पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ णाम्बरैः । अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशे- सभाम्' इति । स्मृच.१५-१६ धर्मशास्त्रानुसारेण सामात्यः सपुरोहितः व्यवहारान्नृपः पश्येत् प्रजासंरक्षणाय च । क्रोधलो भविहीनस्तु सत्यवादी जितेन्द्रियः || धर्मशास्त्रानुसारेणेत्यनेन क्रोधलोभविसर्जनस्य सिद्ध स्वात् क्रोधलोभविसर्जन राज्ञः स्वभावगुण इति प्रद- शितम् । सवि. १७ व्यवहारकाण्डम् युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥ (१) युक्ति: लोकव्यवहारः । +व्यमा. २८२ (२) अतस्तर्कानुगृहीतमेव शास्त्रार्थमाश्रित्य निण- तव्यमित्यर्थादुक्तं भवति । स्मृच. २४ (३) न्यायपर्यालोचनाभावे सोपपत्तिकं दोषमाह बृहस्पतिः– केवलमिति । चौरोऽचौर: साध्वसाधुर्जायते व्यवहारतः । युक्ति विना विचारेण माण्डव्यश्चोरतां गतः || साध्वसाधुरिति छान्दस: सुलोप: । साधुरसाधुरि व्यप्र. १४ व्यप्र. १२ समत्वबुध्या दर्शनं कार्यम् लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिश्चयम् । त्यर्थः । व्यवहारतो नियुक्तिकात् । शास्त्रोदतेन विधिना तस्य यज्ञफलं भवेत् ॥ शास्त्रं च द्विविधं धर्मशास्त्र अर्थशास्त्रं च । व्यमा. २८२ सैत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः । सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् || यशो वित्तं फलरसो भोगोपग्रहपूजनम् । अजेयत्वं लोकपक्तिः स्वर्गे स्थानं च शाश्वतम् ॥ 'विदित्वैतान्न्यायरसान् समो भूत्वा विवादिनाम् । त्यक्त्वा लोभादिकं राजा धर्म्य कुर्याद्विनिर्णयम् ॥ न्यायरसान् व्यवहारदर्शनफलानि । व्यउ.६ धर्मशास्त्रार्थशास्त्रद्वैधे व्यवस्था धार्य मन्वादिकं शास्त्रं नार्थशास्त्रं कथञ्चन । द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः || व्यवहारनिर्णये युक्तिः प्रमाणम् केवल शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । (१) सवि. १७. (२) व्यमा. २८२ कार्यनिश्च ( कर्म निर्ण) यज्ञ (धर्म); अप.२।४; व्यक. १४ निश्च (निर्ण); स्मृच. २१ व्यकवत् ; पमा ३२ व्यकवत् ; व्यचि. ५ निश्च (निर्ण) भवेन् (लभेत् ); दवि. १८ व्यकवत् नृप्र. ५ व्यकवत् ; सवि.६९ म्यकवत् ; व्यसौ. १० व्यकवत् ; प्रका. ११-१२ व्यकवत् ; समु. ८ व्यकवत् . (३) व्यक. १४; व्यनि. समासे (स्वमाने); व्यसौ. १०; प्रका. ७. (४) व्यक. ४ ; नृप्र. २; व्यप्र. ११; ब्यउ. ६. (५) व्यक.४ रसो (रसौ) गोप (गाव) पक्तिः (पङ्क्तिः); भूप्र. २; व्यप्र. ११ पक्तिः (पङ्क्तिः); व्यउ ६ गोप (गाव) पक्ति: (पङ्क्तिः). (६) ब्यक.४; नृप्र. २; व्यप्र. ११ दिनाम् (दने) क्त्वा (क्त); व्यउ, ६. (७) व्यक. ६. (८) व्यमा. २८२:२९४ असत्याः सत्यसदृशाः सत्याचासत्यसंनिभाः । दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् || धर्मव्यवहार चरित्र राजशासनानां प्रामाण्यम् । तत्स्वरूपम् । तत्प्रामाण्यतारतम्यं च । धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया । चतुष्प्रकारोऽभिहितः सन्दिग्धेऽर्थे विनिर्णयः || एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । अपराधानुरूपं तु दण्डं च परिकल्पयेत् || + व्यत. व्यभावत् । हीने (हीन); अप २०१; व्यक. ७ व्यमावत् ; स्मृच.२४ त्रिनि (हि नि); पमा. ३९; व्यचि. १२ व्यमावत्; विचि.५९ व्यमावत्;स्मृचि.७ हीने (हीन) तु (ण);व्यत. १९९व्यमावन्; व्यप्र. १३,८८ विनि (हि नि) हीने (हीन) तु (हि); व्यउ.4 व्यप्रवत् ; व्यम.४ स्मृचवत्; प्रका. १४ स्मृचवत् ; समु. १० स्मृचवत्. (१) अप. २।१; पमा. ३९; स्मृचि. ७; व्यप्र. १४; उ. २८ जायते (ज्ञायते); प्रका. १४; समु. १०. (२) पमा. ३९; व्यप्र. १४; व्यउ. ३; दृशाः (दृशः) निभाः (निभः); समु. १०. प्रका. १४ (३) व्यक. ९९; स्मृच. १०; पमा. १६, १९८३ नृप्र. ३, १६; चन्द्र. १६५ त्रेण (तेन ) हितः (मतः) ; व्यसौ. ९० थें वि (थेंपु); व्यप्र. ६, ८७; व्यउ. ४; प्रका. ३; समु. ४. (४) व्यक. १०१ उत्त. ; स्मृच. १० पू.; पमा. १९८३ व्यचि. ९६ (अपराधानुरोधश्च दण्डोऽत्र परिकल्पितः) उत्त; नृप्र. १६ तु (च); चन्द्र. १६५ पू.; व्यसौ. ९० ( अपराधा- नुरूपश्च दण्डोऽत्र परिकाल्पतः ) ; व्यप्र. ८ ७ पू. : ९२ व्यसौवन्, उत्त.; बिता.८१ नीषि ( हर्षि) पू.; प्रका.४ पू.; समु.४ रूपं तु (रूपेण ) च (तु).