पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः

  • अभा. ११

अप. २।१ एते च वहेर्गुणा ह्यस्य संभवन्ति । (२) उपग्रहः सहायलाभः । (३) लोकपक्तिः लोके स्तोतव्यता । उपग्रहः अनु- व्यचि. २ वर्तनीयत्वम् । (४) धर्म: शिष्टानुग्रहात्स्वधर्मानुष्ठानात् । अर्थस्तत एव निष्पद्यते । कीर्तिरपक्षपातात् साधुकारीति । लोक- पक्तिर्दुष्टनिग्रहात् । उपग्रह आश्रयणीयत्वात्, अविसं वादाद् धर्मे सर्वहितत्वात् । प्रजाभ्यः पूजा च । स्वर्ग वासश्च नित्यं 'राजभिर्वृतदण्डा' इत्यादिश्रवणात् दुष्टाना- मपि स्वर्गप्रापणात् शिष्टदुष्टानुग्रहनिमित्ताद् धर्मतः । नाभा. १।२७ राशो यमव्रतम्- समभाव: तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । सम: स्यात्सर्वभूतेषु बिद्वैवस्वतं व्रतम् ॥ (१) तस्मादेवंविधमहार्थलाभाद्राजा विगतमत्सरो रागद्वेषविवर्जितो वैवस्वतो यमो धर्मराजः, तस्य व्रतं लोकानां स्वकृतशुभाशुभफलदत्वं, बिभ्रद् धारयन्, धर्मासनं धर्माधिकरणं प्राप्य सर्वभूतेषु समः स्यादिति । अभा. ११ व्यचि. २ (२) वैवस्वतं व्रतं सर्वभूतेषु समत्वम् । अप्रमादेन व्यवहारो द्रष्टव्यः 'दिव्यान्यप्यप्रमाणानि नीयन्ते वाक्यवञ्चकैः । देशकालप्रमाणादावप्रमादो भवेदतः ॥ धर्मशास्त्रानुसारेण प्राड्विवाकसंमत्या कार्यं द्रष्टव्यम् धर्मशास्त्रं पुरस्कृत्य प्राविवाकमते स्थितः । समाहितमतिः पश्येद् व्यवहाराननुक्रमात् || (१) धर्मशास्त्रं पुरस्कृत्य यत्किमपि सभ्यैः प्राड्विवाक-

  • स्मृतिचन्द्रिकायां पदार्थ: अभावत् ।

(१) नासं. ११२८; नास्मृ. १ ३४; अभा. ११; व्यमा. २७९; स्मृच. २३ स्वतं (स्वत); पमा.३६ ; व्यचि. २१ व्यनि. तस्मात् (तत्र); नृप्र. ५; प्रका. १३; समु. ९. (२) नास्मृ. १।३०; अभा. १०. असहायभाष्ये समुध्द्धृत- लोकोऽयं न नारदस्य प्रसङ्गागतत्वात् । जॉली तु नारदरमृता- बुद्धरति । (३) नासं. ११२९; नास्मृ. ११३५; शुनी. ४/५०७ उत्त.; भभा. ११ रान (रम); मिता. २३; अप. २३ ; व्यक.४ अभा ध्य. का. १२ ८९ सहितैरवधारितं तदेव प्राविवाकमते स्थितः प्रमाणी- कृत्य,समाहितमतिरेकचित्तः, तत्र स्थितः परिहृतगीतनृत्य- क्रियासक्ती राजा व्यवहारान् पश्येत् । अनुक्रमादिति भाषो- त्तरक्रियानिर्णयचतुष्पादानुक्रमात् इत्यर्थः । Xअभा. ११ (२) प्राड्विवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट् तयोर्व- चनं विरुद्धमविरुद्धं च सभ्यैः सह विविनक्ति विवेचयति वेति विवाकः । प्राट् चासौ विवाकश्च प्राविवाकः । +मिता. २।३ (३) राजा चेद् व्यवहारान् पश्यति प्राड्विवाकोऽनु- मन्ता । अन्यदा तु व्यवहारद्रष्टा ।

  • अप. २।३

(४) अनुक्रमात् अर्थिवचनश्रवणाद्यनुक्रमेणेत्यर्थः । स्मृच.२९ (५) धर्मशास्त्र पुरस्कृत्येत्यत्र प्रस्तुतत्वाद्राजप्रयुक्त पुरुष एव व्यवहारदर्शनेऽधिकारीति गम्यते । प्राड्विवा कमते स्थित इति । धर्मशास्त्रानुसारेण कृतस्य प्राड्वि- वाकस्यानुकूलत्वेन, न तु नियन्तृत्वेन यथा कथञ्चित्स्वे च्छया नयनमित्यर्थः । सुचो. २।३ दर्शनस्य चत्वारो भागाः आगम: प्रथमं कार्यो व्यवहारपदं ततः । चिकित्सा निर्णयश्चेति दर्शनं स्याश्चतुर्विधम् ।। (१) आगम: संबन्धः । तत्तदृणादानाद्यष्टादशपदा- नां मध्ये कतमदिदं व्यवहारपदं, तस्यापि मध्ये कतमोऽ यं तदीयशाखाभेद इति व्यवहारस्य नाम करणीयम् । ततस्तस्य चतुष्पादक्रियानिर्वाहादिका व्याधेरिव चिकि त्सा करणीया । ततः प्रमाणपरीक्षानुसारेण तस्य व्यव , x नाभा तात्पर्यमभावत् । + विता. मितावत् ।

  • वीमि. अपवत् ।

वत् ; स्मृच. २९; पमा. ४७ अभावत् ; व्यनि.; नृप्र. २ अभां- वत्; सवि. ७४; वीमि. २१३; विता. १२; राकौ. ३८३) प्रका. १८; समु. १३. (१) नासं. १ | ३० मं (म:) चिकि (विवि); नास्मु. १।३६. श्चेति (श्चैव); अभा. ११ नास्मृवत् ; व्यक. १८ मं (मः); स्मृच. २९ मं (मः) चिकित्सा (विचारों); पमा.४७ स्मृचवत्; व्यनि. व्यकवत्; सवि. ७४ स्मृचवत्; व्यसौ. १३; प्रका. १८ स्मृचवत् ; समु. १३ स्मृचवत्.