पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ व्यवहारकाण्डम् यातः समाधिः । दुष्टादुष्ट्रपरिज्ञाने तु ययुपायान्तरप्राप्त्या ! एव । एवमादीन्येव हि नृपस्यार्थोत्पत्तिस्थानानि । अन्यथा व्यवहारदर्शनस्य पाक्षिकत्वं तदास्य नियमविधित्वमेवा- तु क्वचिदेव राज्ञो दण्डः स्यात् । मैवं - स्मृतेरिति । ध्यापनादि विधीनामिवार्जनोपायतया तद्वदेवोपायान्तरा: यद्यर्थशास्त्रानुसारिता स्यात्, ततः स्यादप्येवम् । यदा तु दर्जने प्रत्यवायकल्पनवदुपायान्तरात् दुष्टादुष्टपरीक्षया धर्मशास्त्रमेव बलवत्, तदा तदविरुद्ध एवार्थसंचयो प्रजापालनेऽपीत्यवसेयम् । स्मृत्यादीनां च त्रैवर्णिकचातु- ज्यायान् । नन्वेवं सति यत्रासत्येऽपि वस्तुनि सत्यताप्रति- धैर्ण्याधिकारिकत्वात् म्लेच्छादीनां यथाकथञ्चित् दुष्टा भानं, तत्रापि राज्ञो दोषप्रसङ्गः। यथा माण्डव्यवधादौ, दुष्टपरिज्ञानेन प्रजापालनेऽपि न क्षतिः । न चैवं प्रजा- स्मृत्या हि सभ्यगपराधिनामेव दण्डविधानात् । तत्र च पालनविधेरप्यभिषिक्तक्षत्रियाधिकारिकत्वादन्येषां तत्र न्यायतोऽपराधापादनेऽपि परमार्थतस्तदभावादपराधी . फलाभावेनाप्रवृत्तिः । दृष्टद्रव्यादिलाभार्थे कथञ्चित् नैव । न चान्यो व्यवहारनिर्णीतिहेतुः । अतः सङ्कटमेतत् । प्रवृत्तावपि तस्माद्धर्माभावप्रसङ्गोऽन्यथादर्शनादर्शन नात्र सङ्कटम् । स्मृतेर्विरोधे न्यायस्तु बलवान् । कस्माद् न्यायप्रवृत्त्यादिना प्रत्यवायाभावापत्तिश्चेति वक्तव्यम् । यतो दयाहिंसादिसाधारणधर्मान्तर्भावेन प्रजापालनस्य तेषामपि धर्मजनकत्वात् । नृपपदेन तत्संग्रहसंभवाच्च । तस्मादयमत्र निष्कर्षः। उत्सर्गापवादादिमूलभूतान्त्र- यव्यतिरेकादिन्यायमूलकता यत्र संभवति तादृशव्यव हारशास्त्रस्य सर्वस्य न वेदमूलकता कल्प्यते । यदंशे तदसंभवस्तत्रादृष्टार्थकतया वेद एव मूलं कल्प्यते । वास्तुसामुद्रिकादिविधिषु ज्योतिःशास्त्रायुर्वेदप्रामाण्य व्यवस्थापकप्रसङ्गेनाचार्यैः स्मृत्यधिकरणे व्यक्तमेव एत- पञ्चितम् । अत एव 'अर्थशास्त्रात्तु बलवद्धर्मशास्त्र मिति स्थितिः' (यास्मृ. २१२१) इत्युक्तम् । वचन- विरोधे न्यायस्य बाध्यत्वादर्थशास्त्रस्य च तन्मूलकत्वात् । Xव्यप्र. १०, १२, १३ (१०) मिता. टीका – नृप इति । यौगिकोऽयं न रूढ इति भावः । न्यूनतां परिहरति देशादीति । आदिना देत्रगृहादिपरिंग्रहः। पारिभाषिक धर्मेण व्यवस्थानं सम- यस्तत्सिद्ध देशादिसंबन्धिधर्मस्येत्यर्थः । *वाल, धर्मशास्त्रद्वैधे व्यवस्था । धर्मशास्त्रार्थशास्त्रविरोधे व्यवस्था | व्यवहारतः अन्यथा व्यवहारप्रवृत्त्यभावप्रसङ्ग इत्यर्थः । अथवा स्मृतिन्यायविरोधे स्मृतिरेव ज्यायसी, न तु न्यायः । व्यवहारतो हि न्यायप्रवृत्तेः । विविधमवहरणं व्यव हारः, व्याजभूयिष्ठ इत्यर्थः । न चासौ शास्त्रविरोध्यप्यङ्गी- कर्तव्यः । यस्मादर्थशास्त्राद् धर्मशास्त्रस्यैव बलीयस्त्वमिति स्थितिः । अन्यस्त्वपरमार्थ इत्यर्थः । इयमेव च व्याख्या ज्यायसी | यथावस्तु प्रमाणप्रवृत्तिः, न प्रमाणप्रवृत्यनुरो- धिता वस्तुनः । स्थिते वस्तुनि तदनुसारिणी प्रमाणावग- तिरित्यनवयम् । अन्ये त्वन्यथमं श्लोकं वर्णयन्ति, स्मृति- द्वयविरोधे न्यायो बलवान्, व्यवहारतस्तु प्रवृत्यानुगु- ण्यात् । यत्र त्वर्थशास्त्रधर्मशास्त्रयोर्विरोधः, तत्र धर्मशास्त्रं बलीयः । यथा अर्थशास्त्रे व्यवहारप्रकरणे उक्तम्- 'नाततायिवधे दोपो हन्तुर्भवति कश्चन' इति । पुनर्धर्म- शास्त्रे प्रायश्चित्तप्रकरणे- 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयतें' इति । तत्र धर्मशास्त्रबलीयस्त्वादाततायिवधे दोपप्रसङ्ग इति । तत्पुनः प्रकृतानुपयोगान्निष्प्रमाणक- त्याच नातीव सम्यक । विश्व. २।२१ स्मॄत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ।। (१) नन्वसौ तदनभिप्रेतत्वेऽप्यपराधित्वाद् दण्ड्य × व्यउ. व्यप्रवत् | * शेषं सुबोगतम् । (१) यास्मृ. २ | २१; अपु. २५३१४९-५०; विश्व.२१२१ त्यो (ते); मिता.; अप.; व्यक.६; स्मृच. २४ पू.; पमा. ३९ प.; सवि. ७०पृ., १५३ उत्त.; व्यसौ.४; वीमि.; व्यप्र. १३,१०२; व्य.८; व्यम.४ पू.; बिता. २२; विभ.५५: प्रका. १४; समु. ९. (२) ननु निन्हुते लिखितं नैकमितीयं स्मृतिस्तथाऽने- कार्थाभियोगेऽपीतीयमपि स्मृतिरेव; तत्रानयोः स्मृत्योः परस्परविरोधे सतीत रेतरवाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयते, इत्यत आह - स्मृत्योरिति । यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापनादाबुत्सर्गापवादादिलक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्यत आह व्यवहारत इति । व्यवहाराद् वृद्धव्यवहारादन्वय व्यतिरेक लक्षणादवगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयन्यब-