पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गिनः पाशुपतप्रभृतयः । ध्यप्र. २३ प्रेतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ॥ देशेजातिकुलानां च ये धर्माः प्राक्प्रवर्तिताः । 'तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा | जनापरक्तिर्भवति बलं कोशच नश्यति ॥ उँदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥ मत्स्यादाश्च नराः पूर्वे व्यभिचारताः स्त्रियः उत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः ।। खंशजाताः प्रगृण्हन्ति भ्रातृभार्यामभर्तृकाम् । अनेन कर्मणा नैते प्रायश्चित्तमाईकाः ॥ (१) नैते प्रायश्चित्तदमार्हका इति । नैतैः प्रायश्चित्तं कर्तव्यं प्रायश्चित्ताऽनपनेयपापत्वात् । न च दण्डनीयाः प्रजाप्रक्षोभप्रसङ्गात् । व्यक. ९ (२) सर्वे इत्यनेन स्मृतिविरोध उक्तः । पूर्वे इति कल्पतरौ पाठः । तत्र पूर्वदेश इत्यर्थः । दमो दण्डः । यत्तु स्मृत्यन्तरेष्वेतत्कर्मकरणे प्रायश्चित्तदण्डस्मरणं तदे- तद्वचनानुपात्तदेशविपयमिति मदनरत्नाकरः । वयं तु प्रजाप्रक्षोभादिदृष्टदोपकथनाद्राशा तत्र दण्डो न कार्य एव । प्रायश्चित्ताभावस्तु व्यवहारविषयः । परलोक- शुध्यर्थे प्रायश्चित्तं भवेदित्येवेति न स्मृत्यन्तरविरोधः । तत्तद्देशव्यापक श्रुतिस्मृतिविरुद्धाचरणे व्यवहारप्रति वन्धिका शक्तिस्तजन्यपापस्य नास्ति नरकजनिकास्त्येव । उपक्रमपर्या लोचना देतावदर्थकतयैव चैतद्वचनोपपत्तौ

  • व्यउ., विता. व्यप्रवत् ।

व्यमवत् ; (१) व्यक.८; व्यसौ. ६. (२) शुनी. ४/५४७-५४८ प्रथमार्धद्वयम्; व्यक.८; व्यसौ. ६; व्यप्र. २२; व्यउ. १३; व्यम. ४; विता. ३४; प्रका. १४; समु. १३. (३) शुनी. ४।५४८-५४९; व्यक.९ उदु ( उदा); व्यसौ. ६ व्यकवत् ; व्यप्र. २२; व्यउ. १३; व्यम. ४ उदु (उर्दू); विता. २४ प्रका. १४ व्यमवत् ; समु.१३. (४) शुनी. ४/५४९-५५० पूर्वे (सर्वे); व्यक. ९; व्यसौ. ६ पूर्वे (सर्वे); व्यप्र. २२ व्यसौवत् ; व्यउ. १३ व्यसौवत् ; व्यम. ४; विता. २४; प्रका. १४; समु. १३. (५) शुनी. ४१५५०-५५१; व्यक. ९; व्यसौ. ६ भार्या (जाया); व्यप्र. २२; व्यउ. १३; व्यम. ४ उत्त.; विता. २४ नैते (नैव ) उत्त.; उत्त.; समु. १३ उत्त. प्रका. १४ सर्वथा दोषाभावकल्पनस्यानुचितत्वात् । अत एव आपस्तम्बेनोक्तम्- 'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम्' इति । 'येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुप्येयुराचारा नेतरे पुनः' इति ॥ न दुष्येयुः अव्यवहार्या राजदण्ड्याश्च न भवेयुरित्यर्थः । अन्यथैतयोरेव वचनयोः परस्परविरोधो दुष्परिहरः स्यादिति ब्रूमः । व्यप्र. २२ ( ३ ) अन्ये तु प्रायश्चित्तरूपो यो दम इति व्याच- क्षाणा दण्डाभावमात्रं अन्यदेशे दण्डः प्रायश्चित्तं चेत्याहुः । +व्यम.४ शास्त्रमर्यादाभङ्गिनां वर्गाणां दण्डः 'विहिताऽकरणान्नित्यं प्रतिषिद्धनिषेवणात् । भक्ताच्छा प्रदायैषां शेषं गृहीत पार्थिवः | विहिताऽकरणान्नित्यमित्यादि । विहितस्य वर्णाश्रमकर्म गामसकृत् प्रमादात् आपद्व्यतिरेकेणाऽननुष्ठानात् । तथा प्रतिषिद्धस्याभक्ष्यभक्षणादेर्नियमनुष्ठानात् । यावता भक्ता- च्छादनं संपाद्यते तावत्परित्यज्य, शेषं धनं राजा गृण्ही- यादित्यर्थः । तच्च देशाचाव्यतिरिक्तनिषिद्धाचरणादव- गन्तव्यम् । न देशाचारकरणे, तत्र- 'अनेन कर्मणा नैते प्रायश्चित्तदमाईकाः' इत्युक्तत्वात् । व्यक. ९ नैगमादीनां प्रमाणभूतलेख्यविधिः सैमा: शुल्कोचितदमे मासपाण्मासिके करे । मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ॥ नैगमाः वणिजः | व्यक. ९ शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा । तां दृष्ट्वा निर्णयं कुर्यात्प्रानिविष्टव्यवस्थया || कात्यायनः दर्शनविधिः कार्यदर्शनकालश्च सभास्थानेषु पूर्वाहे कार्याणां निर्णयं नृपः ।

  • व्यउ व्यप्रवत् । + शेपं व्यप्रवत् ।

(१) व्यक. ९; दवि. २६०. (२) व्यक. ९ (भागशुल्कान्वि तदमे समाः षाण्मासिकं करे ) कार्या ( धार्या); व्यसौ. ७. (३) व्यक.९; व्यसौ.७ क्ष्या (क्षा). (४) व्यमा. २८४ नेषु (ने तु) णीते (भाणे); व्यक.१८ पु पूर्वाण्हे (ध्वपूर्वाणां) निर्ण (निश्च) णीते (माणे); व्यचि.७ नेषु (ने तु); व्यसौ.१३ निर्ण (निश्च); ब्यप्र. २१ ; व्यउ.१२ सभा/सम) र्पण: (र्शन:); ब्यम ३ नेषु (नेतु)