पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः । तेऽपि साक्षिणः स्युः (१)। तत्रापि शक्यते वक्तुमस्य प्रत्ययं गत्वा प्रतिपन्नोऽहमिति | उक्तमत्र न स्मृति- विरोधाद्वस्तुस्थितिरपेहन्तुं शक्यते । अपि च यत्रास्य वचनंस्यावसरो नास्ति तत्प्रमाणं भविष्यति । क्वचिन्नास्ति । यत्र चिरकालं तिष्ठति धनिकहस्ते लेख्यं, यदि हि तेन नै धनं दत्तं, तदा कथमनेन वा नाम न मार्गितं, लेख्य न त्याजितमिति । न हि चिरकालमपेक्षा वस्तुनीहशे: वश्यं संभवति । मिथ्यावादिता त्वस्थानुमीयते । तथा चोक्तम् 'सग्रस्त्र्यहाद्वा कार्येषु चलं राज्ञो निवेदयेदिति' । यत्र वा भोग्यवन्धो न च भोग आम्नातोऽपहारकाल स्तत्र विप्रतिपत्तौ विनाऽपि साक्षिभिः, स्वहस्तलेख्ये, न ह्यधमर्णा वक्तुं लभन्ते, प्रीला त्वयैतदुक्तं संप्रति त्यजेति । न च पूर्वोक्तस्य वचनस्यावसरः । कृतं लेख्य ततो दास्यामीत्युक्त्वा न दत्तमिति । यदि न दत्तं कथं बन्धभोगो मर्पितः । ननु चैवं सति लेख्यसहायो भोगः प्रमाणं स्यात् । केवलस्य तु भोगस्य प्रामाण्यमामनन्ति । 'लिखितं साक्षिणो भुक्तिरिति' । किमिदं ? प्रत्युक्तं पर्यनुयुज्या महे । विशिष्टकालो भोगः प्रमाणं न भोगमात्रम् । एवं हि पठ्यते ‘यत्किंचिद्दशवर्षाणि' तथा 'पश्यतोऽब्रुवतो भूमे र्हानिर्विंशतिवार्षिकी' इति (यास्मृ. २(२४) । कस्तर्ह्य स्याथ ‘लिखितं लिखितेनैवेति' व्याख्यातमन्यै : – कर्तृ विशेषसंशयेऽनेनैतल्लिखितं न वेति; लिखितेन निश्चित तत्कर्तृकेण निश्चीयते । यत्तु साक्षिसमक्षं तत्र कृताकृतसंदेहं साक्षिभिर्हरेत् । त एव तत्र प्रमा णम् । न तत्र तत्कृतलेख्यान्तरदर्शनमुपयुज्यते । बुद्धि पूर्वेषु च ऋणादानादिषु केवलेभ्यः साक्षिभ्यो लिखितं श्रेयः । साक्षिणो हि विस्मरेथुरन्यतरेण वा संबन्धं गच्छे युरन्यद्वा पातकस्यासाक्षित्वे हेनुमासादयेयुः । लेख्यं त्वभियोगवत आत्माधीनतया सुरक्षमिति साचिभ्यः श्रेयस्त्वं तस्य | एतदेवाह - 'लिखिते न तु साक्षिणः इति । स्वहस्तप्रतिष्ठेन विस्मृतमप्यर्थं वृत्तमिति मन्यते । मृता वा साक्षिणस्तर्द्धस्तप्रत्यभिज्ञानेन प्रमाणीभवन्ति । व्याख्यानान्तराणि भर्तृयज्ञेनैष सम्यक् कृतानीति तत एवावगन्तव्यानि सर्वथा प्रमाणमूलानि । स्मृतिकारण- १ प्रप. २ (०). ३ (०). ४म. ५ चेति. ६ द्वस्तुप्र. ७ स्मृतिः ब्य. का. १० ७३ कल्पना युक्ता । व्यवस्थानुवर्तितव्येति । न च स्मृतेरेवं प्रामाण्य- न हि व्यवहारस्मृतिवेदमूला शक्यते वक्तम् । सिद्धार्थरूपत्वात्प्रत्यक्षाद्यवगम्यत्वा- जयपराजयप्रकाराणाम् । सिद्धो ह्ययमर्थः । एवं व्यवहारे जीयत इतरः, इतरी जवतीति । यदप्यत्र लिङ्गश्रुतिः साऽपि 'हरीतकी भक्षयेदारोग्यकामः' इतिवदवसेया । ईदृशेषु विधिस्वरूपेषु प्रत्ययेषु द्रव्ययुद्धेः प्रसङ्गेनाथी त्रिवेंचित इति न पुनः प्रयतामहे | अप्रादशमु भार्गेषु । मग विषयो विवादस्य । एतानर्थानुद्दिश्य पुरुषाः प्रायेण विवदन्ते । निबंद्धानि कार्याणि प्रयोजनानि, अर्थसिद्धय इति यावत् । तान्युत्तरत्र दर्शयिष्यामः । पृथक् पृथक्, प्राधान्य मेतेपामाह । एतानि प्रत्येक प्रयोजनानि न पुनः परस्परमन्तर्भवन्ति । यथान्यान्य नुपङ्गादिष्वन्तर्भवन्ति । नैवमेतानि । अनुपक्तानि तु सहस्रशः सन्ति । मेधा. (२) तांश्र व्यवहारान् अष्टादशव्यवहारस्थानेषु ऋणादानादिपु वक्ष्यमाणेषु, पृथक् पृथक व्यवस्थितान् प्रतिनियतदेशव्यवस्थया वणिकर्षकादिंगतया शास्त्राविरु द्वया शास्त्रगतया च साक्षिशपथाद्यनुमानात्मिकया प्रत्यहमालोकयेदेव ।

  • गोरा

(३) कार्याणि ऋणादानादीनि | देशदृष्टहेतवः देशवि शेषव्यवस्थानिर्णयसाधनानि । यश्रोदीच्यमध्यमानां कन्यो याच मानाय भोजनं यदि दीयते तुभ्यं देयेति ह्यनुक्तेऽपि प्रतिश्रुता भवतीति । शास्त्रदृष्टाः साचिप्रभृतयः । Xxव्यक. ४ (४) प्रत्यहं पश्येदित्यन्वयः । देशः शास्त्राऽ विरुद्ध: देशाचारसिद्ध हेतुभिः प्रमाणे: । शास्त्रदृप्रै। साक्ष्यादिभिः । अष्टादशस्त्रणादानादिपु मार्गेषु कार्य- निर्गमोपायतया मार्गसदृशेषु निवद्धानि संबद्धानि कार्याणीत्यन्वयः | +मत्रि. (५) तत्र शास्त्रदृष्टानामभावे देशद्रव्यम् । स्मृच. २५ (६) देशाचांरै: शास्त्रोक्तदिव्यादिभिश्चाष्टादशपद-

  • ममु., व्यनि. गोरागतम् ।

xव्यप्र., बाल व्यकगनम् | + माच. मत्रिगतम् । १ तु कर्तव्येति. २ खे प्रमाण, ३ दाइय, ४ (०). ५ न त्रि. ६ का ७ वेति,