पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यबहारकाण्डम् स एव मृगो दृष्टस्तेन । एवं राजाऽपि समभ्यः क्रियामा गीनुसारेण तावद्धर्मपदं नयेत् यात्रत्परमार्थधर्म एव दृष्ट इति । + अभा. १२ यात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् । अचौरचौरतां प्राप्तो माण्डव्यो व्यवहारतः || (१) एवं भगवान्धर्मो दुर्विचारण:, येन चौरक्षित रिक्थमात्रदर्शनात् अविज्ञातधर्मपरमार्थनृपतिपार्श्वादचौ रोऽपि महर्षिर्माण्डव्यो मौनव्रततपःस्थितोऽदत्तोत्तरत्वा च्चौरतां प्राप्तः । अतः कारणात् पात्राऽपात्रपर्यालोचनाs मि निपुणतया कर्तव्येति । + अभा. १३ (२) व्यवहारतो व्यवहाराख्यनिर्णयविशेषत इत्यर्थः । स्मृच.२५ भूतानुसारी छलानुसारी च व्यवहारः भूंतच्छलानुसारित्त्वात् द्विगतिः स उदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ।। (१) व्यवहारो यथा प्रवेशकाले द्विर्द्वारः, तथा निर्गमनकालेऽपि द्विर्गतिः । तत्र व्यवहारस्य एका गति धर्मन्यायतत्वभूतार्थनिर्णयेन भवति । द्वितीया प्रमादा- भिहितनिर्णयेन, यथा कथानकमस्ति अस्मिन् स्थाने वटपद्रके संव्यवहारो वृत्तः । तद्ग्रामनाम विस्मृत्य प्रमादात् वादी इति वदति – यथा संवादुकग्रामस्थितस्य मम पार्श्वात् अनेन देवदत्तेन गृहीतद्रम्म ५०० शत- + नाभा अभावत् । (१) नासं. ११३६ ; नास्मृ. ११४२; अभा. १३; व्यक.६ माण्ड (क्षन्त); स्मृच. २५, ९५; सवि. १६०; व्यसौ.४; प्रका. १४; समु. १०. (२) नासं. १ | २४ संयुक्तं ( युक्तं तत्); नास्मृ. ११२९; अपु. २५३/१२ स उ ( समु); अभा. १०; मिता २११९ स उ (समु) संयुक्तं (युक्तं यत्); व्यमा २८९ संयुक्तं (संबन्ध); अप. २ | १; व्यक १७; स्मृच. १३ स उ ( समु) लम् (ल:) : २५ स उ (समु) पू.; पमा १३; व्यत. २०५ व्यमावत्, उत्त.; स्मृचि. २; नृप्र. ३; सवि. ५३ सारित्वात् (रोधेन) स उ (समु) पू.: ७१ सारि (रोधि) पू.: क्रमेण मनु: : ४४४, ५०१ पृ. ५३वत्, पू.; व्यसौ. १२ स उदाहृतः ( परिकी- र्तित:); वीमि. २११९ स उ ( समु); व्यप्र. ६ वीमिवत्ः ९८ उत्त.; व्यउ. ४; विता. १०६-१०७ मितावत् ; प्रका. ३ वीमि- वृत्; समु. ३ वीमिवत्. वृद्धया तदद्य बहो: कालात् द्विगुणीभूतं द्रव्यमहं प्रार्थ यामि । तत् श्रुत्वा देवदत्तेनोत्तरं दत्तं, यथाह संवादुक- ग्रामस्थितस्य पार्श्वात् तिष्ठन्तु तावत् पञ्चशतानि । एक- द्रम्ममपि न गुण्हामि । एतत्प्रादेशमिथ्योत्तरं दत्पा, तेनान्यग्रामनामछलकत्वात् द्रव्यं गृहीतम् । शुद्धश्वासौ देवदत्तः । इयं प्रमादाभिहितललनिर्णयगतिर्द्वितीया । तथा चास्त्येवैतत् । 'दिव्यान्यप्यप्रमाणानि नींयन्ते वाक्यवञ्चकैः । देशकालप्रमाणादावप्रमादी भवेदतः ॥ यत्र चेयमीदृशी छलगतिर्वादिन एव प्रमाददोषा- संपद्यते । तत्र तस्य स्वचर्यावसितस्य वादिनः किं करोतु राजा किं सभ्याः । अभा. १०-११ (२) तत्र भूतानुसारी व्यवहारो मुख्यः, छलानु- सारी त्यनुकल्पः । साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्वनुसरणं भवति कदाचिन्न भवति । साक्ष्या- दीनां व्यभिचारस्यापि संभवात् । मिता. २।१९ (३) सत्यम् ऋणादिवादेषु भूतानुसार एव । साह- सादिषु, छलं यथा मदीयां भार्यामयमपहृतवानिति लेखयित्वा पश्चादुक्तं न हृता हर्तुमभिलपितेति । तथा पादेन मूर्ध्नि हतवानिति लेखयित्वा पश्चादुक्तं न हतोऽ- हं यथोक्तवान् । इत्यादि वाकूछलेनैव तस्य भङ्गः। अन्यत्र तु न तथा । व्यमा. २८९ (४) द्रव्यसंख्यादिकं याथातथ्येनान्यथा बा राजा- दीनामग्रे यदा ब्रूते तदा तस्योभयस्योपरि व्यवहारः प्रव- र्तते ततो द्विगतित्वम् । पमा.२० (५) व्यवहारस्य छलानुसरणं तत्त्वानुसरणं इति गतिद्वयमुक्तम् । तत्र तत्त्वानुसरणेन सप्तदश विवादपदान्य- नुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदम- नुक्रान्तमिति ।

  • सवि: ५३

(६) भूतं तयोरर्थतत्वं – यत्तत्वानुसारेणार्थनयनम् । प्रमादोक्तिपरिग्रहेणार्थनयनं छलम् । नाभा. १९२४ (७) प्रमादपदमिह भूतार्थाननुसारिव्यापारमात्रपरम् । वीमि. २।१९ छलं निरस्य भूतमनुसरणीयम् तंत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । x सवि. (पृ. ७१) मितावत् । (१) नार्स ११२५; नास्ट. १/३१; अभा. ११; व्यक. ७