पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशन विधिः 1 6 · मनुवचनाच्च (४|१६२) । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा | हिंसामात्रप्रति ! षेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे धर्मशास्त्रानुसारेण' इत्यनेनैवौशनसाद्यर्थशास्त्रस्य दोषो हन्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यति- निरस्तत्वात् धर्मशास्त्रान्तर्गतमेव राजनीतिलक्षणमर्थ रिक्तविषयमेव । यतः -'अग्निदो गरदश्चैव शस्त्रपाणि- शास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योर्विरोधे र्धनापहः । क्षेत्रदारहरश्चैव पडेते ह्याततायिनः' || अर्थशास्त्राद्धर्मशास्त्र बलवदिति स्थितिर्मर्यादा । यद्यपि तथा --- 'उद्यतासिर्विपामिश्र शापोद्यतकरस्तथा । आथर्व- समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो णेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवा चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च ततायिनः ॥ इति सामान्येनाततायिनो दर्शिताः । अतश्च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयो- ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थ हिंसा- विरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि । नभिसन्धिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र विकल्पः । किमत्रोदाहरणम् ? न तावत् 'गुरुं वा वाल- लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । तस्मादन्य- वृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं दिहोदाहरणं वक्तव्यम् । उच्यते हिरण्यभूमिलाभेभ्यो हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' ॥ कश्चन | प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति' ॥ इत्यर्थशास्त्रम् | ‘धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' (मस्मृ. ८/३५०-३५१) तथा 'आततायिनमायान्त इति धर्मशास्त्रम् । तयोः क्वचिद्विपये विरोधो भवति । मपि वेदान्तगं रणे । जिघांसन्त जिघांसीयान्न तेन यथा चतुष्पाद्यवहारे वर्तमाने एकस्य जयेऽवधार्यमाणे ब्रह्महा भवेत्' || इत्याद्यर्थशास्त्रम् | 'इयं विशुद्धिरुदिता मित्रलब्धिर्भवति न धर्मशास्त्रमनुसृतं भवति । अन्यस्य प्रमाण्याकामतो द्विजम् | कामतो ब्राह्मणवधे निष्कृतिर्न जयेऽवधार्यमाणे धर्मशास्त्रमनुभूतं भवति मित्रलब्धि- विधीयते' ॥ (मस्मृ. १११८९) इत्यादि धर्मशास्त्रं, तयो विपरीता । तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अत एव र्विरोधे धर्मशास्त्रं बलवदिति युक्तम् । अनयोरेक विषय | "धर्मार्थसन्निपाते अर्थग्राहिण एतदेव' इति प्रायश्चित्तस्य त्वाऽसंभवेन विरोधाभावान्न बलाबलचिन्ताऽवतरति । गुरुत्वं दर्शितमापस्तम्वेन । एतदेवेति द्वादशवार्षिकं तथा हि 'शस्त्रं द्विजातिभिर्ग्राह्यं धमा यत्रोपरुध्यते' प्रायश्चित्तं परामृश्यते ।

  1. मिता.

(मस्मृ. ८/३४८) इत्युपक्रम्य 'आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दण्डभाक्' ॥ (मस्मृ. ८|३४९) इत्यात्मरक्षणे दक्षिणा दीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मण- हिंसायां च आततायिनमकूटशस्त्रेण झन् न दण्ड- भाक् इत्युक्त्वा तस्यार्थवादार्थमिदमुच्यते - ' गुरुं वा बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्यातता- यिनो हन्यात्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्त- गमित्यत्रापिशब्दश्रवणान्न गुर्यादीनां वध्यत्वप्रतीतिः । 'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्तु- वचनाच्च । ‘आचार्ये च प्रवक्तारं मातरं पितरं गुरुम् । शुनो मांसं न भक्षयेत् । अदृष्टार्था स्मृतिः प्रोक्ता ऋषि- न हिंस्याद् ब्राह्मणान् गाश्च सर्वाश्चैव तपस्विनः' ॥ इति (३) प्रमाणान्तरदृष्टार्थविपया स्मृतिरर्थशास्त्रम् | वेदै- कसमधिगम्यार्थविषया तु धर्मशास्त्रम् । तथा च भवि- प्यत्पुराणम्- 'दृष्टार्था तु स्मृतिः काचिददृप्रार्था तथा परा । दृष्टादृष्टार्थरूपाइन्या न्यायमूला तथा परा ॥ अनु- वादस्मृतिस्त्वन्या शिष्टेष्टा तु पञ्चमी । सर्वा एता वेद- मूला दृष्टार्थी परिहृत्य तु ॥ आसामुदाहरणान्यपि तत्रैव । यथा - 'पद्गुण्यस्य यथायोगं प्रयोगात्कार्यगौरवात् । सामादीनामुपायानां योगो व्याससमासतः ॥ अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् । दृष्टार्थयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडाग्रज | सन्ध्योपास्तिः सदा कार्या

  • स्मृच, पमा; विता. मितावत् ।

८३ स्थैव युक्ता एवमन्यत्राऽपि विषयव्यवस्थाविकल्पादि यथासंभवं योज्यम् । एवं सर्वत्र प्रसङ्गेऽपवादमाह -- अर्थशास्त्रादिति ।