पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् व्यवहारस्वरूपं च ज्ञात्वा कार्य समाचरेत् ॥ | तिथिष्वासु न पश्येत्तु व्यवहारान्विचक्षणः ॥ धर्म्यनिर्णयस्वरूपम् (१) आभ्योऽन्यास्वपि तिथिषु आवर्तनात्पूर्वमेव । २०६ धर्मशास्त्रार्थशास्त्रोक्तः शिष्टाचारादिलक्षणः । छलेन च व्यपेतो यो व्यवहारः स धार्मिकः ॥ धार्मिकः धर्मादनपेतः । स्मृच.२६ धर्मव्यवहारचरित्रराजशासनानि प्रमाणानि । तेषां तारतम्यम् । धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया । चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः ।। व्यासः अष्टप्रमाणजन्योऽष्टविधो निर्णयः प्रमाणैर्हेतुचरितैः शपथेन नृपाज्ञया । वादिसंप्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः || लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । अनुमानं विदुर्हेतुस्तर्कश्चेति मनीषिणः ॥ देशस्थितिः पूर्वकृतां चरित्रं समुदाहृतम् । अर्थानुरूपाः शपथाः स्मृताः सत्यघटादयः । तेषामभावे राजाज्ञां निर्णयं तु विदुर्बुधाः ॥ संवर्तः दर्शनविधिः लोकैपालान्नमस्कृत्य प्रविश्य विपुलां सभाम् । प्रजानां रक्षणं कुर्यान्नृपतिः कार्यदर्शने ॥ निमित्तार्थे चेयं सप्तमी । कार्यदर्शनरूपनिमित्तेन प्रजानां रक्षणं कुर्यादित्यर्थः । निमित्तत्त्वं च तस्य प्रजा- रक्षणोपयोगिदुष्टपरिज्ञानहेतुत्वेन परम्परया द्रष्टव्यम् । स्मृच. २० दर्शने निषिद्धः काल: चतुर्दशी ह्यमावास्या पौर्णमासी तथाऽष्टमी । , × अस्य व्याख्या ‘ धर्मंश्च व्यवहारश्च ' ( नास्मृ. १११०) इत्यादिश्लोकस्थस्मृतिचन्द्रिकानुसारिणी (पृ. ९१-९२) । + व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे द्रष्टव्यः । (१) स्मृच. २६; प्रका. १५; समु. ११. (२) सवि. ५८. (३) स्मृच. १९; प्रका. ११; समु. ७. (४) स्मृच. २६रान्विच क्षण: (रांस्तु नित्यशः); पमा २३ विचक्षणः (न्न नित्यशः); भृप्र. ४ (तिथिष्वेतास्वतनुयाम्यवहारांस्तु नित्यशः); सवि. ७२ झमा (त्वमा) रान्विचक्षण: (रपदं नृपः) हारीतः; व्यप्र. २१ झमा (२) एतत्प्रतिषेधस्त्वदृष्टार्थ एव, भोजनाश्रितदिगादिप्रतिषेधवत् ।

  • स्मृच.२६

दृष्टाऽसंभवात् Xव्यप्र. २१ यमः दर्शनविधिः । यमव्रतम् - समभावः । राजा मन्त्रिसहायस्तु द्वयोर्विवदमानयोः । सम्यक्कार्याण्यवेक्षेत रागद्वेषविवर्जितः ॥ ने तु पक्षान्तरं गच्छेद् बिद्वैवस्वतं व्रतम् । तस्मादवहितो राजा पश्येत्कार्याणि नित्यशः || प्रियद्वेषयान् यथा प्राप्ते काले धर्मो नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् || शास्त्रभूतहितविरोधि निवर्तनीयम् श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् || अनिर्दिष्टकर्तृकवचनम् देशधर्मप्रामाण्यम् येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दूष्येयुराचारा नेतरे पुनः ॥ प्रजारञ्जनशीलस्य नित्यं वृद्धोपजीविनः । आयुः प्रजा धनं कीर्तिः तस्य सिध्यन्त्यसंशयः ॥ शुक्रनीतिः पूर्वोत्तरसमो भूत्वा राजा पृच्छेद्विवादिने । न्यायान् पश्येत्तु मध्यान्हे पूर्वाह्ने स्मृतिदर्शनम् ।। x व्यउ व्यप्रवत् ।

  • सवि. रमृचवत् ।

(त्वमा) रान् (रं) ; व्यउ. १२ मा (त्वमा ) ; व्यम. ३ तु (त); विता. २१ व्यमवत्; प्रका. १५ स्मृचवत् ; समु. ११स्मृचवत्. (१) व्यमा. २७९ नारदः; अप. २११; व्यचि. २ मन्त्रि (धर्म) नारदः. (२) व्यक. ५; नृप्र. २ तस्मा ........ जा (सम: सर्वेपु भूतेषु ). (३) सवि. ७०. (४) व्यमा. २७९ नारदकात्यायनौ यमश्च; ब्यक.५ त्तं च (त्तं चेत्) नारदकात्यायनौ यमश्व;व्यचि. २; दवि . १८ नारदयमकात्यायना:. (५) शुनी. ४/५५१-५५२; व्यप्र. २२; व्यड. १४. (६) सवि. ५०३. (७) शुनी. ४५४५. | (८) शुनी. ४/५५२,