पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ व्यवहारकाण्डम् यदि चासावात्मानं स्वगोत्रनाम्ना नोपलअयेत्ततः कस्य ! पगमयोः केन हेतुना पूर्वोत्तरो' बाध्येत न पुनरु प्रत्ययितता प्रमाणान्तरादन्विप्यताम् । अथ तु लेख्यान्तर । त्तरेण पूर्वः । तुल्यत्वाद्विरुद्धत्वसंशयः । ततश्च प्रमाणा दर्शनेनान्येन वा हेतुना विशिष्ठलेखक इति प्रत्यभिज्ञानंन्तरव्यापारणमेव युक्तम् । भवेदेवं, यदि तुल्यता स्यात् । स्यादनुपलक्षणं ऽपि न कश्चिद्दोषः । तत्र यदि लेखको न लिखेन्मयेदं लिखितमिति, भवेदेव तादृशं लेख्वं परिपूर्णलक्षणम् । एपाच लेखकपरीक्षा तत्रोपयुज्यते यत्र लेखकस्य साक्षित्वान्तर्भावोऽन्येषां साक्षिणामप त्वात् । यत्र त्वन्ये बहवः प्रत्यविताः साक्षिणः स्वहस्ता रूढाः सन्ति तत्र लेखकसंवन्धिनी प्रत्ययितता नोप युज्यते । तश्रेयमपरा व्यवस्था 'लिखितं लिखितेनैव साक्षिमच्चैव साक्षिभिः । साक्षियो लिखितं श्रेयो लिखि ते न तु साक्षिण:' ॥ (नास्मृ. ४११४५) नास्यामपि व्यव स्थायां किञ्चिनिबन्धनमस्ति । तथा हि द्विविधं लेख्यम्- स्वहस्तकृतं परस्तकृतं च । परहस्तकृतमपि द्विवि धम्–स्वहस्तलेखकलिखितमधिकृत लेखकलिखितं तदे तत्परहस्तकृतं सर्वप्रकारं साध्यात्मकमेव । तत्र साक्षिभ्यो लिखितमिति भेदानुपपत्तेः । इदं हिं तस्य लक्षणम् - 'साक्षिणः स्वस्वहस्तेन पितृनामादिपूर्वकम् । तत्राहममुकः साक्षी लिखेयुरिति ते समम् ॥ इति (यास्मृ. २१८७ ) । नाप्येकहस्तलिखितस्य प्रामाण्यमिप्यते । यथैकस्य साक्षित्वे । अथायं भेदहेतुः साक्षिणो हस्तारूढास्त एव लेख्यमिति, नानेन विशेषेण श्रयस्त्वं भवति । प्रत्ययितता हि श्रेयस्त्वे हेतुः । सा चोभयत्रापि परीक्ष्या । तस्मादी- दृशे लेख्ये साक्षिद्वैथ्यन्यायो बहुत्वं परिगृह्णीयादिति । अधिकृतत्वमपि न विशेषः । परीक्षितोऽधिक्रियत इत्ये तत्तत्राधिक्यम् | न च भवं राजाधिकृताः सुपरीक्षिता न गृहीतमिति ह्यभ्युपगमो लोभादिनाऽपि संभवति । न त्वगृहीत्वाऽनुन्मत्तो गृहीतमिति ब्रूयात् । तत्रापि यदि यात्प्रतिदत्तमिति, लेख्यं तु न संपादितम्, असंनिधा नात् प्रतिलेख्यं च न गृहीतं, लेखकासंनिधानात् कार्या | न्तरेऽतिपातिनि त्वरावत्वात्, चात्रास्त्येव प्रमाणान्तरस्य साध्यादेवसरः । यदपि 'लिखितं लिखितेनेति' नैपा | परिभाषा वस्तुसामर्थ्यायातामवगतिं बाधितुं शक्नोति । दृश्यन्ते हि धनिकहस्तगतलेख्यं क्रमेण शोधयन्तः न च पृठे संशोधितं धनमभिलिखन्ति अद्य तावदिदं दत्तं, प्रातरन्यदानी यैकीकृत्योपर्यारोपयिष्यामि, सर्व वा कतिपयरहोभिः संशोध्य लेख्यं पाटयिष्यामीति । नान्य वस्तुतोऽसंवन्धः । धनिकेन चोपरुद्धस्थासंभवति समूल- लाभधने संगुद्धिभागमात्र दीयमाने कुत अयं तत्प्रभ वति, न ददामि यावत्प्रतिलेख्यं न दत्तमिति । यदि चपा परिभाषा 'लिखितं लिखितेनैवेति' तदा बलोपा धिकृतत्वं कथं विचार्यताम् ? न हि तत्र लेख्यान्तर संभवः । तेन यथाऽत्र सत्येव लेख्ये तन्निश्चयार्थी प्रमा गान्तरं व्यापार्यते तद्वदन्यत्रापि व्यापारणीयम् । यथा कश्चिदावेदयेन्नास्य प्रत्ययं गत्वा लेख्यं मया कृतमने- नोक्तः सद्यः पुण्याहस्तु कारणं इमां च धनमात्रां गृहाण ते सर्व दाताऽस्मीत्युक्त्वा सैव धनमात्रा दत्ता, परिशिष्टं न दत्तमिति तदाऽस्त्येव न्यायकारान्त व्यापारणावसरः । तत्र यद्यधमर्णस्यास्मिन्प्रकारे साक्षिणः 'A भवन्ति । यदि तु निरुपँधिस्तादृशश्चेदत्यन्तगुणयोगा तस्यादुपेयादेवास एक एव संवादकत्वम् । तथा दि राजाग्रहारशासनान्येककायस्थहस्तलिखितान्येव प्रमाणी- भवन्ति । दातुः स्वाहस्तक्थं स्वयमभ्युपगमः । इद स्मान्मया गृहीतमिदं चास्मै दातव्यमिति । तत्र यदि सन्ति तदाऽभिहिते लेख्य आभासीकृते श्वोदानमुत्त- मगन साधनीयम् । अथ तयोरपि रहसि परिभाषेयम भूत्तदा दैव्याः क्रियाया अवसरः । अथ तु तस्यामपि व्यभिचारित्वादनाश्वासः सत्यशपथेन व्यवस्था कार्या । नन्वेवं सति स्वहस्तलेख्यं प्रमाणान्तरसंवादसापेक्ष पश्चाद् ब्रूते न गृहीतमिति तदा पूर्वनिबद्धं ब्रुवाणजी-स्वादप्रमाणमेव । तत्र 'विनापि साक्षिभिः सिध्येत् यते । तत्र साक्षिणामवसर एवं नास्ति । ननु च तदीयाल्लेख्यादभ्युपगतमेतदनेनेत्यवगम्यते, उत्तरकालं च स एवाह न गृहीतमिति । तत्रोभयोरभ्यु १ क्षितो. २ हेतु. ३ पा. स्वहस्तपरिचिह्नितम्' इति विरोधः । अनेनैव न्यायेन प्रत्यक्षं दीयमानं द्रव्यं न पश्यति, केवलं तत्समक्षं गृहीत्वा परिभाप्यते, इयदिदमस्मान्मया गृहीतमिति, १ रा. २ वी. ३ ख्य. ४ त्र. ५ णाश्च न सर्वदा ६सा. ७ वे. 1