पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् हारस्य निर्णयः कार्य इति व्यवहारदर्शनं स्याच्चतुर्विध र्थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडाग्रज' ॥ इति दृष्टा मिति । अभा. ११-१२ (२) आगम: भाषोत्तरयोः श्रुत्वा लेखनम् । व्यव- हारपदं ऋणादानादिषु इदं पदमिति व्यवस्थापनम् । चिकित्सा विचारणा । र्थायाः स्मृतेरुदाहरणमात्रमेतत् । एवं च सन्धिविग्र हादिदृष्टार्थविषया स्मृतिरर्थशास्त्रमित्यर्थः । एतच्चोभयविध शास्त्रानुसरणं तयोर्मिथो विरोधाभाव एव । स्मृच. २४ (५) विरोधे सति संभवे अर्थशास्त्रं हेयम् । व्यक. १८ स्मृसा.८४ (३) आगमोऽर्थिवचःश्रवणम् । तदादौ कर्तव्यम् । ततस्तद्वचनमृणादानाद्यन्यतमे पदेऽन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयाव धारणमेवं तदीयभाष्ये व्याख्यातम् । +स्मृच.२९ 9 धर्मशास्त्रार्थशास्त्रे अविरुद्धे प्रमाणम् धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन यत्नतः । समीक्षमाणो निपुणं व्यवहारगतिं नयेत् || (१) किञ्चिद्धर्मशास्त्रोक्तं अर्थशास्त्रविरुद्धं भवति । किञ्चित्पुनरर्थशास्त्रोक्तं धर्मशास्त्रविरुद्धं भवति । तयोरित- रेतरतारतम्यालोचनेन यथा लोकाचारविरुद्धं न भवति तथा ससभ्योऽपि राजा व्यवहारगतिं नयेत् । अनया रीया । यथा मृगस्येति । अभा. १: (२) शास्त्रं च द्विविधं - धर्मशास्त्रं अर्थशास्त्रं च, तदुभयाविरोधेन व्यवहारदर्शनं कार्यम् । तदाह नारद:- धर्मशास्त्रेति । व्यमा. २८२ (३) धर्मशास्त्राविरुद्ध मर्थशास्त्रं व्यवहारं पश्यता अनुसरणीयम् । तदाह नारद:- धर्मशास्त्रेति । अप. २।१ (४) धर्मशास्त्राणि पितामहेन दर्शितानि – 'वेदाः साङ्गास्तु चत्वारो मीमांसा स्मृतयस्तथा । एतानि धर्म शास्त्राणि पुराणं न्यायदर्शनम्' ॥ प्रमाणान्तरदृष्टार्थविषया स्मृतिरर्थप्रधानत्वादर्थशास्त्रतयाऽभिप्रेता । सा च भवि प्यत्पुराणे दर्शिता - 'पाड्गुण्यस्य प्रयोगश्चाप्रयोगः कार्य गौरवात् । सामादीनामुपायानां योगो व्याससमासतः ॥ अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् । दृष्टा + पमा, सवि, नाभा स्मृचगतम् । (१) नासं. ११३१ यत्नतः (पार्थिव:) तिं नयेत् (तीर्घना:); नास्मृ. १।३७ समीक्षमाणो (संपश्यमानो); अभा. १२ नास्मृवत् ; व्यमा. २८२ यत्नतः (पार्थिव:) हार (हार); अप २ १ यत्न (मार्ग); उयक. ५ यत्न (मार्ग) णं (ण); स्मृच. २४ यत्नतः (पार्थिव:); पमा. ३ ७ स्मृचवत् ; स्मृसा. ८४ यत्नतः (पार्थिव:) णं (णो); व्यनि. स्मृचवत् ; नृप्र. ५ स्मृचवत् ; प्रका. १३ स्मृच- बत्; समु. ९ स्मृचधत्. शास्त्रविरुद्धं भूताहितं च निवर्तनीयम्.. श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥ अन्यराजकृतमन्याय्यं निवर्तनीयम् : न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् || अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था यंत्र विप्रतिपत्तिः स्यात् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् || (१) यदा व्यवहारस्य निर्णयदानकाले तथा दण्ड- निगमनावसरे सर्वशास्त्रोक्ता महती लघ्वी वा आकोटना दृश्यते । धर्मशास्त्रोक्ता चान्यादृशाकारा दृश्यते । तदा तयोः शास्त्रयोः परस्परं विप्रतिपत्तौ विसंवादे अर्थशा- स्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्त मेवाचरेत् इति । अभा. १२ (२) अतो यत्र एकस्य जयेऽवधार्यमाणे अर्थशा स्त्रोक्तमित्रलब्धिर्धर्मशास्त्रोक्त मार्गविरोधेन भवति तत्र मित्रलब्धिविरोधेनापरस्यैव जयाववारणं कार्यम् । Xस्मृच.२४ + पमा स्मृचगतम् । X व्यत., विच. रमृ चगतम् । (१) नासं. १९१८ भूता (जना); नास्मृ. २०१८ व भू (यद्भू); व्यमा. २७९ नारदकात्यायनी यमश्च; व्यक. ५ च नि (चेन्नि) नारदकात्यायनौ यमश्र ; दवि . १८ नारदयमकात्यायनाः (२) नासं. १९।९ भवेत् (च यत् ); नास्मृ. २०१९; ग्यमा. २७९ पेतं (द्वतं) प्यन्यायविहितं (प्याज्ञाय विहिते) नारदका- त्यायनौ; ब्यक.५ हितं (हिते) नारदकात्यायनौ; दवि.१९ प्य- न्यायविहितं (प्याम्नायविहिते) नारदयमकात्यायनाः. 1 (३) नासं. ११३३; नास्ट. ११३९; अभा. १२, व्यमा.२८२ स्त्रोक्त (स्त्रार्थ); व्यक.६; स्मृच. २४; पमा ३८; दीक. ३३; स्मृसा.८४-८५; नृप्र. ५; व्यत. २२६ व्यमावत् ; व्यसौ.४; व्यम. ४ ; विता. २३ स्त्रोक्तमा (खैः समा) उत्त. | प्रका. १४; समु. ९; विच. १४२ व्यमावत्.