पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ व्यवहारकाण्डम् नियुक्तप्रतिनिधिजयपराजयौं नियोजकस्यैव अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥ (१) यदि कदाचिच्छरीरापाटवाद्वा स्वयं वक्तुं निष्प्रभत्वाद्वा अर्थिना प्रत्यर्थिना वा अपटुशरीरेण करणाग्रे स्वयमेव नियुक्तो भवति । एवमुक्त्वा यथाऽस्य जयेन मम जयः, पराजयेन पराजयः । अथवा पदु- शरीरेण गृहस्थितेनैव तस्यापि प्रधानपुरुषस्य हस्ते संदिश्य यः कोऽपि प्रहितो भवेत् । एवं तयोः अर्थि प्रतिहस्तकयोः करणाग्रे प्रतिष्ठतोर्यस्यार्थे विवदते तस्य जयपराजयाविति । अभा. २३ (२) नियुक्तजयपराजयौ मूलस्वामिनोरेव ।

  • मिता. २।६

(३) स्वयमसमर्थश्चेत् विवादकरणे अन्यद्वारेणापि कुर्यात्, तदा आहतुर्नारदकात्यायनौ - अर्थिनेति । व्यमा.२८७ व्यत. २०० (४) तयोः वादिप्रतिवादिनोः । अनियुक्तपरार्थवादी दण्ड्यः " यो न भ्राता न च पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् || (१) अनेके पुरुषाः कामक्रोधलोभग्रस्ताः परकी यार्थ एव संबध्यमाना अनियुक्ता अपि धनिकत्वं कृत्वा

  • विता. मितागतम् ।

स्मृच. १२८; पमा. २१५; व्यप्र.३३ (); व्यउ. २० (= ). (१) नास्मृ. २, २२; अभा.२३; मिता. २१६ रमरणम् ; व्यमा. २८७ नारदकात्यायनी; व्यक. ३२ कात्यायननारदौ; स्मृसा. ८४ संनि (संप्र); व्यचि.९; व्यनि.; व्यत. २०० sपि (इथ); चन्द्र. ३९ क्तो वा (क्तस्तु); व्यसौ. ३० प्रहि (प्रेरि); बीमि. २|६ त्यर्थि (त्यथें); व्यम. ६ व्यसौवत्; विता. ५२; सेतु . ९७. (२) नास्मृ. २ | २३ रेपु (रेऽपि); शुनी. ४/६१३-६१४; अभा. २४ नास्मृवत् ; मिता. २१५; व्यमा. २८८ न च पिता (पिता वापि) गकृत् (जित:) वादी (वादे) बृहस्पति:; अप.२।'५ (=) यो न (न च) : २१३२; व्यक. ३२ नारदकात्यायनी; स्मृच.३२; पमा.५४; स्मृसा. ८४; व्यचि. १०; व्यनि हारीतः; व्यत. २०१ न च पिता (पिता वाऽपि) गकृत् (जित:) ; सत्रि. ७६; व्यसौ. ३१; वीमि. २१६; व्यप्र. ३६; व्य. २२; विता. ४६; सेतु.९८ व्यतवत् ; प्रका. २०; समु. १५. परान्विद्वेषयन्ति । तन्निवारणार्थ श्लोक इति । अभा. २४ (२) अकल्पादयः पुत्रादिकमन्यं वा सुहृदं प्रेषयेयुः न च ते परार्थवादिनः । मिता. २।५ (३) भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह - यो नेति ।

  • व्यत. २०१

(४) मिता.टीका–नियोगकृत् आज्ञाकारी । एतदन्यः परार्थवादी । स व्यवहारेषु विरुद्धं विविधं विशेषेण वा ब्रुवन् दण्ड्य इत्यर्थः । बाल. २१५ वादे विभक्ता एव प्रतिभूत्वमर्हन्ति साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् + || आसेधविधिः वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ (१) आसेधव्यवस्थाऽप्यर्थसिद्धैव नारदेनोक्ता- 'वक्तव्येथे' इत्यादिना । आसेधो राजाज्ञया अवरोधः । मिता. २१५ (२) आहूयतेऽनेनेति व्युत्पच्या राजपुरुष आह्वानः । अप. २१५ (३) वक्तव्ये सन्दिग्धे न तिष्ठन्तं निर्णयार्थमप्रवर्त मानं, न केवलं न प्रवर्तते तत्र एवोकामन्तं च यदि तद्वचस्तदा आसेधयेन्निरुन्ध्यात् । तथा यावदाव्हान- दर्शनं राज्ञा यदाहूयत इत्यर्थः । ÷व्यक. २२ (४) संदिग्धेऽन्यथें निर्णयोदासीनं निर्णयाय प्रवर्ति

  • सेतु. व्यतवत् । + व्याख्यासंग्रहः स्थलादिनिर्देशश्च

दायभागे द्रष्टव्यः । X अत्रत्यं सविव्याख्यानं पूर्वत्र 'आसिद्धमनासिद्धमेव' इति विष्णु- व्याख्याने (पृ.१०७) द्रष्टव्यम् । नाभा. व्यकगतं व्यनिगतं च । (१) नासं. १९४१ ; नास्मृ. १४७; शुनी. ४/५९२५९३ न (झ); अभा.१३; मिता. २१५ न (ह्य); अप. २।५ थीं (थ): व्यक. २१-२२; स्मृच. २९ भितावत् ; मा.४७ व्येऽ(व्या): व्यचि. ८ अपवत् ; व्यनि.; स्मृचि. ६ मितावत् ; दवि ३३२ कोश (काम); सवि. ७७ मितावत् : १६०-१६१याव | दर्शनम् (वादी तत्प्रतिवादिनम् ); चन्द्र. १०५; व्यसौ. १६ दविवत्; वमि. २१६ अपवत्; व्यप्र. ४१; व्यउ. २६; व्यम ५ मितावत; विता.४३ व्येऽयें न (व्याथेंव) थी (थं); प्रका १८ मितावत् समु. १३ मितावत्.