पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ व्यवहारकाण्डम् भिर्ज्ञानकोविदः ॥ पालाशं धारयेद्दण्डभयार्थ विदुर्बुधाः । विरोधे तु विकल्पः स्याजपहोमश्रुतौ यथा ॥ श्रुतौ दृष्टं यथा कार्य स्मृतौ न सदृशं यदि | अनूक्तवादिनी सा तु पारिव्राज्यं यथा गृहात्' || जपहोमश्रुतौ यथेति । सूर्यो- दयावधिसावित्रीजपानुदितहोमविषया स्मृतिः | अनूक्त वादिनी, अनृद्यवादिनी यथा 'पुत्रेपणायाश्च वित्तैषणा याच लोकैपणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति' इत्यनयोदितं ब्राहाणः प्रव्रजेद् गृहादिति मनुस्मृतिर्वदति । तथा सति – 'श्रुत्या मह विरोधे तु बाध्यते विषयं विना । व्यवस्थाया विरोधोऽतः कार्योऽन्यत्र परीक्षकैः ॥ स्मृत्य थेंन विरोधे तु अर्थशास्त्रस्य बाधनम् । परस्परविरोधे तु न्याययुक्तं प्रमाणवत् ॥ अदृष्टार्थ विकल्पस्तु व्यवस्था- संभवे सति । स्मृतिशास्त्रविकल्पस्तु आकाङ्क्षापूरणे सति’ ॥ अदृष्टार्थयो: स्मृत्योरन्योन्यनिरपेक्षत्वे सति विप यव्यवस्थापकन्यायाभावे च सत्यर्थयोर्विकल्पः । सापे- क्षत्वे तु समुच्चयः । नेरपेक्ष्ये व्यवस्थापकन्यायसद्भावे व्यवस्थितविकल्पः तस्मिन्नसति त्वव्यवस्थित विकल्पो ग्राह्यः । तत्र च विषयव्यवस्थापकस्तावत्सामान्य विशेषन्यायो वृद्धव्यवहारे प्रसिद्धः, यथा ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति । तेन न्यायेन स्मृतिविरोधः परिहियते । यथा - 'न जातु ब्राह्मणं हन्यात्सर्वपापेचपि स्थितम्' इति साधारणो ब्राह्मणवधनिषेधः। तस्य क्वचिद्विशेषोऽपवादः । यदाह मनुरेव - 'गुरुं वा बालवृद्धौ वा श्रोत्रियं वा बहुश्रुतम् । आततायिमायान्तं हन्यादेवाविचारयन्' || ( ८|३५०) इति । एवं च सामान्यविशेषन्यायेन कासांचित्स्मृतीनां विरोधः परिहरणीयः, कासांचित्तु कल्पनानर्थक्यप्रस - ङ्गादिना न्यायान्तरेणेति । मनुस्मृतितदन्यस्मृत्योर्विरोधेतु मनुस्मृति: प्रशस्ता । अत एव बृहस्पति:- 'वेदार्थापनित्र न्धत्वात्प्राधान्यं तु मनुस्मृतौ । मन्वर्थविपरीता या स्मृतिः सा न प्रश्यस्यते' इति ॥ अप. (४) धर्मशास्त्रयोः परस्परविरोधे उत्सर्गापवादादि- न्यायानुसारेण निर्णतव्यमित्यर्थः । यथा – 'अनागमं तु यद्भुक्तं पित्रा पूर्वतरैस्त्रिभिः । न तच्छक्यमपाकर्तु क्रमात् त्रिपुरुषागतम् || अनागमं तु यो भुङ्क्ते बहून्यब्दश-

  • पदार्थवाक्यार्थी मितावत् ।

तान्यपि । चौरदण्डेन तं राजा दण्डयेत्पृथिवीपतिः' ॥ इत्यनयोः स्मृत्योः । + व्यक. ६ (५) मिता. टीका – नन्वेकविषये प्राप्त योर्विरुद्धार्थयो र्हि स्मृत्योः परस्परं विरोधो न तु भिन्नविषययोरविरु द्धार्थयोर्वा । सति तु विरोधे प्रबलदुर्बलभावचिन्ता । एवं च पूर्वमेव धर्मशास्त्रानुसारेणैव व्यवहारदर्शनस्य विहितत्वादौशनसादि नीतिशास्त्रं न व्यवहारविषयं उप- स्पृशति । अत एक विषयत्वाभावादर्थशास्त्रधर्मशास्त्रयो दूरे विरोधः । तथा चानयोः प्रचलदुर्बलभावचिन्तैत्र न घटत इत्यभिप्रायेणाक्षिप्य, सत्यमेवं, नात्रौशनसाद्यर्थ- शास्त्रधर्मशास्त्रयोः प्रबलदुर्बलभावचिन्ता । अपि तु धर्म- शास्त्रान्तर्गतार्थशास्त्रस्य धर्मशास्त्रस्य च प्रबल दुर्बलकथन- भावचिन्ता इति समाधत्ते- धर्मशास्त्रानुसारेणेत्यनेनैवेत्या- दिना | अनयोरेक विषयत्वासंभवेनेति । 'गुरुं वा बालवृद्धौ वा' इत्यर्थवादत्वेन स्वार्थी प्रामाण्याभावादेकविप्रयता- भावः । तेन विरोधाभावान्नोदाहरणत्वमित्यर्थः । किञ्च सुम- न्तुमनुभ्यां गोब्राह्मणाचार्यादिव्यतिरिक्तानामेवाततायिनां वधे दोपाभावप्रतिपादनादाततायिनामपि गुर्वादीनां न वध्यत्वमित्याह 'नाततायिवधे दोषोऽन्यत्र' इत्यादिना । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेति । अय मभिप्राय: हिंसामात्रप्रतिषेधस्य सामान्यवचनेनैव सिद्धत्वादस्मिन्चचने आचार्यादिपदानां स्वार्थाऽविवक्षा- कारणाभावाद्धिंसाविशेषनिषेधेनैवैतद्वचनं संप्रयोजकम् । हिंसामात्रनिषेधपरत्वे वचनान्तरेणैतन्निषेधस्य प्राप्तत्वा- पुनरुक्तत्वेनास्य निष्प्रयोजकत्वमिति । ब्राह्मणादिव्यतिरिक्तविषयत्वमेव दर्शयति यतोऽs- ग्निद इत्यादिना । एतदुक्तं भवति । सामान्येनैवातता- यिनः प्रदर्शनादाततायिवधे दोष इत्यभिहितत्वात्सामान्य- शास्त्रमिदम् । 'नाततायी'त्यादिकं विशेषशास्त्रस्य 'आचार्य च प्रवक्तारम्' इत्यस्य विषयः । ब्राह्मणादिकं परिहृत्यैत- द्व्यतिरिक्तविषये वर्तत इति । एवं सिद्धे आततायिनां ब्राह्मणादीनामवध्यत्वे प्रमादाद्यदि आततायिनां ब्राह्म गानां हननं स्यात्तदा प्रामादिकत्वाद्धननस्य सर्वात्मना हन्तुः किं दोषाभावः स्यादित्याशक्य नेत्याह- 'अतश्च ब्राह्मणादय' इत्यादिना ।

  1. सुचो.

+ दीक. व्यकवत् ।

  • बाल. सुबोवत् ।