पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः तीरितः अनुशिष्टश्चेति निर्णयो द्विविधः असत्सदिति यः पक्षः सभ्यैरेवावधार्यते । तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्मकीर्तितः || साक्षवाक्यावारितोऽनुशिष्ट इत्यर्थः । स्मृच.१२९ नृपतिकृतोऽधर्म्यनिर्णयः सभ्यैर्निवर्तनीयः अधर्मज्ञो यदा राजा नियुञ्जीत विवादिनाम् । विज्ञाप्य नृपतिं सभ्यस्ता कार्य निवर्तयेत् || ब्राह्मणैः सहैव निर्णयः कार्य: एवं धर्मासनस्थेन समेनैवाऽविवादिना | कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥ पितामहः चरितं नाम यद्यदाचरति श्रेष्ठो धर्म्यं वाऽधर्म्यमेव वा । कुलादिदेशाचरणात् चरितं तत्प्रकीर्तितम् || चरित्रेण निर्णेयो व्यवहार: ग्रामगोष्ठपुरश्रेणिसार्थसेनानिवासिनाम् । •व्यवहारश्चरित्रेण निर्णेतव्यो बृहस्पतिः || ग्रामादिवासिनां मिथो विवादविषयमेतत् । अन्यैः सह तेषां विवादे तु शास्त्रदृष्टैरेव निर्णतव्यम् | स्मृच. २६ सामयिकधर्मेण निर्णेयो व्यवहारः "देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । तेषां स्वसमयैर्धर्मशास्त्रतोऽन्येषु तैः सह + ॥ राजशासनेन निर्णेयो व्यवहार: "लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः । + व्याख्या कात्यायनी (पृ. १०४) द्रष्टव्या । (१) स्मृच. १२९; पमा. २१४ रेवा (राशा); व्यचि.९८; संवि. ५०० प्रकीर्तितः (प्रणीयते) मनुः; प्रका. ८१ प्रभावत् ; समु.७१ पमावत्, क्रमेण मनुः; नन्द. ९| २३३ भ्यै (द्वयो) बाक्यात् (भिर्यः). (२) व्यमा. २८२ नाम् (न:) कार्य (सम्यक् ) नारदः; ब्यक. १४ कार्यं (सम्यक् ); रार. २४ मंज्ञो (माय); ध्यचि. ६ व्यकवत् ; दवि . १९ मेशो (मघां) नियु ( प्रयु) कार्य (सम्यक्);व्यसौ.१०. (३) स्मृच. १२३; प्रका. ७७; समु.६७. (४) स्मृच.२६; सवि.७१ रितं (रित्रं ) ; प्रका. १५ सविवत् ; समु.१० सविवत्. (५) स्मृच. ११, २६; प्रका. ४ बृहस्पति: समु.१०.(६) स्मृच.२६; सवि. ७२ (=) त्तन (द्रुण); प्रका. १५;समु. ११. (७) शुनी. ४।७६०-७६१; स्मृच. २६,५४; पमा.४१ क्रमेण कात्यायन: : ९३; सवि. ७२ भुक्तिर्न च ब्य. का. १४ १०५ न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ।। 'निश्चेतुं ये न शक्या: स्युर्वादा: संदिग्धरूपिणः | तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः || (१) यत्र प्रमाणे निर्णयः कर्तुं न शक्यते तत्र राजे च्छया निर्णयः कार्यः । पमा ९३ (२) यदा तु द्वयोरपि मानुषप्रमाणाभावो दिव्यान व्यवसायश्च तदा निर्णयोपायमाह - लेख्यमिति | तादृग व्यवहारे नृपेणैवोभयापीडया स्वेच्छया काचन व्यवस्था कृत्वा देया। सा उभाभ्यां नातिक्रमणीयेत्यर्थः । व्यप्र.८६ वर्णाश्रमबाह्या अष्टादश प्रकृतयः रंजकश्चर्मकारच नटो बुरुड एव च । कैवर्तकश्च विज्ञेयो म्लेच्छो भिट्टस्तथैव च ॥ ' वेमरस्थिरवव्याधहस्तलाअद्रुघट्टिकाः । कोसेदिकाभीरपदा मातङ्गाण्डोपगोपकाः ॥ ऐता: प्रकृतयः प्रोक्ता अष्टादश मनीपिभिः | वर्णानामाश्रमाणां च सर्वदा तु बहिःस्थिताः ॥ युक्त्या व्यवहारो विवेक्तव्यः असत्याः सत्यसंकाशाः सत्यासत्यसंनिभाः । दृश्यन्ते भ्रान्तिजनकास्तस्मायुक्तं परीक्षणम् ॥ हारीतः शास्त्रजातिधर्माद्यालोच्य निर्णय: शास्त्राणि वर्णधर्मास्तु प्रकृतीनां च भूपतिः ।

  • स्मृतिचन्द्रिकायां 'शास्त्राणिवर्णतु प्रकृतीनां ' इति

हारीनवचनानन्तरं श्रोत्रण दर्शिताः प्रकृतयः पितामहस्येये- बोद्धृताः । अत्र प्रकरणे तु विशुखानि वचनानि । माक्षिणः (साक्षी न च भुक्तयः) न च दिव्यावतारोऽसि (प्रमाणानि न सन्त्येकं) बृहस्पतिः:१७० (-); व्यप्र.८६;व्यम. १ १ ; प्रका. १५; समु. २७.(१) शुनी. ४।७६१-७६२ उत्तराधे (सीमाद्या- स्तत्र नृपतिः प्रमाणं स्यात्प्रभुतः); स्मृच. २६,५४; पमा ९३; सत्रि.७२ बृहस्पतिः;व्यप्र.८ ६; व्यम. ११; प्रका.१५; समु २७. (२) स्मृच.२९ म्लेच्छो मिठः (मेलेच्छमिलौ); पमा ४६६ प्रका. १७ स्मृचवत्; समु. १३ मृचव (३) स्मृच. २९; मा. ८६ ( मैथिक स्त्रिरवव्याल: हस्तक्षट्टिका: ) दिका (दिका) मीर (भारु) गाण्डोप (गा: पद); प्रका. १७; समु. १३ डोप (डीर). (४) स्मृच. २९) मा. ४६; सवि.७४ च (तु) तु (च) उत्त. ; प्रका. १७; समु. १३ च (तु ). (५) स्मृच. २४; सवि. ७१; प्रका. १४; समु.१०. (६) स्मृच. २९ कार्यं स (तत्सर्व); पमा.४६; सवि. ७४(=); प्रका. १ ७ स्मृचवत्; समु. १३.