पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा हारीतस्तु वृषलस्य नरकमाह-अन्ध इति । स्मृच.२१ अधर्म्यनिर्णयदोषभागिन: पादोऽधर्मस्य कर्तारं पाद: साक्षिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ धर्म्यनिर्णयशुभफलम्

राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दा यत्र निन्द्यते ।। व्यासः पुरोहित: प्राइविवाको भवति राजा पुरोहितं कुर्यादुदीर्ण ब्राह्मणं हितम् । श्रुताध्ययन संपन्नमलुब्धं सत्यवादिनम || (१) एकत्वमत्र विवक्षितम् । यृपं छिनत्तीतिवत् उत्पा यगतत्वात् । हितमिति वदन राज उच्छृङ्खल प्रवृत्ति दण्ड्याऽदण्डयेषु पुरोहितेन निवार्येति दर्शयति । अत एव वसिन राज्ञो दण्डशास्त्रार्थाऽतिक्रमे पुरोहितस्यापि प्रायश्चित्तमुक्तम्––‘दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् त्रि रात्रं पुरोहितः, कृच्छ्रमदण्ड्यदण्डने पुरोहितः, त्रिरात्रं राजेति' । स्मृच.१५ 13 Xव्यप्र. २८ (२) शान्तिक पौष्टिकाद्यर्थमिव व्यवहारदर्शनार्थं पुगे हितोऽपि राज्ञाऽधिकर्तव्य इत्याह व्यास: ----राजेति । उदीर्ण उद्युक्तम् । सर्वशास्त्रार्थवेत्तारमलुब्धं न्यायभाषिणम् । घिप्रं प्राज्ञं क्रमायातममात्यं स्थापयेद्विजम् ॥ अमात्यस्य पुनर्लक्षणमुक्तं व्यासेन- सर्वशास्त्रेति । सत्यपि विप्रग्रहणे पुनर्द्विजग्रहणमुक्तलक्षणान्वितविप्रा भावे तल्लक्षणं क्षत्रियं वैश्यं वाऽमात्यं स्थापयेत्, न शूद्रमपीति दर्शयितुम् । यत आह म एव 'द्विजा ६३ न्विहाय यः पश्येत्कार्याणि नृपलै: सह । तस्य प्रक्षुभ्यते राष्ट्र बलं कोशश्च नश्यति ॥ इति अमात्यमित्येकत्व मुपलक्षणमात्रं उद्देश्यगतत्वात् ।

  • स्मृच. १४
  • व्याख्यासंग्रह: मनौं (पृ.३६) नारदे (पृ.४६) च द्रष्टव्यः ।

X शेपं स्मृचवत् | दवि. १७ (१) व्यक. १५ मनुनारदहारीतवाँधायनाः; व्यकवत्; व्यत. २०० व्यकवत; सेतु. ९६ व्यकवत्. (२) व्यत. २०० मनुनारदबोधायनहारीता:; सेतु. ९६ मनुनारदहारीतबोधायना:. (३) स्मृच. १५ णं (च्यं); व्यप्र. २८; प्रका. ७; समु.६. (४) स्मृच.१४; नृप्र.७; व्यम. २; विता. ६ बेत्ता (वक्ता) विप्रं (विशं) मदनरत्ने व्यास:; प्रका. ७; समु. ६. प्राइविवाकलक्षणं, प्राइविवाकपदनिरुक्तिक्ष दान्तः कुलीनो मध्यस्थो रागद्वेपविवर्जितः । सोऽस्य कार्याणि संपश्येत् सभ्यैरेव त्रिभिर्वृतः ।। विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः । विचारयति येनासौ प्राइविवाकस्ततः स्मृतः + ॥ इदं त्वस्य निरुक्तमात्रं, प्राइविवाकत्वं तु व्यवहार क्षमतैव । व्यचि.ड ब्राह्मण एवं प्राइविवाक: न त्वन्ये वर्णाः व्यनि. जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः | धर्मप्रवक्ता नृपतेर्न तु वर्णास्त्रयोऽपरे || अविद्वत्क्षत्रिय वैश्यविषयमिदम् । द्विजान्विहाय यः पश्येत्कार्याणि वृपलैः सह । तस्य प्रक्षुभ्यते राष्ट्रं वलं कोषश्च नश्यति ।। (१) व्यासस्तु अमात्यादिस्थानेऽपि शूद्रपरिग्रहे दोषमाह - द्विजानिति । अतस्तद्दोपपरिहाराय अमात्या दिस्थानेऽपि शूद्रान्वर्जयेदित्यभिप्रायः । स्मृच. १७ (२) एतेन विचारणे वृपलसहायताऽपि निरस्ता | व्यचि. ३

  • व्यम स्मृचवत् । + 'विवादे पृच्छति' इति बृहस्प-

तिवचने व्यप्र. व्याख्यानं (पृ. ५२ स्तम्भः १) द्रष्टव्यम् । (१) व्यनि.पू.; प्रका. ८; समु. ५. (२) मिता. २ ३ ; व्यक. १० गतं (मतं); स्मृच. १७स्तत् (स्तं); रार. १९ पृ (इ) तत् (स्तु); व्यचि. ४ विवादा (विचार।) पृ (कृ); व्यनि. गतं (मतं ) स्तत् प्र (स्तत्र); व्यनि. ( मयाराम: ) १-२ रतत् (स्तान् ); ब्यसौ.७; व्यप्र. २४; विता. ५ चार (वेच); प्रका.८स्मृचवत् ; समु. ५ स्नत् (स्तं) चार (वैच); भाच. ८।७९ पृष्ट्वा सस (दृष्ट्वा समे) : ९१२३४ ( विवादानुगतं पृच्छेत् सभ्यांस्तान् प्रतिवर्तने ). (३) व्याने उत्त; व्य. १६ वर्णात्रयोऽपरे (शूद्रः कथञ्चन); प्रका.८; समु. ५. (४) व्यमा. २८०; अप. २१२; व्यक. १२; स्मृच. १४, १७ पश्च (शंच); रार. २४ जानू (जं) पश्च (पंच); पमा. २९ संदर्भ मनुः; व्यचि. ३ पश्च (पंच); व्यनि स्मृचवत्: नृप्र. ७; व्यत. १९८ ष्टं (ज्यं); सवि.६५; व्यसौ.८; व्यप्र. २५; व्यउ. १६; सेतु. १५ क्षुभ्यते (रस्वलते) कात्यायमः; प्रका. ७; समु. ६.