पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशनावाघः हुताग्निर्ब्राह्मणांचा प्रविशेत्स शुभां सभाम् ॥ (१) पश्चिमो यामो ब्राह्मो मुहूर्तः । यत आह - कृतशौचः समाहितः । हुताग्निरिति । न च ब्राहो मुहूर्ते होमवि॑धानमस्ति । तदा हि चतुर्मुहूर्तशेपा रात्रिर्भवति । होमश्च व्युष्टायां रात्रौ समाप्य कार्य उपःकल्पत्यागेन । आर्च्य ब्राह्मणान् पूजयित्वा । सभां शुभां मङ्गलवतीम् । प्रविशेत् । मेधा. (२) मुहूर्त मात्रावशिष्टायां रात्रात्रुत्थाय कृतावश्यक शौचः, संयतमनाः, कृताग्निहोत्रो ब्राह्मणान् पूजयित्वा वास्तुलक्षणोपेतां सभां अमात्यादिदर्शनवेश्म प्रविशेत् । गोरा. (३) अत्र अर्च्य इति असमापि क्वाप्रत्ययस्य व्यवादेशश्छान्दसत्वादविरुद्धः । प्रविशेत् नृपतिरिति स्मृच.१९ शेषः । (४) रात्रेः पश्चिमेयमे उत्थाय | कृताग्निहोत्राव मथ्यहोमः । +मभु. देशदृष्टाः शास्त्रदृष्टाश्च हेतवा व्यवहारप्रमाणम्

  • तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।

विनीतवेपाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ प्रत्यहं देशप्रैश्च शास्त्र हेतुभिः । अष्टादशसु मार्गेषु निवद्धानि पृथक् पृथक् || (१) पूर्वार्धेन निर्णयहेतवः कथ्यन्ते । उत्तरेण विवादपदसंख्यानिर्देशः। ‘पश्येदिति' पूर्व श्लोकादनुपज्यते कार्याणीति च । प्रत्यहं पश्येत्कार्याणि प्रतिदिवसं ' (गमनेन) व्यवहार निर्णयः कर्तव्यः । हेतुभिरिति । हेतुर्निर्णयसाधनम्। सच द्विविधः | प्रमाणरूपो व्यवस्थारूपश्च । तत्र प्रमाण- रूपः - अर्थनिर्णयहेतुः साक्ष्यादिः । व्यवस्थारूप: यतोऽ सत्येवाऽर्थनिश्चये व्यवहारः संतिष्ठते । यथा सत्यशपथ + शेपं गोरावत् । मच ममुवत् । * व्याख्यासंग्रहः स्थलादिनिर्देशच सभाप्रकरणे (पृ. ३०) द्रष्टव्यः | स्मृचवत्; प्रका. ११ स्मृचवत् ; समु. ७ स्मृचवत्. (१) स्मृ.८३; व्यक. ३; स्मृच. २५; पमा. २३,४०; व्यनि.निबद्धानि (व्यवहारान्); स्मृचि. २; नृप्र. २; व्यप्र.९; ¥यउ. ६; विता.२३ स्र(न।) निबद्धानि (पश्येत्कार्य); राको ३८२; बाल. २०१; प्रका. ६; समु. १०. ९ सगमने. ७१ उभयानुमतः एकः साक्षी यद्यर्थिप्रत्यर्थिभ्यामभ्युपगत- प्रमाणभावः सभ्यैरपरीक्षितोऽपि निर्णयहेतुतां प्रतिपद्यते । न वपरीक्षितस्य पुंसो वचनादमत्यातत्ववेदनेऽर्थनिश्चयः । प्राश्निकानामभ्युपगमेऽपि व्यवस्था हेनुर्भवति । सा च व्यवस्था द्विविधा | साधारण्यसाधारणी च । देशभेदा- श्रयभेदात्साऽपि द्विविधा । अविरुद्धा विरुद्धा न । अविरुद्धा यथा केपांचिद्दाक्षिणात्यानामपुत्रा स्त्री भर्तपरते सभास्थाणुमुपारोहति । तमुपारूढा अधिकृतैरक्षपराहता कृतलक्षणा ततैः सैवानन्तरं सपिण्डेषु ऋथं लभते | तथा उदीचां, लभ्यमानां कन्यां याचमानाय भोजनं यदि दीयते, तत इयं तुभ्यं दत्तेत्यनुत्तेऽपि प्रतिश्रुता भवति । विरुद्धा च, कचिद्देशे वसन्ते धान्यं युज्यते शरदि द्विगुणं प्रत्यादीयते । तथाऽनुज्ञातभोग आधिर्द्विगुणेऽपि तदुत्थधने प्रविष्ट आ मूलहिरण्यदानाद् भुज्यत एव । एपा हि 'अशीतिभागं गृहीत्' 'कुसीदवृद्धिद्वंगुण्यं नायंतीति' (मस्मृ. ८।१५१) विरुद्धा | तत्र भेदाश्रया देशदृष्टहेतुशब्देनाभिहिता | शास्त्रहास्तुहेतवः शास्त्रे पढितास्ते च केचन शास्त्रकारैः कल्लितव्यवस्थाः केचिद्यथावस्चवस्थिता अनूदिताः । तत्र कल्पितव्यवस्था यथा - लेख्थं, यथोपभोगः, साक्षिणश्च । अनुमानं तु वस्तुनियतं 'यथा नयत्यसकूपातैर्मृगस्य मृगयुः पदम्' (मस्म ८।४४ ) इति । यद्यपि सर्व लौकिकं न शास्त्र- कारवचनाप्रमाणं भवति । तथापि लौकिकमेव, तस्मिन् क्वचिच्छास्त्रमाश्रयितव्यम् । या च यदीदृशे चापराध इदं दिव्यं इयता च कालेन भोगः प्रमाण- मिति । लौकिकमपि तच्छास्त्रदृष्टमित्युक्तम् । तस्यां च व्यवस्थायां शास्त्रकाराणां, मूले संभवति सा प्रमाणम् । या त्वसंभवतन्मूला सा नादरणीया । यथा लेख्यक्रम- पाठ:- 'उभयाभ्यर्थितेनैवं मया ह्यमुकसूनुना | लिखितं ह्यमुक्रेनैव लेखकोऽन्ते ततो लिखेत् ॥' इति ( यास्मृ. २१८८) यस्यादावेव लेखकः स्वनाम निवेशयेत् - इदं नामाऽहममुप्यपुत्रो लिखामीदमिति; न कश्चिद्दोषः स्यात् । स ह्येवमर्थं नाम निवेशयत्यनेनेदं लिखितमिति लेखक उपलक्षितो यथा स्यात् । यदि ह्यसौ लेखकः प्रमाणान्तरेण प्रत्ययितो भवति ततस्तल्लिखितं प्रमाणम् | १ तत्. २कृच्छ्रं. ३ प्रामाण्यं. ४ (०). ५ लेख्यकमुपलिखितं,