पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ च तत्समम्' इति व्यनि. आसेधमोक्षः आसेद्धा तु स्वमासेधं स्वयमेवोत्सृजेद्यदि । न त्वस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् || राज्ञो निवेदनादूर्ध्वमासेधं नोत्सृजेत्स्वयम् । उत्सृजंश्च दमं दाप्य आसिद्धस्तं न लघयेत् || आसेधनस्य प्रागावेदनान्मोचयते आसेद्धा न दड्यः, ऊर्ध्वं तूत्सृजेत् दड्य एव । विवादपराजयप्राप्तमंत्र दण्डशब्देनोच्यते । मिथ्यासेघदोपः आसेधातिक्रमदोषः, आसेहृदण्ड: आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् । स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् || व्यनि. (१) ये शास्त्र निषिद्धा आसेधकालास्तैर्विना सुस्थ कालस्थितो य आसिद्धः यथाप्रयोजनं संबध्यमानाऽर्थे य आसिद्धः । यस्तमासेधं न गणयति क्रामत्येव स राज्ञा ' मिथ्यासेघे पुनर्दाप्यो भोगदण्डं च तत्समम् ॥ स्वकीयप्रतापस्याखण्डनार्थं विनेयः विनयं ग्राह्यः । आसेधातिक्रमे दोपापवादः अथ कदाचिदासेधदाताऽपि च शास्त्रनिपिद्धकाले वा प्रयोजनसंबन्धरहितोऽपि वा एवमेव राजाज्ञया कस्यापि आमेधं करोति, तत एवमन्यथा कुर्वन् स एव आसेद्धा दण्डमर्हति । ÷अभा. १४ (२) विनेयो दण्ड्यः । अन्यथा कुर्वन्ननासेध्यमासे- धयन्नित्यर्थः । + अप. २१५ धयन् । (३) अन्यथा कुर्वन्नयोग्ये निशीथादिकाले तमासे Xपमा ४८ (४) आसेद्धा विवाद विमुखप्रत्यर्थिधर्ता अर्थी । व्यचि.८ व्यवहारकाण्डम् नदीसंता रकान्तारदुर्देशोपलवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् || (१) नदीसंतार: पारगमनम् । कान्तारं भयानकं वनम् | दुर्देश: कुप्रदेशः । उपप्लवो देशभङ्गः शोका- पलो वा । ईदृशेषु प्रदेशेववसरेषु च आसिद्ध आसेधं व्युत्क्रामन्नृपस्यापराधप्राप्तो न भवति ।

  • अभा. १४

(२) कान्तारो दुर्गमो मार्गः । दुष्टचोरव्याघ्रादिदेशो दुर्देश: । उपलवः परवलादिभिर्व्याकुलता । स्मृच. ३० (३) संतितीर्षन् नासेध्यः साधनप्रतारक श्चेत् । पलाय- मानस्य नियमो नास्ति । उपष्टवादयोऽग्न्युदकमरणपरच- क्रादयः । तेषु चासिद्धः, न कारणपूर्व वारितः । परस्यासेधः परासेधः तमतीय गच्छन् न दण्ड्यः | नाभा. १४३ (४) आसिद्धस्यापराधाभावमुखेन निषेध उक्तः ।

  • जॉलिना अत्रत्यं भाध्यं अन्यत्र (नागृ. १९४७) मीतम् ।

( १ ) व्यनि. क्रमात् (क्रमे); प्रका. १८; समु. १४. व्यनि सेधं (सेद्धा) स्तं (श्च); समु. १४. (३) व्यनि. सेधे (भोगे); प्रका. १८ भोग (भोगं); समु. १४. (४) नासं. १९४३; नास्मृ. १।४९; शुनी. ४।६०४- ६०५; अभा.१४; मिता. २१५; अप. २१५ राधनु (राप्नु); व्यक.२२; स्मृच.३०; पमा. ४८; व्यचि. ८ तं परा ( परमा); व्यनि.; दवि.३३३ तं (तु ) काम (कोश); चन्द्र. १०५ पू.; व्यसौ. १७ उत्तराधें (आसेधयेदनासेधैः स दण्डोन त्वतिक्रमी ?); वीमि. २१६ व्यचिवत्; व्यप्र. ४१' दुर्दशे 'ति माधवीयपाठः; व्यउ. २६; यम. ५; विता.४५; प्रका. १८; समु. १४. दुर्दशेति माधवीयपाठो दुर्दशा दुरवस्थेति तस्यार्थः । अत एवासेधानर्हासेध एव प्रत्युत दण्ड उक्तः कात्या- यनेन -'आसेधयंस्त्वनासेध्यं राज्ञा शास्त्र इति स्थिति: ' इति । ऋव्यप्र. ४१ (५) आसेध्ये वारणकाले आसिद्धः । पणपूर्व निषिद्धो निषेधं योऽतीत्य वर्तते स दण्ड्यः । अकाले प्रतिषिद्धे काले वारयन् वारयिता दण्ड्यः । नाभा. १९४४

  • व्यउ. व्यप्रवत् ।

÷ जॉलिना अत्रत्यं भाष्यं अन्यत्र + स्मृच, चन्द्र अपवत् । पमावत् । (१) नास. १९४४ सेध (सेध्य ) व्यतिक्रमेत् (s तिवर्तते); नास्मृ. ११५१; शुनी. ४/५९६ व्यतिक्रमेत् (निवर्तते); अभा. १४; मिता. २१५ व्यतिक्रमेत् (ऽतिवर्तते); अप. २१५ मितावत् ; स्मृच. ३० मितावत् ; पमा.४८ मितावत् ; व्यचि. ८ भाग्भवेत् (मर्हति) शेषं मितावत् ; स्मृचि. ६ मितावत्, स्मरणम् ; दवि. ३३३व्यचिवत् ; सवि. ७७स विने (तद्दिने) शेषं मितावत् ; चन्द्र. १०५व्यचिवत् ;वीमि. २।६ योऽन्य (यस्त) शेषं व्याचेवत् ; व्यप्र. ४२ मितावत् ; व्यउ. २६ व्यतिक्रमेत् (निवर्तते) कात्यायनः; विता.४३ मितावत्; प्रका. १८ मितावत् ; समु. १४ मितावत्. ( नास्ट १९४९ ) नीतम् । Xसुबो.(२।५), व्यउ.