पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः ११५ पित्रादिभिः, तदुक्तं मनुना - 'भार्या पुत्रश्च दासश्च शिष्यो भ्राता सहोदरः । प्राप्तापराधास्ताड्या: स्यू रज्वा वेणुदलेन वा ॥ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कदाचन । अतोऽ न्यथा तु प्रहरन्प्राप्तः स्याच्चौरकिल्बिपम्' किल्बिषं दण्डनिमित्तम् । तथा च दम्पत्योः साधारणधनत्वान्म- ध्यके धने विवादो नादेयः । 'तथा विवादं कुर्वीत सा भर्त्रा हीयते अपि' । इति शङ्ख्या विवादो नादेयः । अप. २१६ (१) एतदपि गुरुशिष्यादीनामात्यन्तिकव्यवहारप्रति धपरं न भवति । तेषामपि कथंचिद्व्यवहारस्येष्टत्वात् । तथा हि-'शिष्यशिष्टिरवधेनाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्त्र : ' इति गौतमस्मरणात् । 'नोत्तमाङ्गे कथञ्चन' इति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृति व्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति तदा भवत्येव व्यवहारपदम् । तथा- 'भूर्या पितामहो पात्ता' इत्यादिवचनात् पितामहोपात्ते भूम्यादौ पिता- (३) तत्तु गुरुशिष्यादीनामन्योन्य मात्यन्तिकव्यवहारा पुत्रयोः स्वाम्ये समाने यदि पिता विक्रयादिना पिता- | नुपादानपरं न भवति । तेषामपि धनिकाधमर्णवादिना महोपात्तं भूम्यादि नाशयति तदा पुत्रो यदि धर्माधि- व्यवहारनिर्वृत्तेरप्रत्यूहत्वात् । न च गुरुशिष्यत्वपितृपुत्र- कारिणं प्रविशति तदा पितापुत्रयोरपि भवत्येव व्यव- त्वादिप्रयुक्तव्यवहारानादेयतापरमिदमिति वाच्यम् । तादृ- हारः । तथा- 'दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरो- शस्त्राप्यनादेयत्वे निर्णयाभावप्रसङ्गेन युक्तिविरोधात् । धके । गृहीतं स्त्रीधनं भर्ता नाकामो दातुमर्हति ॥ इति न चाप्रसक्त्यानुवादमात्रमनादेयत्वाभिधानमिति युक्तम् । स्मरणात् । दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्ता प्रसक्तेः सत्त्वात् । (इत उत्तरं तथा हीत्यादिसंदर्भण व्यव व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति तदा हारप्रकाशकारेणोपरिभृतमिताक्षरानुसारी विचार उप- दम्पत्योरपीष्यत एव व्यवहारः । तथा भक्तदासस्य न्यस्तः ) मदनरत्नकल्पतरुरत्नाकरेषु तु राजा यथाकथ स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि, ञ्चिदर्थमाकलय्य विवादोपशमं कुर्यात्, न तु प्रतिज्ञो गर्भदासादीनधिकृत्य ‘यश्चैषां स्वामिनं कश्चिन्मोच- त्तरलेखनपूर्वकं विचारं कुर्यादिति व्याख्यानम् । तद- येत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं सत् | कथञ्चिदर्थानाकलने चतुष्पाद्यवहारप्रवर्तनस्याव- लभेतच' ॥ इति नारदोक्तत्वात् तदमोचने पुत्र- श्यकत्वात् । पूर्वप्रदर्शिततात्पर्यवर्णनमन्तरा गत्यभावात् । भागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्मात् दृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यव हार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्ये- नेति ‘गुरोः शिष्ये' इत्यादिश्लोकस्य तात्पर्यार्थः । अत्य- न्तनिर्बन्धे तु शिष्यादीनामप्युक्तरीत्या प्रवर्तनीयो व्यव-

  • मिता. २।३२

Xव्यप्र. ३३ - ३४ . हारः । (२) यथाशास्त्रं गुरुणा दण्डितेषु शिप्येषु तैः सह गुरोर्विवादो दण्डपारुष्ये नादेयः । एवं पुत्रादीनां

  • विता. मितागतम् ।

स्वामिभृत्ययोः। एतेषु समवेतेषु व्यवहारो न विद्यते।।); स्मृसा. ८५ ( गुरुशिष्ये पितापुत्रे दम्पत्योः स्वामिभृत्ययो:) ; व्यचि. ८; नृम.८ ऽपि(तु) शेषं मितावत् ; व्यप्र. ३ ३ पूर्वार्ध मितावत्, उत्तरार्धे (विरोधे तु मिथस्तेषां व्यवहारो न सिध्यति) स्मरणम्; व्यउ. २ ९.२० (=) व्यप्रवत् ; विता. १८-१९ (=) व्यप्रवत् ; विभ. १(=) मितावत; प्रका. २४१ समु. १८:१९ ग्यप्रवत्, मनु: अनादेयवादापवादः 'ईर्ष्यासूयासमुत्थे तु संरम्भे कामहेतुके । दम्पती विवदेयातां स्वज्ञातिषु न राजनि ॥ अनादेयवादः पुरराष्ट्रविरुद्धश्च या राज्ञा विवर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ।। इत्यस्याप्ययमर्थः । पुरराष्ट्रविरुद्ध यत्र नगरे राष्ट्रे च या व्यवस्था पुरातनी तद्विरोधापादको व्यवहारो नादेयः । पौरजानपदक्षोभापादकत्वात् । केनचिन्निमित्तेन प्राचीनोऽपि यो राज्ञा स्वराष्ट्रे प्रतिषिद्धः सोऽपि राजाशा- भङ्गप्रसङ्गान्नाङ्गीकर्तव्य इति । +व्यप्र. ३३ + ग्यउ. व्यप्रगतम् । x शेषं मितागतम् । (१) व्यक. २१ रम्भे (रम्भं); व्यसौ. १६ त्थे तु (त्थेन); विता. २६-२७तु (च). (२) मिता. २१३२ विव (विस) मनुः