथा (सह) धर्मविद्भिरुदाहृतः (विद्भिः परिकीर्तितः). (२) व्यक. २१. (३) शु. ४/५९७; व्यमा २८६ तत्वेनाश- कथाऽथवा (तथ्येन शङ्कयाऽपि वा) वाम्हान (व चाल); अप. २१५ तत्वे (तथ्ये) थवा (पि वा ) ह्वान ( नाय ) ; व्यक. २१ वाहान ( व साध); स्मृच.३२ तत्वे (तथ्ये) ह्वान (नाय); पमा ५० तत्वे ( सत्ये) ह्वान (नाय); व्यनि. पमावत् ; दवि.