पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ व्यवहारकाण्डम् राशा कीदृशाः सभ्या नियोज्या: वेदशास्त्रार्थतत्त्वज्ञाः सत्यसन्धाश्च धार्मिकाः । सभ्या नृपतिना कार्या मित्रामित्रेषु वै समाः ॥ धीरैरलोलुपैर्मोलैर्लोकव्यापारकोविदैः । विप्रैः सह महीपालो गुणदोषौ विचारयेत् ।। सभ्यसंख्या विचारे यत्र तिष्ठन्ति विप्राः श्रुतिविदस्त्रयः । पञ्च वा सप्त वा सा स्याच्छतक्रतुसमा सभा ॥ नियुक्तेनानियुक्तेनापि वा धर्म्यमेव वक्तव्यम तस्यां सभायां यः कश्चिद् धर्मज्ञः श्रुतिकोविदः । निर्दिष्टो वाप्यनिर्दिष्टः स तत्त्वं वक्तुमर्हति ॥ न्याय्यं पन्थानमुत्सृज्य ये गतस्यानुयायिनः । सभ्यास्ते बोधनीयाः स्युर्मार्ग धर्मस्य शाश्वतम् ॥ अनिर्दिष्टश्च तत्सर्वं सत्यं ब्रूयात् समञ्जसम् | ज्ञात्वा वा न वदेत्तत्त्वं मिथ्यावादी च पापभाक् ॥ वैश्याः सभ्यत्वेन नियोज्या: फुलीना: शीलवन्तश्च धनिनो वयसाऽधिकाः । अमत्सरा विशः कार्या: कियन्तोऽपि सभासदः ॥ राज्ञा स्वस्थाने ब्राह्मणो नियोज्यः । तदभाव क्षत्रिय: । तद्भावे वैश्यः । न तु कदापि शूद्रः । अलोभं सत्यसन्धं च धर्मशीलं प्रियंवदम् । धर्मशास्त्रार्थकुशलं लोकयात्राविचक्षणम् || विचारे पण्डितं दक्षं प्राइविवाकतया युतम् । इङ्गिताकारतत्त्वज्ञमूहापोह विशारदम् ।। ब्राह्मणं श्रुतसंपन्नं धर्मशास्त्रविशारदम् । आत्मनः प्रतिरूपं तु कुर्यादेकं महीपतिः ॥ प्राड्विवाकपटनिरुक्तिः प्रागेव पृच्छति प्रायो वाक्यं वादार्थमागतौ । विचारयति यः सम्यक् प्राडूविवाकस्ततः स्मृतः ।। व्यग्रस्य राजकार्येण देहजाडयेन वा स्वयम् । अपश्यतः प्रभोः कार्यं प्राडूविवाको विचारयेत् || विप्रालाभे तु कर्तव्यः कुलीनो दमसंयुतः । परत्र भीरुर्धर्मज्ञः शूरः शान्तो विमत्सरः ॥ अनुद्वेगकरो नित्यं प्रजानां च हिते रतः । सदोक्तः समर्थश्च क्षत्रियोऽपि सभापतिः || दौर्लभ्यात् क्षत्रियस्यापि वैश्यं कुर्यात् सभापतिम् । गुणाधिकं च मध्यस्थं जनानां संमतं नृपः ॥ विप्रक्षत्रविशः कार्या: श्रेष्ठमध्याधमाः क्रमात् । सर्वथाऽपि न कर्तव्यः शुद्रः क्वापि विचारणे ॥ शास्त्रविरोधिनिर्णये सभ्यदण्डः लोभाद्वापि भयाद्रागात् स्मृतिशास्त्रार्थनाशकाः । दण्डनीयाः पृथक्सभ्या विवादाद् द्विगुणं धनम् ॥