पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः (६) यत्तु भवदेवेनोक्तम्-आततायिवधे दोषो नेय न्वयः । गोशब्देन गोः शृङ्गस्थानं, ब्राह्मणशब्देन ब्राहा णरूपवेदवाक्यमित्युक्तम्, तत्तु सकलस्मृतिविरोधाक्लिष्ट कल्पनया हेयम् । यत्त्वपराणोक्तम्-'उद्यतासिं च विषदं शापोद्यतकरं तथा' इत्याततायिलक्षणे उद्यता- सिशापोद्यतकरपदद्वयसामर्थ्याद्वधे व्याप्रियमाणा ब्राह्मणा अप्याततायिनो वध्या इति तत्सकलविद्वदसम्मतत्वा द्धेयम् । सवि. १५४ चाड- (७) व्यवहारतो व्यवहारे विपये स्मृत्योः धर्म शास्त्रयोः परस्परं विरोधे तु न्यायः तत्तद्विषयव्यवस्थापक स्त बलवान् निर्णायक: । न्यायेन यस्मिन्नर्थे या स्मृतिर्व्यवस्थाप्यते तस्मिन्नर्थे सा स्मृतिः प्रमाणमिति यावत् । तु शब्देन श्रुतिविरोधे स्मृतेर्बलवत्वं व्यवच्छिद्यते । यदुक्तम्–‘श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । पर- स्परविरोधे तु योगयुक्तं प्रमाणवत् ॥ स्मृत्योरिति समानजातीय मात्रोपलक्षणकं, तेन श्रुत्योरेवाऽर्थशास्त्रयो रेव वा परस्परं विरोधे न्यायो विनिगमक इति मन्तव्यम् । द्वितीयतुशब्देन पुराणव्यवच्छेदः, तेन पुराणाद्धर्म शास्त्रं स्मॄत्यात्मकं न बलवत् । किन्तु स्मृत्योरिव स्मृतिपुराणयोः परस्परविरोधे न्यायाद्वलावलमिति प्रति जातार्थसाधक मित्युक्तम् । स्याततायिवधदोषेऽत्यन्तबाधश्चेत्युभयमप्यन्याय्य मापद्येत| गुर्वादिविषयकदोपाभावप्रतिपादकार्थवादस्य नाततायिगुर्वादिवधापेक्षया आततायितद्वधे दोपाल्पत्व- प्रायश्चित्ताल्पत्वे राजदण्डाभावश्चेत्यालम्बनानि स्तुत्यु- पयोगिगुणवाद इति । अत्र भट्टभवदेवः - 'स्वाध्यायिनं कुले जानं हन्यादेवाततायिनम् । न तेन ब्रह्मा स स्यान्मन्युस्तं मन्युमृच्छति ॥ इति वसिष्ठवचनात्तदेक- वाक्यतया वाशब्दादिश्रवणेऽपि गुर्वादिवाक्यानां प्रति- प्रसवविधित्वमेव न त्वर्थवादत्वम् । न च मुमन्तुवचनेन 'आततायिवधे न दोपोऽन्यत्र गोब्राह्मणात्' इत्यनेन विरोधः । सूत्रच्छेदापरिज्ञानात् । तथा हि सूत्रत्रयमिदं 'आततायिवधे न' इत्येकम् । 'दोपोऽन्यत्र' इत्यपरम् । 'गोब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात्' इत्यन्यत् । तत्र ब्रह्मवधप्रायश्चित्तमुक्ला यस्तैः संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तमित्यभिधाय मुमन्तुराह- आततायिवधे नेति । आततायिनो ब्राह्मणस्य वधे कृते न प्रायश्चित्तमिति प्रथ- मस्य सूत्रस्यार्थः । दोपोन्यत्र आततायिव्यतिरिक्ते दोष इति द्वितीयस्य | गोब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यादिति प्रायश्चित्ताङ्गस्नानविधायकम् । तत्र गोहेतुकं स्नानं व्यास वीमि. (८) अयमाशयः । न्यायानुपष्टब्धस्मृत्यपेक्षया न्यायो- पष्टब्धा स्मृतिर्बलवतीति न्यायानुपष्टब्धस्मृतेस्तात्पर्यान्तर कल्पना कार्येति । तस्य चोत्सर्गापवादविषयव्यवस्था- विकल्यादिरूपस्य न्यायस्य प्रत्यायकं हेतुमाह-व्यवहारत इति । वृद्धव्यवहारादन्वयव्यतिरेकादिरूपादनादिव्युत्प- त्यपरपर्यायात् न्यायः प्रत्येतव्य इत्यर्थः । नारदोऽपि- ‘ धर्मशास्रविरोधे तु युक्तियुक्तो विधिः स्मृतः' इति । आह - 'श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु नित्यशः । धर्मशास्त्रयोर्विरोधे युक्तिर्न्यायः । न्यायपर्यालोचनाभावे सोपपत्तिकं दोपमाह बृहस्पति:- 'केवलं' शास्त्रमाश्रित्य न कर्तव्यो हि निर्णयः । युक्तिहीनविचारे हि धर्महानिः प्रजायते ॥ चौरोऽचौरः साध्वसाधुर्जायते व्यवहारतः । युक्तिं विना विचारेण माण्डव्यश्वोरतां गतः ॥ असत्याः सत्यसदृशाः सत्याश्चासत्यसन्निभाः । दृश्यन्ते भ्रान्तिजन- | अभिषेकः समस्तेषां गयां शृङ्गोदकस्य च' इति । ब्राह्मणशब्देनात्र विधायकं वाक्यमुच्यते । तद्धेतुकं स्नान- मत्रमर्पणादिजपादिपूर्वकम् । द्वन्द्वैकवद्भावश्च गोब्राह्मणा- दिति । तेन गोहेनुकब्राह्मणहेतुकस्नानाभ्यां प्रायश्चित्ताधि- कारी भवति न स्नानमात्रेणेति तृतीयस्येति । यदपि भविष्य- पुराणवचनम् – 'हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोऽपि चरेद्वीर द्वादशाव्दाख्यमुत्तमम्' इति । तदपि नाततायिवधविषयम् । प्रहारशब्दस्य वधानभि-

  • सवि. (१.७०) मितावत् । अत्र लिखितांशं परित्यज्य (पु.

१५३-१५५) एषु पत्रेषु विद्यमानः शास्त्रार्थो मितावत् । कास्तस्मायुक्त्या विचारयेत्' || साध्वसाधुरिति छान्दसः सुलोपः । साधुरसाधुरित्यर्थः । व्यवहारतो नियुक्तिकात् । ( उपर्युद्धृतमिताक्षरातात्पर्यमुपन्यस्योक्तम् -- ) वस्तु- तस्तु, 'शस्त्रं द्विजातिभिर्ग्राह्यम्' इत्यनेनोक्तस्थाततायिववे दोषाभावस्य प्रायश्चित्तराजदण्डाभावयोश्चाचार्यादिविप येऽपवादार्थ मानवम् । आततायिवधे दोपाभावश्च पला- यनादिना केनापि प्रकारान्तरेणात्मरक्षणासंभवे बोध्यः । अन्यथा वचनस्यादृष्टार्थत्वं हिंसादोषप्रतिपादकशास्त्र.