पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनप्रतिषेधपराणि किन्तु तत्तत्कायें वणिगादीनामभि युक्तत्वात्तान्विहाय न व्यवहारनिर्णयः करणीय इत्येवं पराणि । व्यप्र. २३ स्मृत्यन्तरम् राज्ञा प्राविवाको नियोज्य: अंक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः । उत्साहवानलुब्धच वादे योज्यो नृपेण तु || ब्राह्मणसभायां हस्तव्यापाररीतिः ब्राह्मणानां तु सदसि दक्षिणं वाहुमुद्धरेत् || अनिर्दिष्टकर्तृकवचनम् शूद्रो निर्णये नाधिकारी पण्डितस्यापि शूद्रस्य धर्मार्थनिरतस्य च । वचनं न प्रतिग्राह्यं शुनोच्छिष्टं हविर्यथा || तत्तद्र्गे तद्वर्गविशिष्टाः प्रमाणन् अभियुक्ताश्च ये तत्र यन्निवन्धनियोजनाः । तत्रत्यगुणदोषाणां त एव हि विचारकाः ।। सभ्येन अधर्म्यदर्शनं न कर्तव्यम महादीक्षायुतो वाऽपि यो लोभाइन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेयस्तत्पापं विन्दतेतराम् ॥ अग्निपुराणम् राजा प्राड्विवाकः । तत्सहकारिण: ब्राह्मणा: । राज्ञा स्वस्थाने ब्राह्मणो वा नियोज्यः । व्र्व्यवहारान्नृपः पश्येत् ज्ञानिविप्रैरकोपनः । शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदनः । अपश्यता कार्यवशात्सभ्यैर्विमं नियोजयेत् || शुक्रनीति: सर्ववर्णीयो राजा प्राइविवाकः । सभ्यास्तद्वर्णजाः प्रशताः । तद्वर्णजो वा प्राइविवाकः । सर्वजातीयाः सभ्या भवितुमर्हन्ति । अपक्षपातेन निर्णय कार्यः । नैक: पश्येच कार्याणि वादिनोः शृणुयाद्वचः ॥ रहसि च नृपः प्राज्ञः सभ्याश्चैव कदाचन । (१) स्मृच. १६ ( = ) ऋरो (रे); मा. २९; प्रका.८ कात्यायनः; समु. ५. (२) स्मृच. २३; प्रका. ६ बाहु (पाणि); समु. ९. (३) स्मृवि. ३. (४) शुनी, ४/५२४-५२५; व्यप्र. २३. ( ५ ) नृप्र. ५. (६) अपु.२५३।३२-३३. (७) शुनी. ४५०७-५०९. ब्य. का. ९ सभा पक्षपाताधिरोपस्य कारणानि च पञ्च वै ॥ रागलोभभयद्वे पाद्वादिनोच रहःश्रुतिः ।। यंद्वर्णजो भवेद्राजा योज्यस्तद्वर्णजः सदा । तदूर्णे एव गुणिनः प्रायशः संभवन्ति हि ॥ व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः । रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥ निरालसा जितक्रोधकामलोभाः प्रियंवदाः । रांज्ञा नियोजितव्यास्ते सभ्याः सर्वासु जातिषु ॥ अंशोधयित्वा पक्षं ये ह्युत्तरं दापयन्ति तान् || रागाल्लोभायाद्वापि स्मृत्यपेतादिकारिणः । सभ्यादीन दण्डयित्वा तु ह्यधिकारान्निवर्तयेत् || अन्योन्ययोः समक्षं तु वादिनो: पक्षमुत्तरम् । न हि गृहन्ति ये सभ्या दण्ड्यास्ते चौर वत्सदा ॥ में ब्रूते यः स धर्मः स्यादेको वाऽध्यात्मचित्तकः । एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनम || कार्य पृथक्पृथक् सभ्यै: राज्ञा श्रेष्टोत्तरैः सह ॥ षट्त्रिंशन्मतम् पापण्डनैगगादिसंज्ञा प्रामाण्यमेव ये वेदे न वदन्ति कुदृष्ट्रयः | पांबौद्धार्हतादीनां पापण्डाख्या प्रकीर्तिता ॥ 'पौरुषेयतया वेदं प्रमाणं प्रवदन्ति ये ( ? ) । तेषां वैशेषिकादीनां नैगमाख्या प्रकीर्तिता ॥ मानसोल्लासः राजा प्राइविवाकः, तत्कारिणबह्मणाः व्यवहारान्नृपः पश्येद् विद्वरैः सह । स्मृतिशास्त्रानुरोधेन रागद्वे पविवर्जितः ।। अपक्षपातेन निर्णयम अहोपान दूपयेद्राजा दोपयुक्तानदण्डयन् । अकीर्ति महतीमति दुर्गतिं चाधिगच्छति ।। ऋत्विक्पुरोहितः पुत्रो भ्राता बन्धुस्तथा सुहृत् । अण्डयो नृपतेनस्ति स्वधर्माच्चलितो नरः || (१) शुनी. ४५१६५१८ (२) शुनी. ४५८९५९०. (३) सुनी. ४६४८. (४) शुनी. ४/५३५५३६. (५) व्यनि. ख्या (ख्या:) निंता (निवा:); प्रक्र. १०; समु. ११ व्यनिवत्. (६) व्यनि माख्या (मुख्य) निता (त्येते); प्रका.१०; समु.११ ख्या (ख्याः) तिवा (तिताः). (७) मासो. २।२०।१२४३-१२६२,