पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ पेधो यात्रानिवारणम् । कर्मणो निषेधः कृष्यादिवारणम् । अप. २१५ (३) स्थानासेधः–नास्मात्स्थानाच्चलितव्यमदत्वा यदि चलसि तदैतावान् दण्ड इति दण्डो भवति । एवं काल- कृतः यददत्वा यदि भोक्ष्यसे तदैतावान्दण्ड इत्यादि- रूप: । प्रवासात् - यद्यदत्वा ग्रामं गच्छसि तदायं दण्डस्त- वेत्यादिरूपः । कर्मणः यद्यदत्वाध्ययनादि करोषि तदायं ते दण्ड इत्यादिरूपः । + व्यक. २२ पमा ४७ (६) आहूयते तस्मिन्नित्याव्हानं व्यवहारः । अतो यावद्व्यवहारदर्शन मासेधः कर्तव्यः । Xव्यनि. (७) वक्तव्ये निर्णीतव्ये । व्यप्र. ४१ (४) स्थानासेधः - गृहदेवकुलादिस्थानान्न चलितव्य- मित्यवरोधनम् । कालकृतः- पञ्चम्यादावात्मा दर्शयि (८) आसेधो राजशपथः, 'दुहाई' इति प्रसिध्दः । तव्यो नो चेद्राजाज्ञामुल्लङ्घितवा नित्येवंविधः । प्रवासा- दासेधः - यात्रावारणम् । कर्मण आसेधः-पण्यप्रसार- णादे: वारणम् । न पुनर्निरीक्षणादेः । विता.४३ Xस्मृच. ३० (५) मदीयद्रव्यप्रदाने दिनमेतन्नोल्लङ्घनीयमिति कालासेधः । अदत्वा न सन्ध्यावन्दनं कार्यमिति कर्मा- सेधः । सन्ध्यावन्दनादिवत् इन्द्रियनिरोधो नासेधार्हः ।

  • पमा. ४८

(६) कालकृतस्तु द्विस्त्रिभिरहोभिस्त्वं न करोपि तत इयान् दण्डो राज्ञे दातव्य इति । व्यनि. (७) स्थानासंधो यावन्निर्णयमस्मात् स्थानात्पदमपि न चलितव्यमित्यादिरूपः | कालासेधः एतावन्तं कालं कार्यान्तरं न करणीयमनिर्णयाऽमुं व्यवहारमितीदृशः । निर्णयावधि विदेशगमनं न कार्य त्वयेत्येवंविधः प्रवा सासेधः । देशकालावधिरहितो निर्णयमात्रावधिकः स्नानादिककर्मनिरोधः कर्मासंधः । व्यप्र. ४१ पशनापक्रमः तव्यमित्यादि चार्थिनो वचनमवमन्यमानमासेधयेद्राजा- ज्ञया निरुन्ध्यात् व्यवहारदर्शनार्थाह्वानपर्यन्तं विवाद- निर्णयार्थीत्यर्थः ।

  • स्मृच.३०

(५) प्रथमं तावदर्शी प्रत्यर्थिनः अग्रे ' त्वयैतावन्मह्यं देयम्' इत्यादिकं कार्य ब्रूयात् । तत्र यदि तदुक्तमन- भ्युपगम्योत्क्रान्तुमिच्छेत् तदा स्वकार्यपर्यन्तं राजाज्ञया तं निरुन्ध्यात् । चतुर्विध आसेध: स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलधयेत् || (१) अस्मात्स्थानाद्यदि त्वमद्य गच्छसि ततस्तव राजकीयाज्ञा अयं स्थानासेध उच्यते । अस्मात्पत्तनादि- यन्तं कालं यावद्यदि गच्छसीत्ययं कालकृत आसेधः । यत उच्चलितस्तत्र यदि यास्यसीति प्रवासादासेधोऽयम् । अस्मिन्कर्मणि यदि लगिप्यसीति कर्मण आसेधोऽयम् । एवमय मासेघश्चतुर्विधो भवति । एतेपामेकेनाऽपि प्रका- रेण आरम्भके आरब्धो य आसिद्धो न व्यतिक्रमेत्तमा सेधम् । अन्यथा राजापराधपतितः संभवेदिति । + अभा. १४ (२) स्थानासेधो यथा -- नात्र गृहादौ स्थातव्यमिति | कालासेधस्त्वद्य त्वया न भोक्तव्यमित्यादि । प्रवासान्नि

  • सवि. (७७) स्मृचगतम् । x शेषं व्यकगतम् |

+ अत्रत्या' असहायव्याख्या जॉलिना 'अनावेध' (नास्ट. १।४६) इत्यादिश्लोके नीता । सुबो (२१५), बाल . ( २१५ ) अभागतम् । (१) नासं. ११४२ (चतुर्विधः स्यादामेधस्तमासिद्धो न लङ्घयेत्); नास्मृ. ११४८; शुनी. ४/५९४; अभा. १३; मिता. २१५; अप. २१५ विलङ्घयेत् (व्यतिक्रमेत् ); व्यक. २२ नासंवत् ; स्मृच. ३० नासंवत् ; पमा.४७ नासंवत् ; व्यनि. नासंवत् ; स्मृचि. ६; व्यसौ. १६ नासंवत्, व्यप्र. ४१; व्यउ. २६; व्यम. ५ नासंवत् ; विता.४३; प्रका. १८ नासंवत् ; समु. १३... आसेद्धव्यानि द्रव्याणि क्षेत्रा रामगृहादीनि धनधान्यादिकं तथा । अन्यायवादिनां चैतान्यासेद्धव्यानि वादिना ॥ एतानि क्षेत्रादीनि विवादास्पदान्यासेद्धव्यानि, नान्यानि । न च क्षेत्रादिष्वपि द्रव्योत्पत्युपायभूतबीजा- वापादयो निगमेद्धव्याः । आसंध्यपराजये भोगदण्डयो- दयित्वश्रवणात् --' मिथ्याभोगे पुनर्दाप्यो भोगदण्डं + नाभा. (१।४२) व्यकगत व्यनिगतं च । x सवि. स्मृचगनम् । * शेषं स्मृचगतम् । (१) व्यनि. चनान्यासंद्धव्यानि (चत्र तान्यांसध्यानि); प्रका. १८; समु. १४. -