पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः क्तम् – 'व्यवहारस्तु साक्षिषु' इति । साक्षिग्रहणं प्रमा- गोपलक्षणम् । व्यप्र. ७ यद्यदाचर्यते येन धर्म्यं वाऽधर्म्यमेव वा । देशस्याचरणान्नित्यं चरित्रं तद्धि कीर्तितम् || (१) तदनुसारी निर्णयोऽपि तथैव प्रकीर्तित इत्यर्थः । स्मृच.१० (२) शास्त्रोक्तधर्माऽनपेतं धर्म्य तद्विपरीतमधर्म्यम् | तदुभयं देशाचारानुसारेण यत्र स्वीक्रियते तत्र चरित्रं निर्णयहेतुः । पमा. १७ न्यायशास्त्राऽविरोधेन देशदृप्रेस्तथैव च । यं धर्म स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥ (१) मानान्तराऽविरुद्धो राजबुद्धिमात्रपरिकल्पितो निर्णयो राजशासनमित्युच्यत इति । (२) न्यायशास्त्रमिति व्यवहारप्रतिपादकस्मृतिशा स्त्रम् | तस्य च देशाचारस्याऽविरोधेन राजा यमनुशास्ति स निर्णय राजशासनजन्यः । पमा. १७ 3 'संधिन्यायेन शक्यन्ते निश्चितं शास्त्रतो भृगुः । तेषां नृपः प्रमाणं स्यात् सर्वस्य हि नृपः प्रभुः ॥ धर्म च व्यवहारं च चरित्रं चापि (?) लोपयेत् । स्थित्यैतत् स्थापयेद्राजा धर्म्य तद्राजशासनम् ॥ युक्तियुक्तं तु कार्य स्याद्दिव्यं यत्र विवर्जितम् । धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा || अयोग्यदिव्याधीनो निर्णयो व्यवहारेण बाध्यत इत्यर्थः । व्यचि. ९५ प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु । स्मृच.१०

  • व्यप्र. पद्मावत् ।

(१) व्यक.९९ तद्धि (तत्प्र); स्मृच. १०; पमा १७ वाऽ (चाs) रणान् (रणं); स्मुसा. ११८ त्रं तद्धि (तं परि); नृप्र. ४ रणान् (रण); व्यसौ. ९०-९१ यद्य (समु ) धर्म्य वाइ- धर्म्यम् (धर्मो वाऽधर्म) रणान् (रणं) त्रं तद्धि (तं तत्प्र); व्यप्र. ७ येन धर्म्य वाऽधर्म्य (यत्र धर्म वाइधर्म ) रणान् (रणे); प्रका ३; समु०४ तद्धि (तत्प्र). (२) व्यक. ९९; स्मृच. १०; पमा. १७ यं (यद्);व्यसौ. ९१; व्यप्र. ७; प्रका. ३; समु. ४. (३) व्यक. १० ० . (४) व्यक.९९ (५) व्यक. १००; व्यचि.९५ कार्य स्यात् (कार्यस्य) विव (तु व ) ; व्यप्र. ८९. (६) व्यक.८ ८ तेषु ( तानां ) सिपु (सिनां) ( वर्णानां नियतं भर्मं न्यायोपेतं न चाल्येत्) : १०० ; व्यनि. ( प्रातिलोम्यप्रय १०३ विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् || स्मृतिविरुद्धमपि नियतत्वान्न विचालयेद्राजा । व्यप्र.८९ ' निर्णयन्तु यदा कुर्यात्तेन धर्मेण पार्थिवः । •व्यवहारश्चरित्रेण तदा तेनैव बाध्यते || ' विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः । एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया || विरुद्धं न्यायत इति । न्यायतो विरुद्धं यच्चरितं नृपाज्ञया निरस्यमित्यर्थः । यद्वा न्यायत इति सार्वविभ क्तिकस्तसिः, न्याययोः शास्त्रयोर्चा यत्र विरोधस्तत्रापि राजाज्ञया व्यवहार इत्यर्थः । Xव्यचि. ९५ अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् । अन्यथा बाधनं यत्र तत्र धर्मो विहन्यते || यथोक्तप्रकारातिरिक्तप्रकारेण एपां बाध्यबाधकता- कल्पने दोषमाह - अनेनेति । व्यप्र.८९ अस्वर्ग्या लोकनाशाय परानीकभयावहा । आयुर्वीर्यहरा राज्ञः सति वाक्ये स्वयंकृतिः ॥ परानीकभयावहा परसैन्यतो भीत्युत्पादिका | वाक्यं शास्त्रम् । स्मृच·२५ धर्मशास्त्रमेव मुख्यं प्रमाणम् । तदभावे देशदृष्टधर्मः प्रमाणम् । तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् || अत्र पूर्वार्धमनुवादः। उत्तरार्धे तु न्यायमूलकम् । व्यप्र. २१ X व्यप्र. व्यचिप्रथमकल्पवत् । तानां तथा दुर्गनिवासिनाम्) उत्तरार्ध व्यकवत् ; व्यप्र.८९; समु. १३ व्यनिवत्. (१) व्यक. १००; व्यसौ. ९१ तेन ( येन ); व्यप्र. ८९. (२) व्यक. १००; व्यचि ९५ त्रं ( तं ) त्रं (तं);स्मृचि. ५८ कल्प्य ( कथ्य ); व्यसौ. ९१ ; व्यप्र. ८ ९ नृपै: ( बुधैः ). (३) व्यक. १०१; व्यचि ९५ युक्तं ( प्रोक्तं ) यद्य ( च य ) व्यप्र. ९० (४) शुनी. ४/५११-५१२वीर्य सति (बीज- व्यसो. ९१; हरी राज्ञां अस्ति); अप. २११ वीर्यहरा राशः (बीजहरी राज्ञां); व्यक.८अपवत्; स्मृच.२५; व्यसौ. ५ वीर्य (वज)राश : (राशां); व्यप्र. ९२ हरा राज्ञः (हरी राज्ञां); प्रका. १५; समु. १०. (५) शुनी. ४५१२ पू.; अप. २१ मतं (टेन तत्); व्यक.८ अप- वत्; स्मृच. २६;पमा ४१ ; व्यसौ. ५ व्यकवत् ; व्यप्र. २१:९२ व्यकवत्; व्यउ. १३ वाक्या (तद) संवर्तः; प्रका. १५; समु. १०.