पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः प्रतिभूग्रहणं मा प्रसाङ्क्षीदिति कार्यनिर्णय इत्युक्त मिति । अथवा कार्यस्य विवादास्पदीभूतस्य ऋणादानादेर्निर्ण- यार्थ प्रतिभूर्ग्राह्यः । वादिपलायने निर्णयासंभवादित्यर्थः । वीमि, (८) 'नासिकास्तनयोर्माधेटोः' इत्यादिसूत्रप्रयोगा- त्पूर्व निपातशास्त्रानियत्वज्ञापनात् । 'तुल्यास्यप्रयत्नं स वर्णम्' इत्यादिसूत्रे प्रारम्भो यत्नस्य प्रयत्नं इति वदता श्रीमता भगवता महाभाष्यकारेण षष्ठीसमासे षष्ठयन्त- स्थापि क्वचित् परनिपातज्ञापनाद्वा कार्यशब्दस्य परनिपा- तार्हस्याऽपि पूर्वनिपात इति मदनरत्नाकरः । तत्तु अनुशासनाभावे ज्ञापकानुसरणमन्यथातिप्रसङ्गादित्ययु- तम् । (९) उभयग्रहणं विवादप्रयोगभेदेन । चतुर्थेऽहन्य- हीनस्य गृह्यत' इतिवत् उपपादनीय मित्यन्ये । व्यउ. ३१-३२ नारदः राज्ञा व्यवहारः स्वयं नोत्पाद्यः ने तु राजा वशित्वेन धनलोभेन वा पुनः । उत्पादयेत्तु कार्याणि नराणामविवादिनाम् ।। (१) कार्याणि विवादानित्यर्थः । स्मृच.२७ (२) एतेन स्वयमवगतोऽप्यर्थः परैरनावेदितो राज्ञा नोद्भावनीय इत्यपि सिद्धं भवति । व्यउ. २२ वादिनोर्मध्ये भाषावादी कः आंज्ञालेख्ये पट्टके शासने वा आधौ पत्रे विक्रये वा क्रये वा । राज्ञे कुर्यात्पूर्वमावेदनं यः तस्य ज्ञेयः पूर्ववादो विधिज्ञैः ॥ (१) यो राशे पूर्वमावेदयति तस्य पूर्वपक्षो ज्ञेयः । एतेन राजाज्ञा न गणिता। लेख: प्रभुसक्तलेखेनायं प्रारब्धः । पट्टकः अनेन दासी मदीयावष्टब्धा, पट्टक- लिखितम् । शासनं अयं मदीयं शासनग्राममष्टभ्य व्यप्र.४३ : भुङ्क्ते, ममेदं शासनं तिष्ठति । आधिः अयमाधिः प्रथमं मम ऋणिकेन कृतः, तत्केन भोक्तव्यः । पत्रम्- एप मम पत्रलिखितगृहीतमपि द्रव्यं न प्रयच्छति । क्रयः अस्य हस्ताद्भाण्डं मया क्रीतं मल्यद्रव्यं च दत्तं भाण्डं मम नार्पयति, इत्यादिकानि पूर्वपक्षस्य भाषा- वादिनो वा आवेदनोदाहरणानि उक्तानीति । अभा. २६ (२) आज्ञालेख इत्याज्ञालेखादिविषयं यो राशे पूर्व- मावेदनं करोति तस्य पूर्ववाद इत्यर्थः । व्यक.२४ (३) विवादे सर्वत्राभियोक्तरेव प्रतिज्ञावादित्व मि त्यर्थः ।

  • स्मृच. ३५

राशा न स्वयमुत्पाद्यो व्यवहार इत्यस्यापवादः आज्ञालङ्घनकर्तारः स्त्रीवधो वर्णसंकरः । परस्त्रीगमनं चौर्य गर्भश्चैव पतिं विना || वाक्पारुष्यमवाच्यं यद्दण्डपारुष्यमेव च । गर्भस्य पातनं चैवेत्यपराधा दशैव हि || (१) एतांश्चावेदकान्विनाऽपि स्वयं राजा विचारये- दिति शेषः । स्मृच. २८ (१) स्मृच. २७; स्मृसा.८३ तु राजा वशित्वेन (राजा चरसिद्धेन) उत्पादयेत्तु कार्याणि (स्वयं कार्याणि कुर्वीत); सवि. ७३; व्यप्र. ३५; व्यउ. २२; प्रका. १७; समु. १२. (२) झुनी. ४।५८० झाल (झोल); स्मृच. २८; मा. ४४; व्यउ. २३; प्रका.१६; समु. १२. (३) शुनी. ४।५८१ च्यं यत् (च्याय) हि (तु); स्मृच. २८ हि (तु); पमा.४४; ब्यप्र.३७ शुनीवत्; व्यउ. २३ शुनीवत्; प्रका. १७ हि (तु); समु. १२ हि (तु). व्यप्र. ३७; व्य. का. १५ ११३ (२) विवादमन्तरेणापि दण्डन हेतुत्वादेतेषामपराध- त्वम् । पमा ४४ (४) पूर्ववाद: प्रतिज्ञा । (५) तेन अनेकव्यवहारदर्शनप्रसक्तो व्यप्र.४५ क्रमविधिर प्ययम् । व्यउ. ३२ येस्य वाऽभ्यधिका पीडा कार्य वाऽभ्यधिकं भवेत् । तस्यार्थिवादो दातव्यो न यः पूर्व निवेदयेत् ||

  • पमा. स्मृचगतम् ।

(१) नास्मृ. २१३८ (आज्ञा लेख: पट्टकः शासनं वा । आधि: पत्रं विक्रयो वा क्रयो वा ॥) वादो (पक्षी); अभा. २६ नास्मृ- वत्; व्यक. २४; स्मृच. ३५; पमा.५८ (आधि: पत्रं विक्रयो वा क्रयो वा) वादो (पक्षो) ; व्यसौ. १९; व्यप्र. ४५ तृतीय- चतुर्थपादौ; व्यउ.३२ तृतीयचतुर्थपाद; विता. ५० तृतीय- चतुर्थपादौ; प्रका. २१; समु.१६. (२) शुनी. ४६ ५३ (वर्णानुक्रमतो वाऽपि न यः पूर्व विवाद- येत्); अप. २१६ भ्यधिका (त्यधिका) भ्यधि (त्यधि) स्यार्थि (स्याग्र); व्यक. २४; स्मृच. ३५; पमा ५९ वाऽभ्यधिका (स्यादधिका) थिं (थं); दीक. ३१ वाइभ्यधिका ( चाप्यधिका)