पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ य॑स्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ तत्तद्देशीयानां मिथो विवादे तद्देशदृष्टेन निर्णयः । पमा.४१ गणादिभिः स्वसामयिकधर्मानुसारेण स्वनिर्णय कार्यः । अन्यैर्विरोधे शास्त्रमनुसृत्य निर्णेयम्। ' नियुक्तो व्यवहारेण लोकवाक्यानुसारतः । पार्थिव गणाश्चैव स्वधर्मेण नयेद्भृगुः ॥ ' गोत्रस्थितिस्तु या येषां क्रमादायाति धर्मतः । कुलधर्म तु तं प्राहुः पालयेत्तं तथैव तु ।।

  • लिङ्गिनः श्रेणिपूगाश्च वणिग्वातास्तथापरे ।

स्वधर्मेणैव कार्याणां कुर्युस्ते निश्चयं सदा ॥ "देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । तेषां स्वसमयैर्धर्मः शास्त्रतोऽन्येषु तैः सह ॥ (१) यत्र तद्देशीयानामितरैः सह विवादः, तत्र शास्त्रतो निर्णयो न तु देशदृष्टतः । पमा ४१ (२) समयैः आचारैः । xविता. २४ ४ नैगमादीनां आगमरूपलख्यविधिः व्यबहारकाण्डम् " नैगमानुमतेनैव मुद्रितं राजमुद्रया ॥ "देशस्यानुमतेनैव व्यवस्था या निरूपिता । लिखिता तु सदा धार्या मुद्रिता राजमुद्रया || "शास्त्र वद्यत्न तो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ॥ ' नैगमस्थस्तु तत्कार्य लिखितं यद्व्यवस्थितम् । अभावे शास्त्रदृप्रस्य देशदृष्टं नयेत्ततः ॥ (१) नैगमस्थैः वाणिग्भिः मध्यदेशवासिभिः कारु- x शेषं पद्मावत् । (१) व्यक.८ दृष्ट: (धर्म:); स्मृच. २६; पमा. ४१; व्यनि.; व्यप्र. १० त्यवि (त्यनु); प्रका. १५; समु. १०. (२) व्यक. १३ लोकवाक्या (लोको लोका) स्वधर्मेण (धर्मेणैव); व्यसौ. १०. (३) व्यक.८ दायाति (याताऽपि); व्यनि. दायाति (याता च); उयप्र. २२ येषां (तेषां); व्यउ. १३ थैव तु (थैव च ); समु. १३ तिस्तु (तिश्च) दायाति (याता च). (४) व्यक. १३; व्यसौ. ९ त्राता (जाता) निश्च (निर्ण). (५) मा.४१; विता. २४. (६) व्यसौ. ७ . (७) व्यक. ९-१०; स्मृच. २६; सावे. ७२; व्यसौ. ७ लिखि (लेखि) धार्या मुद्रिता (कार्या लेखिता); प्रका. १५; समु. १०. (८) स्मृच. २६; सवि. ७२ रक्ष्या (राजा); व्यसौ. ७ क्ष्या (क्षा); प्रका. १५; समु. १०. (९) व्यक. १०; व्यसौ. ७. प्रभृतिभिः । व्यक. १० (२) तामिति कुलाद्यनुमताया अपि व्यवस्थायाः स्मृच.२६ प्रदर्शनार्थम् । तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् । प्रमाणदेशदृष्टं तु यदेवमिति निश्चितम् || श्रुतिस्मृत्युक्तं प्रवर्तनीयं विपरीतं निवर्तनीयम् अप्रवृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् । नान्यथा तत्पुनः कार्य न्यायापेतं विवर्जयेत् ॥ अप्रवृत्तं, यथोदीच्यानां रजस्वलास्पर्शाऽवर्जनम् । श्रुतिस्मृत्यनुमोदितं, श्रुतिस्मृत्यनुगृहीतम् । नान्यथा तत्पुनः कार्यमित्यत्र हेतु: । न्यायापेतं विवर्जयेत् इदं यतोऽन्यायवदित्यर्थः । 1 व्यक. ९ श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ।। न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ (१) यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्य निर्वर्तितं तदपि सम्यक्परीक्षणेन धर्म्यं पथि स्थापनीयम् । मिता. २।३०६ (२) स्वयं वा अशास्त्रतो निरूपितं नृपत्यन्तरेण वा अज्ञानकृतं व्यवहारं शास्त्रविहितेन वर्त्मना पुनर्निरू- पयेत् । व्यमा. २७९ (३) उत्तरसभया च पूर्वसभातो ज्यायस्या भवि- तव्यम् । सभ्यानां ज्यायस्त्वतारतम्यं निर्णेतृनिर्णयप्रकरणे दर्शितम् । नृपसभादृष्टस्य कुदृष्टत्वशङ्कायां तु प्रकृष्ट- नृपान्तरसभायां पुनन्या॑यः। तथा च स्मूत्यन्तरम् - न्यायापेतमिति । स्मृच. १२९ (१) व्यक. १० वर्तेत (वृत्ते तु); व्यसौ. ७. (२) व्यक. ९३ व्यसौ. ७. (३) व्यमा. २७९ नारदकात्यायनौ यमश्व; उयक. ५ च नि (चेन्नि) नारदकात्यायनौ यमश्च; व्यनि. ध्दं च (र्ध्द यत् ); दवि. १८ नारदयमकात्यायनाः; प्रका.७; समु. १३. ( ४ ) मिता. २ | ३०६ स्मरणम् ; व्यमा. २७९ पेतं (द्भुतं ) प्यन्यायविहितं (प्याज्ञाय विहिते) नारदकात्यायनौ; ब्यक. ५ हितं (हिते) नारदकात्यायनौ; स्मृच. १२९ स्मृत्यन्तरम्; पमा. ५८२ स्मरणम् ; दवि.१९ प्यन्यायविहितं (प्याम्नायविहिते) नारदयमकात्यायनाः; विता.९१ मिताक्षरायां स्मृति: १८२, ८३०; प्रका. ८२ स्मृत्यन्तरम्; समु. ७१ स्मॄत्यन्तरम्.