पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ • कुर्यात् शास्त्रप्रणीतेन मार्गेणाऽमित्रकर्षणः ॥ 'दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् । सकालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥ (१) अष्टममिति प्रहरार्धप्रहरं त्यक्त्वा मध्याह्नं यावत् पश्येत् । व्यमा. २८४ (२) दिवसं अष्टधाकृत्वा प्रथमं भागमग्निहोत्राद्यर्थ मुक्त्वा अनन्तरं भागत्रयं व्यवहारकालः | +पमा.२३ (३) अष्टमं यामाद्यार्धप्रहरम् । भागत्रयं प्रदरद्वय पर्यन्तम् । ध्यत. २०० (४) अत्र सभास्थानेप्वित्यादिसर्वमनुवादः । कात्या यनेनैव वचनान्तरैर्विहितत्वात् । पूर्वाहमात्रं विधेयम् । तदपि दृष्टार्थम् । तदा बुद्धिप्रसादात् कार्यान्तराऽव्यावृत त्वाच्च । तत्र विशेषो 'दिवसस्याष्टमं भागम्' इत्यादि नोक्तः । अष्टमो भागः प्रथमप्रहरार्धम् । भागत्रयं तदुत्तरमावर्तनात् प्राक्तनम् । अन्यथा पूर्वाहविधि विरोधात् । प्रथमप्रहरार्धत्यागोऽपि नित्यहोमादियाघ- परिहारौपयिकतया दृष्टार्थ एव । Xव्यप्र. २१ कालनियमं विहाय द्रष्टव्यानि कार्याणि व्यवहारकाण्डम् साक्षिलिङ्गादिनाशने साध्यनाशस्य संभवे । न कालनियमं पश्येत् व्यवहारस्य दर्शने || शास्त्रानुसारेणैव निर्णयः कार्यः रोजा वृत्तिर्विवादानां स्वयमेव प्रदर्शयेत् । शास्त्रदृष्टेन मार्गेण विद्वद्भिः सैव सेव्यते ॥

  • सेतु. व्यतवत् |

+ व्यनि पमावत् । X व्यउ व्यप्रवत् । र्पण: (र्शनः);विता.२० अपराकें कात्यायनः; समु. ११ व्यमवत्. (१) व्यमा.२८४ मुक्त्वा (त्यक्त्वा ); अप. २११ (आद्या दहोऽष्टभागावदृर्ध्वं भागत्रयं भवेत् । स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ।); व्यक. १८; स्मृच. २७ (आद्या दष्टमभागाद्यदूर्ध्वं भागत्रयं भवेत् ) इति पूर्वार्धम् ; पमा २३ भाग ( काल ); स्मृचि. ३ बृहस्पति: ; व्यनि. पमावत् ; नृप्र. ४ भाग ... यत् ( कालं सुसंबिशेत् ) ; व्यत. २००; सवि. ७२ पूर्वार्धे अपवत् ; व्यसौ.१३ व्यमावत् ; व्यप्र. २१; व्यउ.१२; व्यम. ३; विता. २०; सेतु. ९६ तु (च); प्रका. १५ स्मृचवत् ; समु. १२; विष्य. ३ यमः. (२) पराशरमाधवे ( पृ. २३ ) टिप्पण्यामयं (३) व्यक. ४-५; नृप्र. २ येत् ( नम्). लोकः । । तस्मान्न्यायेन राष्ट्रं तु सम्यग् यत्नेन पालयेत् । तस्मादर्थश्च धर्मश्च राज्यं च विपुलं भवेत् ॥ धर्मविरुद्धं निवर्तनीयम् यंत्नेनैव विरुद्धं तु शक्तो राजा निवर्तयेत् । अशक्तितो न दोषः स्यात् एप धर्मः स्मृतो बुधैः ।। धर्मव्यवहारचरित्रराजशासनजन्य निर्णयस्वरूपम् । तत्तारतम्यं च दोपकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् । विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः ॥ (१) दोषो हिंसादिः । कर्तृत्वं तत्कारित्वम् । 3 स्मृच. १० (२) दोपकारी वाक्पारुष्यादिकारी । यस्मिन्विवादे व्यवहारे चरित्रराजशासननैरपेश्येण धर्माभिमुखः सन्न- धर्माद्भीतः स्वकीयं दोषकर्तृत्वं स्वयमेवाङ्गीकरोति यत्र धनस्वामी व्यवहारादिप्रयासमन्तरेणाधर्माभिमुखाद्धना- पहारिणः स्वकीयं धनं प्राप्नोति तत्र दोषकारिणो धर्मा- भिमुख्यमेव निर्णयहेतुः । पमा.१६-१७

  • व्यप्र. ७

(३) तत्र उभयत्र संप्रतिपत्युत्तर इति यावत् । धर्मणैव निर्णय इत्यर्थः । "स्मृतिशास्त्रं तु यत्किञ्चित्प्रथितं धर्मसाधकैः । कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः || (१) धर्मशास्त्रनिरूपितप्रतिज्ञोत्तराद्यनुसारेण निर्णयो व्यवहाराख्य इत्यर्थः । Xस्मृच. १० (२) यत्र धर्मशास्त्रकुशलैर्विद्वद्भिरर्थिप्रत्यर्थिनोरग्रे निर्णयार्थ धर्मशास्त्रं प्रख्यापितं भवति स निर्णयो व्यव हारजन्यः । पमा. १७ (३) धर्मसाधकैः सभ्यैः स्मृतिशास्त्रं साक्ष्यादिक्रिया- प्रत्यायकमर्थिप्रत्यर्थिनोः कार्यनिर्णयार्थ प्रथितं प्रख्या- पितं यत्र चतुष्पाद्व्यवहारप्रवर्तनेन निर्णयकरणमिति यावत् । तत्र व्यवहारो निर्णयहेतुरित्यर्थः । अत एवो-

  • शेष पमावत् ।

X यद्यपि पमा., व्यप्र. स्मृचवत्, तथापि विवरणार्थं गृहीतम् । (१) व्यक. ५; नृप्र. २ राष्ट्र ( राजा ). (२) व्यक. ५. (३) स्मृच.१०; पमा.१६ धर्मेणैव स ( स धर्मेणैव ); व्यप्र. ७ स्वामी ( हारी ) शेषं पद्मावत् ; प्रका. ३; समु. ४; ) (४) व्यक. ९९ स्त्रं (स्त्रे ) तु (च); स्मृच. १०; पमा. १७; नृप्र. ४ ; व्यप्र. ७ ( = ) निर्णयार्थे तु (नियमार्थेषु ); प्रका. ३ प्रथि (प्रापि); समु.४ प्रकावत्.